________________ मंगल 6- अभिधानराजेन्द्रः - भाग 6 मंगल अहवा निवायणाओ, मंगलमिट्ठत्थपगइपञ्चयओ। सत्थे सिद्धं जं जह, तयं जहाजोगमाओजं / / 23 / / अथटा निपातनाद् मङ्गलमिति साध्यते / कथम् ? इत्याह-इष्टार्थप्रकृतिप्रत्ययत , तत्रेष्टो विवक्षितोऽर्थो यासां ता इष्टार्थाः प्रकृतयः / तद्यथा - 'मकि मण्डन,' 'मन ज्ञाने' 'मदी हर्षे' 'मुद-मोद-स्वप्न-गतिषु' 'मह पूजायाम' इत्येवमादि, प्रत्ययस्त्वेतासां प्रकृतीनां सर्वत्र 'अलच' एव विधीयते,तता मङ्गलमिति रुपं निपात्यते। व्युत्पत्तिस्त्वयम् मङ्यतेऽलफियते शास्त्रमनेनेति मङ्गलम्, तथा मन्यते ज्ञायते निश्चीयते विघ्नाभावोऽनेन तथ माद्यन्ति हृष्यन्ति मदमनुभवन्ति, मोदन्ते, शरत विघ्नाभावेन निष्प्रकम्पतया सुप्ता इव जायन्ते, शास्त्रस्यपार न्यनेनति, तथा मद्यन्ते पूज्यन्तेऽनेनेति मङ्गलमिति। एवमादि व्याकरण - शास्त्र पदयथा निपातनं सिद्धम, तदयथायोग यथासम्बन्धमत्र स्वधियाऽऽयं ज्यं लक्षणः / इति गाथाऽर्थः // 23 // मं गालयइ भवाओ, मंगलमिहेवमाइ नेरुत्ता। भासंति सत्थवसओ, नामाइ चउव्विहं तं च // 24 // अथण-मा गालयति भवादिति मङ्गल ससारादपनयतीत्यर्थः / इह / भङ्गविधारे एवादि नैरुक्ताः शब्दविदः शास्त्रवशतो व्याकरणानुसारण मापन्त-गइलशब्दार्थ व्याचक्षता आदिशब्दात्-शास्त्रस्य मा भूद गलीविनो स्मादिति मङ्गलम, अथवा-शारवस्य मा भृद गला-नाशोऽरिमन्निते मङ्गलम, सम्यग्दर्शनाऽऽदिमार्गलयनाद था मगलमित्यादि द्रष्टव्यम्, इत्यलं विस्तरेण / इह तत्व-पर्याय-भेदैव्याख्या, तब तत्वं शब्दाररूपम्, तत्तावद् निणीतम्। पर्यायास्तु मङ्गलम्, शान्तिः, विघ्न . विद्रावणमित्यादयः स्वयमेव द्रष्टव्याः। भेदाँ स्तुस्वयमेव निरूपयितुमाह'नाभाइ चउदिह त चेति' तच मङ्गलं नामाऽऽदिभेदतश्चतुर्विधं भवति / तहाथा - नाममइलम्, स्थापनामङ्गलम्, द्रव्यमङ्गलम्, भावमङ्गलं च / इति गाथाऽर्थः :|24|| विश०। आह विनयः-ननु सामान्यन द्रव्यलक्षणमवगतम, परं द्रव्यमङ्गलं किमभिधीयते? इति प्रस्तुतं निवेद्यताम, इत्याहआगमओऽणुवउत्तो, मंगलसद्दाणुवासिओ वत्ता। नन्नाणलद्धिसहिओ, विनोवउत्तो त्ति तो दव्वं // 26 / / इह द्रव्यमङ्गल तावद द्विधा भवति-आगमतः-आगमभाश्रित्य, नोआग- . गतश्च-ना आभिमाश्रिय तत्राऽऽगमो मगल शब्दार्थज्ञानरवरूपोऽनाऽभित: तश्रित्य 'द्रय द्रव्यमालगिति पर्यन्त सम्बन्धः / का? इत्याह-वका मइलशब्दार्थप्ररूपकः। किं सर्वोऽपि ? न, इत्याह -अनुपयुक्तः तदुपयोग्शून्यः / किं विशिष्टः ? इत्याह-मङ्गलशब्दानुवासितः मड़लशब्दार्थज्ञानाऽऽवरणक्षयोपशमसंस्कारानुरञ्जितमनाः, तज्ज्ञानलब्धिनानिति यावत्। ननुयदि तज्ज्ञानलब्धिमांस्तर्हि किमिति द्रव्यम् ? इत्याह-'तन्नाण' त्यादि, तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानाऽऽवरणक्षयोपशमवानपि, नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्भादसो, 'तो / त्ति' तस्माद् द्रव्यमङ्गलम् / इदमुक्तं भवति-'अनुपयोगो द्रव्यम्' इति