________________ मियापुत्त 267 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त महादवऽग्गिसंकासे, मरुभि बइरबालुए। कालंबवालुणाए उ, दड्डपुव्वो अणंतसो / / 5 / / रसंतो कंदुकुंभीसु, उर्दू बद्धो अबंधवो। करवत्तकरकयाईहिं, छिन्नपुच्वो अणंतसो ! // 51 / / अइतिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे / खेवियं पासबद्धणं, कड्डोकड्ढाहिँ दुक्करं / / 52 / / महाजंतेसु उच्छू वा, आरसंतो सुभेरवं / पीलिओ मि सकम्भेहि,पावकम्मो अणंतसो।।५३|| कूवंतो कोलसुणएहिं, सामेहिं सबलेहि य! पाडिओ फालिओ छिन्नो, विप्फूरंतो अणेगसो॥५४॥ असीहिँ अयसिवण्णेहिं, भल्लीहिं पट्टिसेहिय। छिन्नो भिन्नो विभिन्नो य, उववन्नो पावकम्मुणा // 55 / / अवसो लोहरहे जुत्ता, जलंते समिलाजुए। चोइओ तुत्तजुत्तेहिं, रुज्झो वा जह पाडिओ।५६|| हुआसणे जलंतंमि, चिआसु महिसो विव। दद्धो एक्को अ अवसो, पावकम्मे हिँ पाविओ॥५७|| बला संडासतुंडे हिं, लोहतुडेहिं पक्खिहिं। बिलुत्तो बिलवतोऽहं, ढंकगिद्धेहिँऽणंतसो // 58|| तण्हाकिल्लंतो धावंतो, पत्तो वेयरणिं नई। जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ / / 5 / / उण्हाभितत्तो संपत्तो, असिपत्तं महावणं / असिपत्तेहिं पडते हिं, छिन्नपुवो अणेगसो // 60 / / मुग्गरेहिं भुसुंढीहिं, सूले हिं मुसलेहि य। गया संभग्गगत्तेहिं, पत्तं दुक्खं अणंतसो // 61 / / खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणीहिय। कप्पिओ फालिओ छिन्नो, उकित्तो अ अणेगसो // 6 // पासेहिं कूडजालेहिं, मिओ वा अवसो अहं / वाहिओ बद्धरुद्धो अ, विवसो चेव विवाइओ।।६३|| गलेहिं मगरजालेहिं, वच्छो वा अवसो अहं। उल्लिओ फालिओ गहिओ,मारिओ अ अणंतसो॥६॥ विदंसएहिं जालेहिं, लिप्पाहिं सउणो विव। गहिओ लग्गो अ बद्धो अ, मारिओ अ अणंतसो॥६५॥ कुहाडपरसुमाईहिं, वड्डईहिं दुमो विव। कुट्टिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो॥६६।। चवेडमुट्ठिमाईहिं, कुमारेहि अयं पिव / ताडिओ कुट्टिओ भिन्नो, चुण्णिओ अ अणंतसो॥६७।। तत्ताई तंबलोहाइं, तउआई सीसगाणि य। पाइओ कलकलंताई, आरसंतो सुभरेवं // 68 / / तुहप्पियाई मंसाई, खंडाइं सुल्लगाणि य। पाइओ कलकलंताई, आरसंतो सुभरेवं / / 68 / / तुहप्पियाई, मंसाई, खंडाइं सुल्लगाणि य। खाविओ मि समंसाइं, अग्गिवण्णाइँऽणेगसो।।६।। तुहं पिया सुरा सीहु, मेरओ अ महूणि य। पजिओ मिजलंतीओ, वसाओ रुहिराणि य॥७०॥ निचं भीएण तत्थेणं, दुहिएणं बहिएण य / परमा दुहसंबद्धा, वेयणा वेइया मए / / 71 / / तिव्वचंडप्पगाढाओ, घोराओ अइदुस्सहा। महब्भयाओ भीमाओ, नरएसुं वेइया मए॥