SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मियापुत्त 266 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त दिति शेषः / नित्यकालप्रमत्तेनेत्यप्रमत्तग्रहणं निद्रादिप्रमादवशगो हि गृपाऽपि भापतति नित्याऽऽयुक्तेन-सततोपयुक्तेन, अनुपयुक्तस्याराथाऽपि भाषणसंभवाद्। एतच दुष्कर, यच्चान्वयव्यतिरेकाभ्यामकस्या- | प्यर्थस्याभिधानं तत्स्पष्टतार्थमदुष्टमेवेत्येवं सर्वत्र भावनीयम् / अनेन द्वितीयव्रतदुष्करत्वमभिहितम्। (दंतसोहणमादिरस त्ति) मकारोऽलाअधिकः, अपिशब्दस्य गम्यमानत्वात दन्तशोधनादेरपि अतितुच्छस्थरममन्यस्य, तथा अनवद्यैषणीयस्य दत्तस्यापीति गम्यते। (गिण्हण विगहा मिति तृतीयव्रतदुष्करत्वोक्तिः / (कामभोगरराण्णुण त्ति) कामभामा:- उक्तपास्तेषां रसः आस्वादः कामभोगरसः / यद्वा-रसाः | सहारादयः, ततः-कामभोगाश्च रसाश्च कामभोगरसास्तज्ज्ञेन, तदज्ञमहिलालनकामासद्विषयोऽभिलाष एव न भवेत्।तथा च-सुकरत्वमपि स्पादियाशयेनेवभिधानम्, अनेन चतुर्थव्रतदुष्करत्वमुक्तम्। परिग्रहः - सत्सु स्वीकाररतद्विवर्जनम्, तथा सर्वेनिरवशेषा, ये आरम्भाः-द्रव्योत्पादनव्यापाराः तत्परित्यागः, अनेन निराकाङ्गत्वमुक्तम : निर्ममत्वं च, गन्यमानत्याचस्य, सर्वत्र मभेलि बुद्धिपरिहारः, अनेन पक्षमहाव्रत- / दुरुरिताका : संनिधीयते नरकादिष्वनेनात्मेति संनिधिः, घृतादेरुचितकालातिक्रमेण स्थापनं स चाऽसौ सशयश्च संनिधिसञ्चयः स चैव कर्जयितव्यः इत्येतत् सुदुष्करम् / अनेन षष्ठव्रतदुष्करत्वमुक्तम. / दिवागृहीतदिवोभुक्तादिभङ्गचतुष्टयरूपत्वात्तस्य / 'छुहे' त्यादिना / परीपहाभिधानम, अत्र च दंशमशकदवेदना तद्भक्षणोत्थदुःखानुभव मा. दुःखशय्या चविषभोन्नतत्वादिना दुःखहेतुर्वसतिः, ताडना करादि- | धराहननम्, तर्जना-अङ्गुलिभ्रमणभूत्क्षेपादिरूपा, वधश्चलकुटादिप्रहारा, बन्धश्चमयूरबन्धादिः, तावेव परीषही वधनबन्धपरीषही, पाश्चा-प्रार्थना, चकारोऽनुक्ताशेषपरीषहसमुच्चयार्थः / दुःखशब्दश्चेह क्षुददुःखमित्यादिप्रत्येकं योजनीयः, इह च बन्धताडने बधपरीपहेऽन्तर्भवतः। तर्जना-आक्रोशे, भिक्षाचर्या च भेदोपादानं च व्युत्पत्त्यर्थमिति भावनीयम, कपोताः-पक्षिविशेषास्तेषामियम् कापोती, येयमवृत्तिः-निर्वहणोपायः, यथा हि-ते नित्यशङ्किताः कणकीटकादिग्रहणे प्रवर्तन्ते, एवं भिक्षुरप्येषणादोषशङ्ख्येव भिक्षादी प्रवर्तते, सा च दुरनुचरत्वेन दारयति कातरमनासीति दारुणेत्युत्तरेणु योगः, अभिधेयवशाच लिङ्गविपरिणामः, उपलक्षणं चैतत्समस्तोत्तरगुणानामिति / यह ब्रहाव्रतस्य पुनर्धरत्वाभिधानं तदस्यातिदुष्करत्वख्यापनार्थम् / उपसंहारमाह-सुखम् -सातम्, तस्योचितः-योग्यः, सुखो चितः, सुकुमारः-अकठिनदेहः, सुमजितः-सुष्ठस्त्रपितः, सकलनेपथ्योपलक्षण वेतत्, इह च सुमजितत्वं सुकुमारत्वे हेतुः, उभयं चैतत्सुखोचितत्वे / अतश्च ('न हु सित्ति) नैत, असि-भवसि, प्रभुः-समर्थः, श्रामाण्यमअनन्तरादितगुणरूपम्, (अणुपालेउ ति) अनुपालयितुम, इह च सुखोचितत्वाभिधानमनीदृशो हीदृशं दुःखमपि न दुःखमिति