________________ मिहिला 303 - अभिधानराजेन्द्रः - भाग 6 मीसजाय णगरी हुत्था। संपइ जगइ पसिद्धा। एयाइ नाइदूरेण जणयमहारा-जस्स | मीण-पुं०(मीन) मत्स्ये, बृ०१ उ०। 'सउला सहरा मीणा, तिमी झसा भाउणो कणयस्स निवासद्वाणं कणइपुरं वट्टइ। तत्थ मिहिलाए णयरीए | अणिमिसा मच्छा'' पाइ० ना०४० गाथा। कुमरायपभावईसंभवस्स भगवओ मल्लिणाहस्स इत्थीतित्थयरस्स | मीमांसग-पुं०(मीमांसक) वेदार्थतात्पर्यनिर्धारणात्मकमीमांसाशास्त्राणेमिजिणस्स य विजयनिनवप्पा देवी नंदणस्स चवणजम्भणदि- / ध्येतरि,सूत्र०१ श्रु०१ अ०१ उ०। सम्म क्खाकेवलनाणकल्लाणयाइं जायाई। इत्थ अट्टमस्स सिरिवीरगणहरस्स - मीमांसा-स्त्री०(मीमांसा) विचारणायाम, मीमांसकाः-चोदनालक्षणो अंकपियस्स जम्मो / इत्थ जुगबाहुमयणरेहाणं पुत्तो नमी नाममहाराया धर्मः। न च सर्वज्ञःकश्चिद् विद्यते। मुक्त्यभावश्चेति, एवमाश्रिताः। विशे० बलयमवइयरेण पत्तेयबुद्धो सोहम्मिदपरिक्खियवेरनिच्छओ संवुत्तो। सद्विचारे, षो०१६ विवश द्वा०। इत्येव लच्छीघरे चेइए अज्जमहागिरिसीसों कोडिन्नगुत्तो आसमित्तो मीरा-स्त्री०(मीरा) मर्यादायाम्, नरकपातनास्थाने, सूत्र०१ श्रु०५ सिरिवीरनिव्वाणाओ वीसुत्तरे वाससयदुगेऽवालीणे अणुप्पवायपुवे __ अ०१ उ० निउणियं णाम वत्थु पढतो विप्पडिवन्नो, सामुच्छेइयदिट्टि पवत्तिऊण मीराकरण-न०(मीराकरण) करारादेराच्छादने, बृ०१ उ०। नि०चू० पावयणियथेरहिं अणेगंतवायजुत्तीहिं निवारिज्जमाणो वि चउत्थो निहवो | मीलण-न०(मीलन) संप्रसारे समवाये, आ०म०१अ०। संधाने, आचा०१ जाओ। सिरिमहावीरसामिपयपंक्यपवित्तियजलाओ वाणगंगागंडईन- | श्रु०३ अ०३ उ०। घटनायाम्, संयोजने, आ०म०१०। ईओ मिलित्ता एवं नयर पवित्तियंति / इत्थ चरमतित्थयरो छव्वासारत्ते मीलय-पुं०(मीलक) समये एकवाक्यताकारके, सूत्र०१ श्रु०१अ० 130 / अवडिओ इत्थ जणयसुया (सीआ) महासईए जम्मभूमिट्ठाणे महल्लो मीस-त्रि०(मिश्र) लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः वडविडवीपसिद्धो। इत्थ सिरिरामसीयाणं विवाहट्ठाणं साकुलकुड ति ||8/1143 / / इत्यादिमस्वरस्य दीर्घः / रलोपे मिश्रम् / मीसं / प्रा०। लागे रूढ़ पायाललिंगाई णियलोइयतित्थाणि अणेगाणि चिट्ठति / मिलिते, विशे०। सान्निपातिकनामनि, विशे०। आलोचनाप्रतिक्रमणतित्थयरमल्लिनाहचेइए वइरुट्टा देवी कुबेरजक्खो अ। नेमिजि--णचेइए लक्षणोभयार्हत्वान्मिश्रम् / व्य० 1 उ०। पञ्चा० / ग०। प्रायश्चित्तभेदे, गधारी देवी भिउडिजक्खो अ आराहयजणाणं विग्घे अवहरंति त्ति। स्था०४ ठा०१ उका व्य०। उपमाईशब्दे उक्तमेतत् सत्यं च मृषा चेति इय मिलिलाकप्पमिणं, सुणति वायंति जिणपहविआणा। वचने, यथा-धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनतेसि खवेइ कंठे, वरमालं मुत्तिसिरमहिला // 1 // मेवेदमिति विकल्पनपरम् / अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् डति मिथिलातीर्थकल्पः / ती०१८ कल्प। उत्त०। आ० म०। आव०। सत्यता,अन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया मिहुण-न०(मिथुन) ख-घ-थ-ध-भाम् / / 8 / 1 / 187 / / इति थस्य चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथा विकल्पितार्थायोगात्। हः। मिहुणं / प्रा०। स्त्रीपुंसयुग्मे, रा०। जंग। जी०। स्था०ा दाम्पत्ये, प्रव०२३७द्वाराव्या आचा०२ श्रु०१ चू०१ अ०३ उ०] मीसखंध-पुं०(मिश्रस्कन्ध) सचेतनाचेतनसंकीर्णो मिश्रः। स चाऽसौ मिहुणइत्थिया-स्त्री०(मिथुनस्त्री) युगलिकस्त्रियाम्,आ। म०१ अ०॥ द्रव्यस्कन्धश्चेति मिश्रस्कन्धः / हस्त्यश्वरथखङ्गादिसेनाङ्गे, अनु०॥ प्रव०॥ (आसा वर्णकः 'उसह' शब्दे द्वितीयभागे 1333 पृष्ठेऽकारि) मीसग-न०(मिश्रक) साध्वर्थ गृहस्यार्थवादित उपस्कृते , प्रश्न०५ संव० मिहुणग-न०(मिथुनक) सहोत्पन्ने स्त्रीपुरुषयुग्मे, स्था० 10 ठा। द्वार। मिहुणगक्खेत-न०(मिथुनकक्षेत्र) सदा युगलिकोत्पत्तिभूमिरूपा मीसजाय-पुं०(मिश्रजात) मिश्रेण गृहसाध्वादिप्रणिधानलक्षणभावेन यामकर्मभूमौ, स्था० 10 ठा०। जातमुत्पन्नं पाकादिभावमुपगतं मिश्रजातमन्नाद्येव / पञ्चा० 13 विव०। मिहुणपुरिस-पुं०(मिथुनपुरुष) युगलिकपुरुष, आ० म०१०। / गृहिसंयतमिश्रोपस्कृते तत्र संभक्त्युत्पादनादोषे,दश० 5 अ०। पञ्चा०। मिहुणय-न०(मिथुनक) युगले, "मिहुणय जुअले'' पाइ० ना० 222 जीता गाध०। पं० चू०। स्था०। प्रव०। माथा। संप्रति मिश्रजातद्वारमाहमिहो-अव्य०(मिथस्) परस्परं शब्दार्थ अष्ट०१४ अष्ट। षो०) मीसज्जायं जावं-तियं च पासंडिसाहुमीसं च / मिहोकहा-स्त्री०(मिथःकथा) परस्परं भक्तादिविकथाकरणे, व्य०३ उ०। सहसंतरं न कप्पइ, कप्पइ कप्पे कए तिगुणे // 271 / / अन्योन्य कथायाम्, आचा०१ श्रु०६ अ०१ उ०| मिश्रजातं त्रिधा, तद्यथा-यावदर्थिकम्, पाखण्डिमिश्रम, साधुमिश्र मिहोसाहम्मियखामण-न०(मिथःसाधर्मिकक्षामण) परस्परं साधर्मिकः च / तत्र यावन्तः केचन गृहस्थाः , अगृहस्था वा भिक्षाचराः समागक्षमाकारणायाम्। (सा चपर्युषणायामवश्यं कर्तव्येति सम्प्रदायः) कल्प० मिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्ध्या सामान्येन भिक्षाच१अधि० १क्षण। रयोग्यं कुटुम्बयोग्यं चैकत्र मिलितं यत्पच्यते तद्यावदर्थिक मिश्रमिअ-(देशी) समकाले, देवना०६ वर्ग 133 गाथा। जातम् / यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखमीढल-न०(मीढल) वर्णकद्रव्यभेदे, ल०प्र० ण्डिमिश्रम्। यत्पुनः केवलसाधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्सा