________________ मंगल 7 - अभिधानराजेन्द्रः - भाग 6 मंगल मधुरशीतलस्नेहाऽऽदिद्रव्याणां परिग्रहः। एवमिहापि द्वयोर्मङ्गलयोरेकीभूतयोः सुष्टुतरो मङ्गलभावः / स्यादेतत् / एवमपि प्रसजत्यनवस्था, तृ तीयाऽऽदिमङ्गलोपादाने सुछुतरमङ्गलभावोपपत्तेः, न प्रसज ति, प्रयोजनाभावात्तथालोकव्यवहारदर्शनात् / तथाहि-लोके कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणोपादेशि, तत्र यद्यपि तृतीयाऽऽदिशर्करापलप्रक्षेपे विशिष्टतमो मधुरभावो भवति, तथाऽपि तन्न प्रक्षिप्यते, प्रयोजनाभावात्, एवमिहाप्यन्यस्तृतीयाऽऽदिक मङ्गलं नोपादीयतेप्रयोजनाभावदिति। वृ०१ उ०१ प्रक०। अथ तृतीय मङ्गलद्वारमधिकृत्याऽऽह - बहुविग्धाइँ सेयाई, तेण कयमंगलोवयारेहिं / घेत्तव्यो सो सुमहा-निहि व्व जह वा महाविज्जा / / 12 / / "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि।" इति वचनाद्येन बहुविघ्नानि श्रेयांसि भवन्ति, तेन कारणेन परमश्रेयोरूपत्वात् कृतमङ्गलोपचारैव स आवश्यकानुयोगो ग्रहीतव्यः / किंवत् ? इत्याह-शोभनमहारत्नाऽऽदिनिधिवद महाविद्यावद् वा / इति गाथाऽर्थः / / 12 / / कपुनस्तन्मङ्गलं शास्त्रस्येष्यते ? इत्याह - तं मंगलमाईए, मज्झे पज्जंतए य सत्थस्स। पढमं सत्थत्थाऽवि-ग्घपारगमणाय निद्दिटुं।१३।। तद् मङ्गलं शास्त्रस्याऽऽदौ क्रियते, तथा मध्ये, पर्यन्ते चेति। अथैकैकस्य करणफलमाह-प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् / इति गाथाऽर्थः / / 13 / / तस्सेव य थेञ्जत्थं, मज्झिमयं अंतिम पि तस्सेव। अव्वोच्छित्तिनिमित्तं, सिस्सपसिस्साइवंसस्स॥१४॥ तस्यैव शास्त्रस्य प्रथममङ्गलकरणाऽनुभावादविघ्नेन परम्परामुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम्, निर्दिष्टमिति वर्तते, 'अन्तिम पीति' अन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य मध्यममङ्गलसाम येन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम्, कस्य, योऽसौ शास्त्रार्थः ? इत्याहशिष्यप्रशिष्याऽऽदिवंशगतस्येत्यर्थः / शिष्यपशिष्याऽऽदिवशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः। इति गाथार्थः / / 14 / / अवाऽऽहमंगलकरणा सत्थं, न मंगलं अह च मंगलस्सावि। मंगलमओऽणवत्था, न मंगलममंगलत्ता वा / / 15 / / प्रेरकः प्राह-भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति / कुतः? इत्याह-मङ्गलकरणात् अमङ्गले हिमङ्गलमुपादीयते, यत्तु स्वयमेव मङ्गलं तत्र किं मङ्गलविधानेन ? न हि शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्मात् तन्मङ्गलोपादानान्यथाऽनुपपत्तेः शास्त्रं न मङ्गलम्। अथ मङ्गल शास्त्रम्, मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अत एवं सति तर्खनवस्थामङ्गलानामवस्थानं न क्वचित् प्राप्नोति। तथाहि-यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, / तथा मङ्गलस्याऽपि तद्रूपस्य सतोऽन्यद् मङ्गलमुपादेयम् . तस्याऽप्यन्यत्, अपरस्याप्यन्यत, इत्येवमनवस्था आपतन्ती केन वार्यते ? अथ शास्त्र यदुपात्तं मङ्गलं तस्यान्यमङ्गलकरणाभावत इयं नेष्यते / तत्र दूषणमाह- (न मंगलमिति) शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽन्यमङ्गलाकरणेन तद् मङ्गलं न स्यात्, अन्यमङ्गलाभावात्, शास्त्रवत्। इत्यर्थः / इदमुक्तं भवति यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यतेतर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत्, न्यायस्य समानत्वात् / तथा च किमनिष्ट स्यात् ? इत्याह-अमङ्गलता मङ्गलाभावः-शास्त्रे यमङ्गलमुपात्तं तदन्य, मङ्गलशन्यत्यादनमङ्गलम, तस्य च मङ्गलवाभावे शास्त्रमपि न मङ्गलम्, इति व्यक्त एव मङ्गलाभाव इति भावः / वाशब्दः पक्षान्तरसूचकः, अनवस्था, मङ्गलाभावो येत्यर्थः / इति गाथाऽर्थः॥१५॥ अत्रोत्तरमाहसत्थत्थन्तरभूय-म्मि मंगले होज कप्पणा एसा। सत्थम्मि मंगले किं, अमंगलं काऽणवत्था वा ? ||16|| शास्त्राऽऽदावावश्यकाऽऽदेरान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद्-घटेत परेण विधीयमाना 'मंगलकरणा सत्थं न मंगलं' इत्यादिका कल्पनादोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकाऽदिके परममङ्गलस्वरूपेऽभ्युपंगम्यमाने, तद्भिन्ने मङ्गले चाऽनुपादीयमाने हन्त ! किममङ्गलम्, का वाऽनवस्था त्वया प्रेर्यते ? तस्मादाकाशरोमन्थमेव परस्य दोषोद्भावनमिति भावः। आह-यदिशास्त्रं स्वयमेव मङ्गलम् , तर्हि 'तं मंगलमाईए० (13) इत्यादि (भाष्य) वचनात् मङ्गलंतत्र किमित्युपादीयते? सत्यम्, किन्तु 'सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं / ' इत्यादिना वक्ष्यते सर्वमत्रोत्तरम्, मा त्वरिष्ठाः / इति गाथार्थः // 16 // अथ समर्थवादितयाऽर्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयन्नाहअत्यंतरे वि सइ मंगलम्मि नामंगलाऽणवत्थाओ। सपराणुग्गहकारिं, पईव इव मंगलं जम्हा // 17 // शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाप्यनवस्था। कुतः ? इत्याह-यस्मात् स्वपरानुग्रहकारि मङ्गलम्, प्रदीपवत्, यथाहि प्रदीप आत्मानप्रकाशयानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तुघटपटाऽऽद्यर्थानाविष्कुर्वाणः परेषामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते, यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् स्वपरानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते। एवमर्थान्तरभूतं मङ्गलमपि निजसामर्थ्याच्छास्त्रे स्वाऽऽत्मनि च मङ्गलता व्यवस्थापयत्स्वपरानुग्राहकं भवति / ततो मङ्गलाद् मङ्गलरूपताप्राप्तौ शास्त्रस्य तायद् नाऽमङ्गलता / यदा च मङ्गगलमात्मनो मङ्गलरूपतायां मङ्गलान्तरं नाऽपेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितैव / इति गाथार्थः / / 17 / /