मन्यते। पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह - अविश्रामः-यत्रोद्धतेन न विश्वम्यते गुणानाम्-यतिगुणानाम्, तुः-पूरणे, महाभरः-महासभूहो, गुरुको लोहभार इव यो दुर्वहः स वोढव्य इति शेषः / त्वं तु सुखोचित इत्यतो न प्रभुरसीत्युत्तरत्रापि योजनीयम् ! आकाशे गङ्गाश्रोतावद दुन्तर इति योज्यते, लोकरूढ्या चैतदुक्तम्, तथा प्रतिश्रोतोवत् यथा प्रतीप जलप्रवाहो दुरतरः-दुःखेन तीर्यत इति, बाहुभ्याम् - (साम्रो चेव त्ति) सागरवच दुस्तरो यः सः, तरितव्यः-पारगमनायावगाहयितव्यः, कोऽसौ ? गुणाः-ज्ञानादयस्ते उदधिरिव गुणोदधिः, कायवाभनोनियन्त्रणा चात्र दुष्करत्वे हेतुः, निरास्वादः-नीरसो विषयगृद्धानां वैरस्यहेतुत्वात (अहीत्यादि) अहिरिव एकोऽन्तो-निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया-अनन्याक्षिप्तया, अहिपक्षेदृशा, अन्यत्र तु बुद्ध्योपलक्षितम्. एकान्तदृष्टिकं वा चारित्रं दुश्चरम, विषयेभ्यो मनसो दुर्निवारतवादिति भावः, (जवा लोहमया चेव, त्ति) एवकारस्योपमार्थत्वाद्यवा लोहमया इव चर्वयितव्याः, किमुक्तं भवति ? लोहमययवचर्वणवत्सुदुष्करं चारित्रम् / 'अग्निशिखा' -अग्निज्वालादीप्ता इत्युजवला ज्वाला कराला वा, द्वितीयार्थे वाल प्रथमा, ततो यथाऽग्निशिखा दीप्तां पातु सुदुष्कर, नृभिरिति गम्यते। यदिवालिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच करोतः सुदुष्करा-सुदुःशका, यथाऽग्निशिख दीप्ता पातु भवतीति योगः। एवमुत्तरत्रापि भावना। 'जे' इति निपातः सर्वत्र पूरणे, 'कोत्थल' इह वस्त्रकम्बलादिमयो गृह्यते चर्मभयो हि सुखेनैव भियतेति, 'क्लीवेन' निःसत्त्वेन निभृतं निःशङ्कम् इत्यत्र निभृतम्-निश्चलं विष्याभिलाषादिभिरक्षोभ्यम् 'निःशडम्' - शरीरादिनिरपेक्ष शङ्कारख्यसम्यक्त-वातिचारविरहितं वा। अनुपशान्तेन-उत्कटकषायेण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानम् पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्तयम् / यतश्चैवम्तारुण्ये दुष्करा प्रव्रज्या अतो भुसवेत्यादिना पितरौ कृत्योपदेश बूतः, भुज्यन्त इति भोगास्तान्, पञ्चलक्षणकान, शब्दादिपञ्चकस्वारूपान्. ततः इति-भोगभुक्तेरनन्तरम्, (जाय त्ति) जात ! पुत्र ! पश्चादितिवार्द्धक्य, (चरिस्ससित्ति) चरेः / इति विशतिसूत्रावयवार्थः // 24(0)43 // सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवास्तदाहतं बिंतऽम्मापियरो, एवमेयं जहा फुडं। इह लोगे निप्पिवासस्स, नऽत्थि किं चि वि दुक्करं / / 44|| सारीरमाणसाचेव, वेयणाउ अणंतसो। मए सोढाइँ भीमाई, असई दुक्खभयाणि य // 45 // जरामरणकंतारो चाउरते भयागरे / मया सोढाणि भीयाई, जम्माई मरणाणि य॥४६|| जहेहं अगणी उण्हो, इत्तोऽणंतगुणो तहिं। नरएसु वेयणा उण्हा, अस्साया वेइया मए / / 47 / / जहा इहं इमं सीयं, इत्तोऽणंतगुणं तहिं। नरएसु वेयणा सीया, अस्साया वेइया मए।।४८|| कंदंतो कंदुकुभीसु, उद्धपाओ अहोसिरो। हुयासणो जलंतंभि पक्कपुव्वो अणंतसो।।४६।।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy