________________ मीसजाय 305 - अभिधानराजेन्द्रः - भाग 6 मुंड गण वा ऊणं एलणिज्ज अँजति, अद्ध या एसणिज, तिभाग वा एसणिज्ज | मुइंगलि(आ)पा-(देशी) पिपीलिकादौ, पं०व०१ द्वार। सङ्घा०। आयंबिलण वा अच्छति, चउत्थं वा करेति, ण य अणंतकायसम्मिस्सं / मुइंगाकार-पुं०(मृदङ्गाकार) मर्दलाकृती, "मुइंगाकारोउम से खंधे" भुजति जाहे गिम्भिसंग लभति ताहे परित्तकायमिस्स गेण्हति। जाहे / मृदङ्गाकारेण मर्दलाकृत्योपमा यस्य स मृदङ्गोपमः (से) तस्य स्कन्धोंऽतं पि न लब्भति ताह अणंतकायं गेण्हति / जाहे तं पि न लब्भति ताहे शदेशः। उपा०२ अ०। अणंतकायमिरस गेण्हति। जाय पणगादिजयणा सा दट्ठव्या / नि० चू० मुइय-त्रि०(मुदित) हर्षवति, रा० / ज्ञा०। उत्ता प्रमोदवति, औ०। 10 उ० मुइया-स्त्री०(मुदिता) परसुखेऽप्रीतिपरिहारे, सन्तुष्टौ, षो०४ विव० पढम चिय गिहिसंजय-मीसो वक्खडाइ मीसं तु / / 6 / / आपातरम्ये सद्धेता-वनुबन्धयुते परे।। प्रथमत एवादित एवारभ्य गृहिसंयतयोर्मिसाधारणमुपसंस्कृतं साधितं सन्तुष्टिर्मुदितानाम, सर्वेषां प्राणिनां सुखे // 5 // यनत्तथा, तदादिर्यस्य तद्गृहिसंयतमिश्रोपस्कृतादि। आदिशब्दाद्- (आपातेति) मुदिता नाम सन्तुष्टिः सा चाद्याऽऽपातरम्ये-अपथ्यागृहियावदर्थिकमिश्रगृहिपाखण्डिमिश्रग्रहः / मिश्रं तु मिश्रजातं पुनः। इति हारतृप्तिजनितपरिणामासुन्दरसुखकल्पे, तत्कालमात्र-रमणीये नाथार्थः / पञ्चा०१३ विवा स्वपरागते वैषयिके सुखे, द्वितीया तु सद्धेतौ-शोभनकारणे ऐहिकसुखमीसदवियकप्प-पुं०(मिश्रद्रव्यकल्प) सचित्ताचित्तोभयद्रव्यकल्पे, पं० | विशेष एव परिदृष्टहितमिताहारपरिभोगजनितस्यादुर-सास्वादसुखभा०२ कल्पः / पं० चू०। कल्पे, तृतीया चानुबन्धयुत-अव्यवच्छिन्नसुखपरंपरया देवमनुजजन्ममीसनाम-ना मिश्रनामन्) उपसर्गनामसमुदायनिष्पन्ने नामभेदे, यथा सुकल्याणप्राप्तिलक्षणे इहपरभवानुगते,चतुर्थी तु परे प्रकृष्ट मोहक्षयादिसंयतः।आ० म० 10 // संभवे अव्याबाधे च सर्वेषां प्राणिना सुखे इत्येवं चतुर्विधा / तदुक्तम्मीसपरिणय-३०(मिश्रपरिणत) त्रिविधपुद्गलभेदे, प्रयोगविससाभ्यां "सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु।''