________________ मुंड 306 - अभिधानराजेन्द्रः - भाग 6 मुंडावणा मुण्डनम मुण्डः, अपनयनम.सच द्वेधा-द्रव्यतो, भावतश्चातत्र द्रव्यतःशिरसः केशापनयनन्, भावतस्तु चेतसः इन्द्रियार्थगत-प्रेमाप्रेम्णोः कषायाणा वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते। तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खञ्ज इत्यादिवत् श्रोत्रेन्द्रियमुण्डः शब्दे रागादिखण्डनात् श्रोत्रेन्द्रियार्थमुण्ड इति भावः, इत्येवं सर्वत्र / क्रोधे मुण्ड:-क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति। स्था०५ ठा०३ उ०। आव०। कल्प०। अणु प्रज्ञा मुंडके वलि(ण)-पुं०(मुण्डकेवलिन) द्रव्यभावमुण्डनप्रधाने तथाविधवाह्यातिशयशून्ये केवलिनि, यो०वि०। संविग्नो भवनिर्वेदा-दात्मनिःसरणं तु यः। आत्मार्थ संप्रवृत्तोऽसौ, सदा स्यान्मुण्डकेवली।।१६०|| तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे. देवे रागद्रेषमोहदिमुक्ते। साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः / / 1 / / एवं लक्षणसंवेगभाक् भवनिर्वेदात् संसारनैर्गुण्याद्, आत्मनिस्सरणंतु-- जरामरणादिदारुणदहनदह्यमानभवभवनोदराहरमात्मनो निष्का'न,पुनर्यश्चिन्तयतीति गम्यते। आत्मार्थ संप्रवृत्तः-स्वप्रयोजनमात्रप्रतिबद्धचित्तः, असौ पूर्वोक्तरूपः सदा-सततमेव,स्याद्भवेत् द्रव्यभावमुण्डनप्रधानो, मुण्डश्च केवली च केवलज्ञानदर्शनवान् मुण्डकेवली। केवल्येव तथाविधबाह्यातिश-यशून्यःः, अत्र दृष्टान्तः-पीठ-महापीठसाधुयुगलकमिति। यो० बिं०। (पीठ महापीठयोवृत्त द्वितीयभागे 1117 पृष्ठे तम) द्वा०। स्था०। आव०। मुण्डकेवली किंलक्षणो भवतीति प्रश्ने, उत्तरम्-'संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः। आत्मार्थ संप्रवृत्तोऽसी, सदा स्यान्मुण्डकेवली'' ||1 // इति पञ्चराग्रहवृत्तौ, तदनुसारेण यःपुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिस्सरणमेव केवलमभिवाञ्छति, तथैव चेष्टते, स मुण्डकेवली भवतीति / / 12 / / सेन०३ उल्ला मुंडग-न०(मुण्डक) स्थण्डिले, दश०४ अ०| मुंडण-न०(मुण्डन) द्रव्यतः केशापनयने, भावतस्तु-क्रोधाद्यपनयने, पञ्चा० 2 विव०। स्था०। शिरोलोचने, स्था०२ ठा०१उ०। आव०। ("अजेण खुरसुंडणं चा लुक्कसिरएण वा होयव्वं सिया'' इति पन्जु राणाकप्प' शब्दे पञ्चमभागे 247 पृष्ठे उक्तम्) कल्प०३ अधि०६ क्षण। मुंडत्थल-न०(मुण्डस्थल) विंशतितीर्थकृत्स्थाने, ती०४४ कल्प। मुंडभाव-पुं०(मुण्डभाव) दीक्षितत्वे, भ०१ श०६ उ०ा शिरोलोचे, महावीरस्वामिना महापद्मन चानुज्ञातः। स्था०६ ठा० मुंडरुइ-पु०(मुण्डरुचि) दीक्षा ग्रहणाभिरुचौ, उत्त० 20 अ०। मुंडा-(देशी) मृग्याम. दे०ना०६ वर्ग 133 गाथा / मुंडावणा-स्त्री०{ मुण्डापना) शिरोलोचनेन लोचे,बृ०४ उ०। प्रज्ञा०। 