७२।। जारिसा माणुसे लोए, ताया दीसंति वेयणा। इत्तो अणंतगुणिया, नरएसुं दुक्खवेयणा / / 73 // सव्वभवेसु अस्साया, वेइया मए। निमिसंतरमित्तं पि, साया नऽस्थि वेयणा / / 74|| सूत्राण्येकत्रिंशत् प्रतीतान्येव / नवरम्, तद्-अनन्तरो क्रम. (बिंति) ब्रुवन्तौ-अभिदधती, अम्बापितरौ, प्रक्रमान्मृगापुत्र आह, यथा-एवमित्यादि, पठ्यतेच- 'सो वेअम्मापियरो ! ति स्पष्टमेव। नवरमिव अम्बापितरावित्यामन्त्रणपद, पठन्ति च-(तो वेंतऽम्मापियरो त्ति) (विति त्ति) वचनव्यत्ययात ततो ब्रूते अम्बापितरौ मृगापुत्र इति प्रक्रमः, (एवमिति) यथोक्त भवद्भ्याम, तथा-'एतत्' प्रव्रज्यादुष्करत्वं यथा स्फुटम् सत्यतामनतिक्रान्त-मवितथमिति यावत्, तथाऽपि इहलोके निष्पिपा. सस्य-निःस्पृहस्य, इहलोकशब्देन च 'तात्स्थ्यात्तापदेश' इति कृत्या ऐहलौकिकाः स्वजनधनसम्बन्धादयो गृह्यन्ते, नास्ति-न विद्यते, किञ्चित् अतिकष्टमपि शुभानुष्ठानभिति गम्यते / अपिः-संभावने, दुष्करम्-दुरनुष्ठेयम, भोगादिस्पृहायावेवास्य दुष्करत्वादिति भावः / निःस्पृहताहेतुमाह-शारीरेत्यादिना, तत्राप्याद्यसूत्रद्वयेन सामान्येन संसारस्य दुःखरूपत्वमुक्तम्, इह च शरीरमानसयोर्भवाः शारीरमानस्यो वेदनाः प्रस्तावादसातरूपाः, (दुक्खभयाणि य ति) दुःखोत्पादकानि राजविड्वरादिजनितानि, (भयानि) दुःखभयानि, जरामरणाभ्यामतिगहनतया कान्तारंजरामरणकान्तरं तस्मिश्चत्वारो-देवादिभवा अन्ताअवयवा यस्यासौ चतुरन्तः-संसारः, तत्र सोढानितदुत्थवेदनासहनेनानुभूतानि. भीमानि-अतिदुःखजनकत्वेन रौद्राणि शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढा यथेत्यादिभिः सूत्रः, तदाह-यथा-इह मनुष्यलोकेऽग्निरुष्णोऽनुभूयते अतः-इत्येवमनुभूयमानादनन्तगुणः, (तहिं ति) तेषु, येष्वहमुत्पन्न इति भावः, तत्र च बादरोग्रभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ततश्चोष्णानुभवात्मकत्वेन, असातःदुःखरूपा, वदिता मया। पठन्ति च-(इत्तोऽणतगुणा तर्हि ति) अत्र च अतःइहत्याग्नेरनन्तगुणा नरकेषूष्णा वेदना वेदिता मयेति योज्यम्॥ तथा इदम्यदनुभूयते. इह-मनुष्यलोके शीतम्-तच माधादिसंभव हिमकणानुषक्तमात्यन्तिकं परिगृह्यते, इहापि पठन्ति- 'एत्तोऽणतगुणा तहिं ति' प्राग्वत्। (कंदुकुम्भीसु) पाकभाजनविशेषासु लोहादिमयीषु, हुताशने अग्नौ देवमायाकृते, महादवग्निना संकाश:-सदृशः, अतिदाहकतया महादवानिसङ्काशस्तस्मिन्, इह चान्य स्य दाहकरस्यासंभवादित्यमुपमाभिधानम्, अन्यथेहत्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभाव उक्तः। मरौ इति