________________ मंगल 8 - अभिधानराजेन्द्रः - भाग 6 मंगल पुनरन्यथा परः प्रेरयति - मंगलतियंतरालं, न मंगलमिहत्थओ पसत्तं ते। जइ वा सव्वं सत्थं, मंगलमिह किं तियग्गहणं? ||18|| इह मङ्गलविचारप्रक्रमे, अर्थतोऽर्थापत्त्या एतत् (त) तव आचार्थ ! प्रसक्त-प्राप्तम् / किं तत् ? इत्याह-मङ्गलानामादिमध्यावसानलक्षण त्रिकं मङ्गलत्रिक तस्याऽन्तरालद्वयलक्षणमपान्तरालं न मलमिति / यदाहि-तं मंगलमाईए मज्झे पजंतएय सत्थस्स।' इत्यादिवचनादादिमध्यावानलक्षणेषु विष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदध्यापमन्तरालद्वयमर्थापत्त्यैवाऽमङ्गलं प्राप्नोतीति भावः / पर एवा ह-यविना-सिद्धान्तवादिन् ! एवं ब्रूयारत्वं यदुतसर्वमेव शास्त्र महलमिति प्रायोक्तान, अतः किमेवं प्रेर्यते ? हन्स तर्हि 'तं मंगलमाईए०' इत्यादिना फिमिह मङ्गलत्रिकग्रहणं कृतम् ? न हि सर्वस्मिन्नपि शास्त्रे मन आदी मध्येऽवसाने चमङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति। तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्व, मङ्गलत्रयग्रहणं वा मा कृश इति भावः / इति गाथार्थः / / 18 // आचार्यः प्राऽऽहसत्थे तिहा विहत्ते, तदन्तरालपरिकप्पणं कत्तो ? सव्वं च निज्जरत्थं, सत्थमओऽमंगलमजुत्तं / / 16 / / बुझ्या शास्त्रे त्रिधा विभक्ते तस्य शास्त्रस्यान्तरालं तदन्तराल तस्य परिकल्पनं कुतः संभवति ? न कुतश्चिदित्यर्थः / यथा हि-संपूर्ण मादकाऽऽदिवस्तुनि विखण्डे विकल्पितेऽन्तरालन संभवति, तथाऽत्रापि, इति कस्याऽमगलता स्यात् ? इति / यदि नाम शास्त्रं त्रिधा विभक्तम्, तथापि कथं तस्य सर्वस्यापि मङ्गलता? इत्याह-सर्वं चाऽऽवश्यकाऽऽदि शास्त्रं निर्जरार्थ कर्मापगमरूपा निर्जरा अर्थः प्रयोजनमरयेति निर्जरार्थम्, तथा च सतितपोवत् स्वयमेव मङ्गलमिदमिति सामदिवगम्यते। यदि नाम निर्जरार्थत्वात् तपोयत् स्वयमेवाऽऽवश्यकाऽऽदिशास्त्र मङ्गलम् , ततः किम् ? इत्याह-अतोऽमङ्गलमयुक्तम् , यतः सर्वमेव शास्त्रमङ्गलम्, अता मङ्गलाऽऽत्मनितस्मिंस्त्रिधा विभक्ते यदुच्यते-'अपान्तरालद्वयममडलम, तदयुक्तमित्यर्थः / यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमङ्गलाऽव्याप्तत्वात् वापि तदमङ्गलं भवेत, यदा तु सर्वमपि स्वयमेव तद् महलम, तदा कापि तस्याऽमगलतान युक्तेतिभावः। इतिगाथार्थः / / 16 / / __ अथ प्रेरकः प्राऽऽहजइ मंगलं सयं चिय, सत्थं तो किमिह मंगलग्गहणं ? सीसमइमंगलपरि-गहत्थमेत्तं तदमिहाणं // 20 // यदि हि रवयमेव शास्त्रं मङ्गलमिष्यते तदा त मङ्गलमाईए मज्झे०' इत्यादि वचनात् किमिह मङ्गलग्रहणं क्रियते ? स्वत एव मनले मङ्गलविधानस्याऽनर्थकत्वादिति भावः / इति परेण प्रेरिते गुरुराह-'सीसे' त्यादि, शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽर्थःप्रयोजनमस्य तत् तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधान मङ्गलाभिधानमित्यर्थः। इदभुक्तं भवति-शास्त्रादनान्तरभूतमेव गगलमुपादीयते, नाऽर्थान्तरमिति प्रागेवोक्तम्, नन्दिहिं मगलत्वेनाऽभिधास्यते, सा च पशज्ञानाऽऽत्मिका, ततः शास्त्राण्यावश्यकाःऽदीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्द्यन्तर्गतान्येव, नन्दिरपि श्रुतरूप येनाऽऽवश्यकाऽऽदिशास्त्रान्तर्गतैव / तस्माद नन्देल वेनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमभिहित भवति / तत्रापि नाऽमङ्गलस्र. सतः शास्त्रस्य मङ्गलताऽऽपादनार्थं तदभिधानम, किन्तु-शिष्यमति इलपरिग्रहार्थम्, शिष्यो हि तस्मिन्नभिहिते 'मङ्गलमेतच्छास्त्रम्' इत्येव स्वमतौ तन्मङ्गलतापरिग्रह करोतीति भावः। इति गाथार्थः ॥२ना आह-कि मङ्गलमपि मङ्गगलबुद्ध्या गृहीतमेव स्वकार्य करोति, नान्यथा? एवमेतत्, इत्याह - इह मंगलं पि मंगल-बुद्धीए मंगलं जहा साहू / मंगलतियबुद्धिपरिग्गहे वि नणु कारणं भणि।।२१।। इहलोके, मङ्गलमपि सवस्तु मङ्गलबुद्ध्या गृह्यमाणमभिनन्धमान वा मङ्गलं भवति। यथा साधुः, साधुर्हि स्वयं मङ्गलभूतोऽपि तद्वद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति, अमङ्गलबुद्ध्या तु गृह्यमाण मङ्गलमपि तत्कार्य न करोति, यथा रा एव साधुः कालुष्यपह तचतोवृत्तेरभव्यस्या अत्राऽऽह कश्चित्- नन्वेषं सत्यऽमङ्गलमप्यसाध्यादिक मङ्गलबुद्ध्या गृहामाणं तत्कार्य करिष्यति, न्यायस्य समान पात्। तदयुक्तम्, असाधोः स्वतो मगलरूपताया अभावात, सत्यम णिर्हि सत्यमणितया गृह्यमाणो ग्रहीतुर्गारवमापादयति, न त्वसत्यमणिः स्त्यमणितया, इत्यल प्रसङ्गेना आह-यद्येवम्, त:कमेव मङ्गलमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, कि मङ्गलत्रयकरणेन? इत्याह'मंगलतिये' त्यादि, मगलत्रये हि कृते शिष्यस्य बुद्धी तत्परिग्रहो भवति / तेनाऽपि किमिति चेत् ? इत्याह-ननु तत्रापि 'पढम सत्थत्थाविग्ध पार - गमणाय निट्टि' इत्यादिना कारण-निमित्त प्रागेव भणितं किमिति विस्मार्यते ? न च वक्तव्यमेकेनैव मङ्गलेन तत् कारणत्रयं से स्थति, यतो यथैव शास्त्र मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण महलं न भवति साधुवत्, तथा शास्त्रस्याऽऽदि-मध्याऽवसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रह विना नमङ्गलकार्य कुर्वन्ति, इति मङ्गलबाभिधानम्। इति गाथार्थः // 21 // तदेव मङ्गलाभिधानमुपपत्तिभिर्व्यवस्थाप्यमङ्गलशब्दार्थ निरूपयितुमाहमंगिज्जएऽधिगम्मइ, जेण हि तेण मंगलं होइ। अहवा मंगो धम्मो, लाइ तयं समादत्ते // 22 // 'अगि-रगि-लगि-वगि-मगि' इत्यादौ मगिर्गत्यर्थों धातुः, अतस्तस्याऽलचप्रत्ययान्तरय मञ्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गल भवति। अथवा-मङ्ग इति धर्मस्याऽऽख्या, 'ला' आदाने धातुः, ततश्च मङ्ग लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुरित्यर्थः / इति गाथार्थः / / 22 / /