वचनाद् मङ्गलशब्दार्थ जानन्नपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञानलडिधसहितोऽप्यागमतो द्रव्यमङ्गलमेव / इति गाथाऽर्थः / / 26 / / अत्राऽऽह कश्चित्-ननु कोऽयमागमो यमाश्रित्य द्रव्यमङ्गलमिदमभिधीयते ? अत्रोच्यतेमङ्गलशब्दार्थज्ञानमत्राऽऽगमः / तर्हि प्रेर्यते, किम् ? इत्याह - जइ नाणमागमो तो, कह दव्वं दव्वमागमो कह णु? आगमकारणमाया, देहो सद्दो यतो दव्वं // 30 // यदि मङ्गलशब्दार्थज्ञानभागमः तर्हि तद्वक्ता असौ कथं द्रव्यमङ्गलम् ? आगमस्य भावमङ्गलत्वेन द्रव्यमङ्गलत्वानुपपनेः / अथ द्रव्य द्रव्यमङ्गलमसौ तर्हि आगमः कथम् ? येनाऽऽगमतः-आगममाश्रित्येत्युच्यते द्रव्ये आग्भस्याऽभावात, भावे वा भावमङ्गलत्वप्रसङ्गात् / तस्मादागमतो दरामालगिति द्रविरुद्धमिदम् / इति परेणोक्ते आचार्यः प्राह-'आगमे त्यादि इदमुक्त भवति-आगमत इत्युक्तेनैतद् भावता बोद्धव्यं यदुत-न साक्षादेवाऽऽगमाऽत्रास्ति किं तहिं ? आगमस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारण-निमित्तं तदेवेह विद्यत इत्यवगन्तव्यम्। किं पुनस्तदागमरय कारणमिहाऽवसेयम् ? इत्याह अनुपयुक्तस्य वक्तुः सम्बधी आत्मा जीवो देहः शब्दश्च, जीवशरीरे हि तावदागमस्य कारणम्, तलाधारविरहितस्याऽऽगमस्याऽसम्भवात्। शब्दोऽपि प्रत्याय्यशिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याऽभावात् / यच कारणम् तद द्रव्यं भवत्येव “भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम्” इत्यादिवचनात्, इत्याह- 'तो त्ति' यत एवम् , तस्माद् द्रव्यं द्रव्यमङ्गलमिदमित्यर्थः / यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो येनाऽऽगमतो द्रव्यमगलं स्यात् ? इति चेत् / उच्यते-आगमस्य कारणभूता आत्माऽऽदयोऽपि कारणे कार्योपचारादागमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा 'तन्दुलान् वर्षति पर्जन्यः / ' तरमा वागमता द्रव्यमङ्गल न विरुध्यते। इति गाथाऽर्थः / / 30|| अथ “नधि नयेहिं विहूणं, सुत्तं अत्थो य जिणमए किंचि। आसज्ज उ सोयारं, नयेण य विसारओ बूया।।१।।" इति वचनाजिनमते रार्वेऽपि पदार्था नयैर्विचारणीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्विचारयन्नाह - एगो मंगलमेगं, णेगा णेगाइँ णेगमनयस्स / संगहनयस्स एकं, सव्वं चिय मंगलं लोए।।३१।। वायगाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुक्तो मङ्गलशब्दार्थप्ररूपक एक द्रव्यमङ्गलम्, अनेके त्वनुपयुक्तास्तत्प्ररूपका अनेकानि द्रव्यमङ्गलानि। अयं हि नयः सामान्य विशेषांश्चाऽभ्युपगच्छत्येव, तत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एक द्रव्यमङ्गलम्, अनेके त्वनुपयुक्ता अनेकानि द्रव्यमगलानीत्युपपद्यतएव, विशेषाणां पृथग भिन्नत्वादिति। संग्रहनयस्य तुवक्ष्यमाणस्वरूपस्य केवलसामान्यवादिनोमतेन सवस्मिन्नपिलोके एकमेव द्रव्यमङ्गलम्, सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात, व्यतिरेके