10) उन कम्पइ० (5) इत्यादिसूत्र सभाष्यम् पव्वज्जा' शब्दे पञ्चमभागे 772 पृष्ठे उक्तम्) मुण्डापनाविधिमाहइयाणिं मुंडावणा-सोहागे दिवसे चेतियाण पुरओ पव्वावणिज, अप्पणो वा सगासे ठवित्ता चेइए वंदित्ता परिहियचोलपट्टस्स रयहरणं देति। "ताहे अति' अस्य व्याख्या-जो थिरहत्थो आयरितो तिन्नि अट्ठातो गेण्हति समत्थी या सवं लोयं करेति असति आयरियस्स थिरहत्थस्स अंतो पव्वावेति थिरहत्थो तस्स लोयकरणं सामाइयं च इगेरिसे ठाणे कजति। गाथादव्वादी अपसत्थे, मोत्तु पसत्थेसु फासुगाहारं। लग्गाति वा तुरंते, गुरुअणुकूले व होज्जा य / / 457 / / अडिमादि अप्पसत्थदव्या, ऊसरमादी अप्पसत्थखेत्ता रित्तातिहिमादी अप्पसत्थकालो, दिविमादी अप्पसत्थो भावो. एते अप्पसत्थे मोतुं पसत्थेसुदव्वादिएसु पव्वाविज्जति। तस्स गुरुणो य अणुकूलेसुताराबलचंद्रबलेसु जाव यदव्वादिया पसत्था ण लब्भंति, ताव फासुगाहार धरति, रान्नातगभया वा तुरंतो पसत्थ-लग्गबलेणं पव्वाविज्जति, उभयसाहारगे अलब्भमाणे गुरुअणुकूले पव्याविज्जति / अहाजातेणं ति सणिसेज रयोहरण मुहपोत्तिया चोलपट्टी एवं अहाजातं दातुं वामपासद्विरस्स आयरितो भणाति-इमस्स साधुस्स सामाइयस्स आरुहावणं-करेमि काउस्सग्गं, अन्ने भणति-उच्चारोवणं करेति, उभयधाऽवि अविरुद्ध, अन्नत्थूससि एणंजाव वोसिरामि त्ति "लोगस्सुज्जोअगरं चिंतितो 'नमो अरिहंताणं ति'' पारंति, "लोगस्स्जोयगर' कड्डिता पच्छा पव्वावणिज्जेण सह सामाइयसुत्तं भिक्खुत्तो कड्डति / पच्छा सेहो"इच्छामि खमासमणो'' ति वदति, वंदिय पभुट्टितो भणाति--संदिसह किं भणामो गुरुवयणं वंदितुं पवेदेहि, ताहे वंदिय पन्भुद्वितो भणाति-- तुल्भेहि में साभाइयं आरुहितं 'इच्छामि अणुसट्टि' गुरुवयण-नित्थारगपारगो गुरुगुणेहिं वट्टाहि ति। गाहातिगुणपयाहिणपादे, नित्थारो गुरुगुणेहि वट्टाहि। अणहिंडते सिक्खं, समताणीएहिँ गाहंति / / 458|| ताहे वंदित्ता णमोकारमुचरंतो पयाहिणं करेति, पादेसु निवडति, एवं वितियं ततियं च वारा। ताहे साधूण णिवेदादिज्जति, एक्केकस्सतरंतो वा समुदिताणं वंदितुं सो भणाति, गुरूहि आरुहियं मे सामाइय 'इच्छामि अणुसष्ट्रि' भणति-नित्थारगपारगो आयरियगुणेसु वसु, एमा मुंडावणा। नि० चू०११ उ०।। पव्वाविओ सिअत्ति अ, मुंडावेउं अणायरणजोगो। अहवा मुंडाविते, दोसा अणिवारिया पुरिमा / / 575 / / तथा प्रव्राजितः स्यात्' कथंचिदनाभोगादिना मुण्डयितुमनाचा.. रागयोग्यः अनासेवनीयः, यस्तं मुण्डयति तस्य मुण्डयतः अमुण्डनीयदोषाः अनिवारिता भवन्त्येवेत्यर्थः / पूर्व येऽप्रव्राजनीया-स्तान प्रवाजयत एवं सर्वत्र भावनीयम् / इति गाथार्थः / पं०व० 2 द्वार। पं० भा०। ('पव्वजा' शब्दे पञ्चगभागे 746 पृष्ठे विस्तर उक्तः)