________________ मियापुत्त 301 - अभिधानराजेन्द्रः - भाग 6 मिला यदि किलैको वास्या तक्ष्णोति, अन्यश्च गोशीर्षादिना चन्नेनालिम्पति, तवप्पहाणं चरियं च उत्तम, तथाऽपि रागद्वेषाभावतो द्वयोरपि तुल्यः, कल्पशब्दस्येह सदृशपर्याय - गइप्पहाणं च तिलोअविस्सुतं / / 7 / / त्वात्, 'अनशने' इति च नमाऽभो कुत्साया वा, ततश्चाशनस्य- वियाणिया दुक्खविवड्ढणं धणं, भाजनस्य भावे कुत्सिताशनभावे वा कल्पः, इह चेष्टितोऽधिकाराणां ममत्तबंधं च महाभयावहं। प्रवृत्तिरिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्तत, अप्रशस्तेभ्यः __सुहावहं धम्मधुरं अणुत्तरं, प्रशंसाऽनास्पदेभ्यः, द्वारेभ्यः-कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः, धारेह निव्वाणगुणावहं महं ||68!! ति बेमि / / स्वतः-सर्वेभ्यो य आश्रवः कर्मसंलगनात्मकः स पिहितः-तद् सूत्रद्वयं निगदसिद्धमेव, नवरम्, मृगापुत्रस्य भाषितं-संसारदुःखद्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः,सापेक्षस्यापि गमकत्वात् रूपतावेदकं यत्तेन पित्रोः पुरत उक्तम्, प्रधानं तपोयत्र चरितेतत्प्रधानसमासः, यद्वा-प्रशस्तेभ्यो द्वारेभ्यः सर्वेभ्यो निर्वृत्त इति गम्यते, अत एव तपो, व्यत्ययनिर्देशश्च प्राग्वत्,चरितं च चेष्टितम् (गतिप्पहाणं च इति) पिहिताश्रवः, कैः पुनरय-मेवंविधः?-अध्यात्मेत्यात्मनिध्यानयोगा: प्रधानगतिं च मुक्तिमिति योऽर्थः, त्रिलोकविश्रुताम् जगत्रितयप्रतीतम्, शुभध्यानध्यापारा अध्यात्मध्यानयोगास्तैः, अध्यात्मग्रहण तुपरस्थाना अनेन च फल लिप्सवो हि प्रेक्षावन्तः प्रवर्तन्त इति काक्वा फलमाह। तथामकि-चित्करत्वाद्, अन्यथाऽतिप्रसङ्गात्, प्रशस्तः-प्रशंसा स्पदो, एतन्निशमनाच ममत्वं बन्ध इव सत्प्रवृत्तिविघातितया ममत्वबन्धस्तंच, दमश्च-उपशमः शासनंच-सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशा-सन महाभयावहं तत एव चौरादिभ्यो महाभयावाप्तेः धर्मो धूरिव महासत्त्वैरुह्यइति सूत्रषटकार्थः मानतया धर्मधुराभहाव्रतपञ्चकात्मिका तां, तथा निर्वाणगुणा-अनन्तसम्प्रति तत्फलोपदर्शनायाह ज्ञानदर्शनवीर्यसुखादयस्तदावहां-तत्प्रापिका धर्मधुराम् धारयतेति एवं नाणेण चरणेण, दंसणेण तवेण य। सम्बन्धः / इह च निर्वाणगुणावहत्वंसुखावहत्वे हेतुः (मह ति) अपरिमितभावणाहिं विसुद्धाहिं, सम्मं भावित्तु अप्पयं / / 64|| माहात्म्यतया महतीं, सूत्रत्वाचैवं निर्देश इति सूत्रद्वयार्थः। इतिः परिसबहुयाणि उ वासाणि, सामन्नमणुपालिया। माप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः / सम्प्रति नयास्तेऽपि प्राग्वदेव / मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं / / 65|| उत्त०१६अ। सूत्रद्वयनुत्तानार्थमेव, नवरम, भावनाभिः-महाव्रतसम्बन्धिनी- | मियासण-न०(मृगासन) आसनभेदे, येषामधो मृगा व्यवस्थिता भवन्ति। भिर्वक्ष्यमाणाभिरनित्यत्वादिविषयाभिर्वा, विशुद्धाभिः-निदाना- ज० १वक्ष०। दिदोषरहिताभिर्भावयित्वा-तन्मयता नीत्वा (अप्पय ति) आत्मानम्, *मिताशन-त्रि० मितभोक्तरि, दश० 8 अ०। (मसीएण उ भत्तेणं ति) मासे भवं मासिकं तेन, तुः पूरणे, भक्तेन मिरिआ-(देशी) कुट्याम्,दे० ना०६ वर्ग 132 गाथा। भोजनेन मासोपवासोपलक्षकरवादस्य मासोपवासेनेति यावत्, सिद्धिम्- | मिरिय-पं०(मरिच डःस्वप्नादौ॥१॥४६॥ इत्यादेरस्येत्त्वम्,प्रा० / 'नेष्ठितार्थताम, सकलकर्मक्षयेणेति गम्यते, अनुत्तराम्-सकलसिद्धि स्वनामख्याते वृक्षे, वाच०। आचा०२ श्रु०१चू०१ अ०८ उ०। प्रधानाम्, अनेनाञ्जनसिद्ध्यादि व्यवच्छेदमाहेति सूत्रद्वयार्थः। मिलक्खु-पु०(म्लेच्छ) अव्यक्तभाषासमाचारेषु, 'म्लेच्छ' अव्यक्ताया "इड्डी" त्यादिसूत्रकदम्बकस्य तात्पर्यार्थमाह नियुक्तिकृत् वाचि इति वचनात् / भाषाग्रहणं चोपलक्षणम्, तेन शिष्टासंमतसकलइवीए निक्खंतो, काउं समणत्तणं परमधोरं। व्यवहाराम्लेचछा इति प्रतिपत्तव्यम्।प्रज्ञा०१पदा सूत्र०ा आर्यदेशोत्पतत्थ गओ सो धीरो, जत्थ गया खीणसंसारा।।४१६।। नोक्तरयानुवादकोऽपरिज्ञातशब्दार्थो मल्च्छः / उक्तं चसुगमैव नवरम्, ऋद्ध्या-दीनानाथदानदिकया विभूत्या निष्क्रान्तः "मिलक्खु अमिलक्खुस्स, जहा वुत्ताणुभासए। सन परमधोरम्-कातरजनातिशयदुरनुचरं, यत्र गता।क्षीणसंसारा इति ण हेउ से वियाणाइ, भासियं वाणुभासए|१|| मोक्ष इत्यभिप्राय इति गाथाऽवयवार्थः / एवमन्नाणिया नाण, वयता भासिय सयं। साम्प्रतं सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह सूत्रकृत् - निच्छयत्थं न जाणति, मिलक्खुव्व अबोहिए।" एवं करंति संबुद्धा, पंडिया पवियक्खणा। नं०। (वर्वरशवरपुलिन्दादिकाः 'अणारिय' शब्दे प्रथमभागे 316 पृष्ठे विणियटृति भोगेसु, मियापुत्ते जहामिसि // 66 / / उक्ताः ) व्याख्यातप्रायमेव, संगता प्रज्ञा येषा ते संप्रज्ञाः, संपन्ना वा ज्ञानादिभिः | मिलक्खुभासाविसारय-पुं०(म्लेच्छभाषाविशारद) अनार्य-भाषा(जहामिसि त्ति) मकारोऽलाक्षणिको यथेत्यौपम्याभिधायी, ऋषिः निपुणे, आ० चू०१ अ० मुनिः इति सूत्रावयवार्थः। मिला-धा०(ग्लै) हर्षक्षये, स्वरादनतो वा।।८।४।२४०।। अकारान्तइत्थमन्योक्त्योपदिश्य पुनर्भङ्गचन्तरेणोपदिशन्नाह-- वर्जितात्स्वरान्ताद्धातोरन्तेऽकारागमो वा भवति / मिलाइ। मिलाअइ। महप्पभावस्स महाजसस्स, म्लायति। प्रा०ाम्लेर्वा-पव्वा यौ।।४।१८||म्लायतेः वा-पव्वाय मियाइपुत्तस्स निसम्म भासियं / इत्यादेशौ वा भवतः। पक्षे-वाइ। पव्वायइ। प्रा०॥