द्वा० 18 द्वा०। परिणता यथा पटपुद्गला एव प्रयोगेण पटतया परिणतवस्तूनि। स्था०३ मुइयमाणस-त्रि०(मुदितमानस) निरन्तरहृष्टचित्ते, उत्त०१६ अ० ठा० 3 उ०। (विशेषार्थस्तु 'पोग्गल' शब्दे पञ्चमभागे 1104 पृष्ठे गतः) मुउल-न०(मुकुल) कुड्मले, विशे० / आम्रफलकोरके, स्था० 4 ठा०१ मीसपुढवी-रत्री०(मिश्रपृथिवी) सचित्ताचित्तोभयरूघपृथिव्याम्, नि० / उ०। कोरकावस्थायां कलिकायाम्, ज्ञा०१ श्रु०१ अ०। संकुचिते, चु० 130 आ०म० १अ० जी० मीसय-पुं०(मिश्रक) "सिद्ध णो असण्णी णो सण्णी णो भव्वोणोअभब्बो' मुंज-पुं०(मुञ्ज) शरपाम्, स्था०५ ठा०३ उ०ा शरपत्रत्वचि, नि० त्ति वचनात्। सिद्धे, विशेष चू० 1 उ० तृणविशेषे, बृ०२ उ०। सूत्र०ा आचा० मीसालिअ-त्रि०(मिश्र) मिश्राद् डालियः / / 8 / 21170 / / इति मुंजकार-पुं०(मुञ्जकार) मुञ्जमयोपस्करकरणोपजीविनि, अनु० डालियप्रत्ययः। मीसालिअं। पक्षे--मीसं। संयुक्ते, प्रा०। मुंजतिण-पुं०(मुजतृण) काश्यपमूलगोत्रावान्तरमूलगोत्रविशेष-प्रवर्तक मीसोहि-पुं०(मिश्रावधि) आनुगामिकाननुगामिकोभयस्वरूपेऽव- ऋषौ, तदपत्येषु च / स्था०७ ठा० धिज्ञाने, यस्य ह्युत्पन्नस्यावधेर्देशो व्रजति स्वामिना सहान्यत्र देशस्तु / मुंजपाउयायार-पुं०(मुजपादुकाकार) मुञ्जमयपादुकाकरणोपजीप्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति असौ मिश्र विनि शिल्पिनि, प्रज्ञा०१ पद।। उच्यते। विशे० मुंजमेहला-स्त्री०(मुञ्जमेखला) मुञ्जमये कटीदवरके, ज्ञा०१ श्रु० मुअंगी-(देशी) कीटिकायाम, देना०६ वर्ग 134 गाथा। 16 अग मुआइणी-(देशी) डुम्ब्याभ, देवना० 6 वर्ग 135 गाथा। मुंजापिचिय-न०(मुजापिचित) कुट्टितशरपर्णीत्वडमये रजो-हरणे, मुइंग-पुं०(मृदङ्ग) इ. स्वप्नादौ / / 8 / 1 / 46 / / इत्त्व प्राप्तौ आर्षे | रथा०५ ठा० ३उत्। उकारोऽपि / प्रा० / मर्दल, स्था०७ टा० / ज्ञा०। औ०। अनु०। चं०प्र०) | मुंजायन-पुं०(मौजायन) मुञ्जनामकर्षिगोत्रापत्ये / उत्सौन्दर्यादौ स्था०। प्रज्ञा०। कल्प०। भ०। लघुमर्दले, जी०३ प्रति०४ अधि०। 8 / 1 / 160 / / इत्यौत उत्। मुंजायणो / प्रा० 1 पाद। आ०म० स०। नि०चू०! आचा०ा जंगा नंगा पिपीलिकायाम्, आव०५ मुंड-पुं०(मुण्ड) लुश्चितशिरसि, सूत्र०१ श्रु०३ अ० 130 / मुण्डित-- अ०। "मुइंगो मुरओ'' पाइ० ना०२६६ गाथा। शिरसि, कल्प०३ अधि०६ क्षण। प्रवजिते, औदशाशनि 0. मुइंगमत्थय-न०(मृदङ्ग मस्तक) मृदङ्गाना-मर्दलाना मस्तकानीव क्षुरण मुण्डे, व्य०४ 30 / वृ०। कल्प०। मस्तकानि / मृदङ्गानामुपरिभागेषु मृदङ्ग मुखपुटेषु, भ०६ श० 33 उ० | पंच मुंडा पण्णत्ता, तं जहा-सोतिंदियमुंडे०जाय-फासिंदिविपाक यमुंडे 2, अहवा-पंच मुंडा-पण्णत्ता, तं जहा-कोहमुंडे मुइंगमालिया-(देशी) कीटकाविशेष, संथा। माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे / (सूत्र-४४३)