________________ मिलाण 302 - अभिधानराजेन्द्रः - भाग 6 मिहिला मिलाण-त्रि०(म्लान) म्लानियुक्ते, वाच० / लात् / / 8 / 2 / 106|| उपदिश्यते-कथ्यते, यत्र सूत्रकाव्येषु--सूत्रेषु काव्येषुच-तल्लक्षण-वत्सु, संयुक्तस्यान्त्यव्यञ्जनालात्पूर्व इद्भवति मिलाइ। मिलाणं / प्रा०। / क्वेत्याह-लोके-रामायणादिषु, वेदेयज्ञक्रियादिषु, समयेतरङ्गवत्या "पव्वायं वसुआयं, सुसिवायं मिलाणत्थे" पाइ० ना०८३ गाथा। दिषु, सा पुनः कथा मिश्रा-मिश्रानाम, संकीर्णपुरुषार्थाभिधानाद्। इति मिलायमाण-त्रि०(म्लायमान) म्लानिं गच्छति, स्था०३ ठा०३ उ०। / गाथार्थः। दश० 3 अ० मिलिच्छ-पुं०(म्लेच्छ) हस्वः संयोगे॥८/१८४ा दीर्घस्य यथा-दर्शन | मिस्सकेसी-स्त्री०(मिश्रकेशी) औत्तराहरुचकपर्वतवास्तव्या यां दिकुमासंयोगे पर हस्वो भवति। मिलिच्छे। अनार्य, प्रा०१पाद। याम्, आ० चू० 1 अ० द्वी० ज०। मिलिय-त्रि०(मिलिय) सहिते, स्था० 10 ठा० / व्य०। समुदिते, विशे० | मिस्सवल्ली-स्त्री०(मिश्रवल्ली) जनकसंबन्ध्यादिषु, व्य०। विभक्ते, व्य०६ उ०ा अनेकशास्त्रसंबन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र ___ संप्रति मिश्रवल्लीप्रतिपादनार्थमाहपठति तन्मिलितमसदृशधान्यमेलकवद् / अथवा-परावर्तमानस्य यत्र माउम्माया पिया भाया, भगिणी एवं पिऊण वि। पदादिविच्छेदो न प्रतीयते तन्मिलितम्। अनु०। आ० म०) पुत्तो धूया य तहा, भाउयमादी चउण्हं पि॥१३६।। *मिव-अव्य० इवशब्दार्थे, मिव पिव विव व्व व विअ इवार्थे वा अट्ठेव पञ्जयाणं, चउवीसंभाउभगिणिसहियाणि। // 82 / 182 / / एते इवार्थे अव्ययसंज्ञकाः प्राकृते वा प्रत्युज्यन्ते। कुमुअं एवं इचिय माउल-सुयादओ परयरा वल्ली / / 137 / / मिव / प्रा०१ पाद। मातुर्धाता१पिता२भ्राताभगिनी४च,एवं पितुरपि चत्वारि वक्तव्यानि। मिस-न०(मिष) छले, "छलं अवएसो निह च मिस" पाइ० ना०१४२ तद्यथा-माता पिता भ्राता भगिनी च / भ्रात्रादीनां चतुर्णा प्रत्येकं द्वौ द्वी गाथा। द्रष्टव्यौ तद्यथा-पुत्रो, दुहिता च। भ्रातुः पुत्रो दुहिता, भगिन्या अपि पुत्रो मिसमिसतं-त्रि०(मिसमिसत) चिकचिकायमाने, औ०। देदीप्यमाने, दुहिता च, अष्टौ च प्रार्यकाणि भातृ-भगिनीसहितानि / तद्यथाकल्प०१ अधि०१क्षण / रा०ा औ० त०। औ० मा ज्ञा०ा मिसमिसीति मातामह्या अपि--माता पिता भ्राता भगिनी। पितामहस्यापि माता पिता मिलन्तः शब्दं कुर्वन्तः कृमयो यत्र तन्मिसमि-सत्कृमिकम् / तंव। भ्राता भगिनी / सर्वसंख्यया मिश्रकाणां चतुर्विशतिः अष्टावार्यकाणि, मिसमिसीमाण-त्रि० देदीप्यमाने, ज्ञा० १श्रु०१ अ० क्रोधाग्निना अष्टौ प्रार्यकाणि, अष्टौ च मात्रादिचतुष्टयस्य प्रत्येकं द्विधाभवनाद्। तथा दीप्पमाने, भ०७श०६ उ०। क्रोधज्वालया ज्वलिते, नि०१ श्रु०१ वर्ग च-एतावत्येव मिश्रवल्ली। मातुलसुतादयः परतरा वल्ली। ते च मातुल१ अ०। विपाo सुतादयो यदि तमपि धारयन्ति तदास लभते, अथाचार्यमभिधारयन्ति मिस्स-धा०(मिश्र) संयोजने, मिश्रेर्वीसाल-मेलवौ // 14 // 28 // तदा आचार्यस्य। ये पुनः परतरे स्वजना ये चान्ये ते सर्वेऽनभिधारयतो मिश्रयतेय॑न्तस्य वीसाल-मेलवी आदेशौ वा भवतः / वीसालइ। वा आचार्यस्य वा भवन्ति व्य०१० उ०। मेलवइ / मिस्सइ। प्रा० 4 पाद। मिस्सीभाव-पुं०(मिश्रीभाव) गृहस्थपरिव्राजकादीनां सहवसतो, *मिश्र-न० संभोगोत्पन्ने पक्षकर्दमादिके गन्धकस्तूर्यादिके, तं०। आचा०२ श्रु०१ चू०१अ०३ उ०। द्रव्यतो लिङ्ग मात्रसद्भावाद, भावतो सम्यमिथदृष्टिगुणस्थाने, प्रव० 224 द्वार / संयुक्ते, उत्त०१ अ०। गृहस्थसमकल्पत्वात्। सूत्र०१ श्रु०४ अ०१उ०) मिस्सकहा-स्त्री०(मिश्रकथा) संकीर्णपुरुषार्थाऽभिधायके विकथा- | मिहिआ-(देशी) मेघसमूहे. देवना०६ वर्ग 132 गाथा। भेदे, द्वारा मिहिया-स्त्री०(मिहिका) प्रालेये, स्था० 10 ठा०। शिशिरादौ वातेरिते धर्मार्थकामाः कथ्यन्ते, सूत्रे काव्ये च यत्र सा। हिमकणे, सूत्र०२ श्रु०३ अ० मिश्राख्या विकथा तु स्याद्, भक्तस्त्रीदेशराङ् गता // 20 // मिहिला-स्त्री०(मिथिला) विदेहजनपदप्रतिबद्ध पुरीभेदे, सू०प्र०१ (धर्मे ति) यत्र सूत्रे काव्ये च धर्मार्थकामा मिलिताः कथ्यन्ते, सा पाहु० ज०। भाआ० म०। सूत्र०ा उत्त०। प्रव०। प्रज्ञा०। स्था०। मिश्राख्या कथा, संकीर्णपुरुषार्थाभिधानात् / विकथा कथाल श्रीमल्लिनमिजिणाण, पयपउमं पणमिऊण सुरपणय। क्षणविरहिता तु स्याद् / भक्तस्त्रीदेशराङ्गता भक्तादिविषया। यदाह मिहिलामहापुरीए, कप्पं जंपामि लेसेणं / / 1 / / 'इत्थिकहा भत्तकहा, रायकहा चोरजणववकल य॥ नडनट्टजल्लमुट्ठिय, इहेव भारहे वासे पुव्वदेसे विदेहा णाम जणवओ, संपइ काले कहा उ एसा भवे विकहा।।१।।" द्वा०६ द्वा० "तीरहु'' ति देसो ति भण्णइ। जत्थ उ पइगेहं महुरमंजुलफलसाप्रतं मिश्रकथामाह भारोणयाणि कयलीवणाणि दीसंति। पहिया य वियड्डियाणि दुद्धधमो अत्थो कामो, उवइस्सइ जत्थ सुत्तकव्वेसुं। सिद्धाणि पायसं च भुंजंति / पए पए वावीकूवतलायवईओ अइमलोगे वेए समए, सा उ कहा मीसियाणाम // 206 / / हुरोदगं,पागयजणाऽवि सक्कयभासाविसारया अणेगसत्थपसत्थधर्मः-प्रवृत्त्यादिरूपः, अर्थी-विद्यादिः,कामः-इच्छा मदनादिः, | अब्भस्थिणिउणा य जणा, तत्थ रिद्धित्थमियसमिद्धा मिहिला णाम