________________ मियापुत्त 265 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त एवं धम्म अकाऊणं, जो गच्छइ परं भवं / गच्छंतो से दुही होई, वाहिरोगेहिँ पीडिओ।।१६।। अद्धाणं जो महंतं तु, सपाहेज्जो पवजई। गच्छंतो से सुही होइ,छुहातण्हाविवजिओ / / 20 / / एवं धम्म पि काऊणं, जो गच्छइ परं भवं / गच्छंते से सुही होई, अप्पकम्मे अवेयणं / / 21 / / जहा गेहे पलित्तंमि, तसस गेहेस्स जो पहू। सारभंडाणि नीणेह, असारं अवउज्झइ।।२२।। एवं लोए पलित्तंमि, जराए मरणेण य। अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ / / 23 / / सूत्रषट्कं प्रकटार्थमेव, केवलमत्र प्रथमसूत्रेण दृष्टानत उक्तः, अत्र च अध्वानम्-मार्गम्, पथि साधु पायेयम् सम्बलक तद्यस्वाविद्यमान सोऽपाथेयः, प्रपद्यते-अङ्गीकुरुते। क्षुत्तृष्णापीडितत्वं चेह दुःखित्वभवने हेतुः। द्वितीयसूत्रेण दान्तिकोपदर्शने, व्याधिरोगपीडितत्व चात्र दुःखित्वभवने निमित्तं, दारिद्र्यादिपीडोपलक्षणं चैतत् / उत्तरसूत्रद्वयेन | चैतत्सूत्रद्वयोक्तस्यैवाऽर्थस्य व्यतिरेक उक्तः, तत्र सुखित्वे हेतु:-क्षुत तृष्णाविवर्जितत्वमुक्तम् / धर्मपापविरतिरूपम्, अपिः-पूरणे, कृत्वाविधाय, गच्छन्नुपलक्षणत्वागतश्च, सः इति-धर्मकर्ता, प्रक्रमात्पाथयोमधर्मसहितः सुखी भवति। सुखित्त्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च / अत्र च प्रस्तावात्कर्म पाप वेदना चासातरूपा गृह्यते, अनेन धर्मकर्मकरणाकरणयोर्गणदोषदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः / 'जहा' इत्यादिना च सूत्रद्वयेन तमेव दृढयति / अत्र च यथा सारभाण्डानिमहामूल्यवस्त्रादीनि, (णीणेइ त्ति) निष्कायति। असारम् -जरद्वस्त्रादि, (अवउज्झइ त्ति) अपाहतित्यजति / एचम् लोके-जगति, (पलित्तमि त्ति) प्रदीप्ते अत्याकुलीकृते, आत्मानम्-सारभाण्डतुल्यम्, तारयिष्यामिजरामरणप्रदीप्तलोकपार नेष्यामि, धर्मकरणेनेति प्रक्रमः, असारं तु कामभोगादित्यक्ष्यामि इति भावः / अनेन धर्मकरणे विलम्बासहिष्णुत्वमुक्तम्। युष्माभिरिति द्वित्वेऽपि पूज्यत्वाद् बहुवचनम्, (अणुमन्निओ त्ति) अनुमतः अभ्यनुज्ञातः। इति सूत्रषट्कावयवार्थः / एवं च तेनोक्तेतं बिंतऽम्मापियरो, सामत्रं पुत्त ! दुचरं / गुणाणं तु सहस्साणि, धारेयव्वाइँ मिक्खुणा / / 24 / / समया सव्वभूएसु, सत्तुमित्तेसु वा जगे। पाणाइवायविरई, जावजीवा य दुक्करं / / 25|| निचकालप्पमत्तेणं, मुसावायविवज्जणं / भासियव्वं हियं सच्चं, निच्चाउत्तेण दुक्करं / / 26 / / दंतसोहणमाइस्स, अदत्तस्स विवजणं। अणवजेसणिज्जस्स, गिण्हणा अवि दुक्करं / / 27 / / विरई अबंभचेरस्स, कामभोगरसन्नुणा। उग्गं महव्वयं बंभ, धारेयव्वं सुदुक्करं // 28 // धणधन्नपेसवग्गेसु, परिग्गहविवज्जणं / सव्वारंभपरिचागो, निम्ममत्तं सुदुक्करं / / 26 / / चउविहेऽवि आहारे, राईभोयणवञ्जणा। संनिहीसंचओ चेव, वजेयव्वो सुदुक्करं ||30|| छुहा तण्हा य सीउण्हं,दंसा मसगा य वेयणा। अक्कोसा दुक्खसिजा य, तणफासा जल्लमेव य / / 31 / / तालणा तज्जणा चेव, वहबंधपरीसहा। दुक्खं भिक्खायरिया, जायणा य अलाभ्या॥३२॥ कावोया जा इमा वित्ती, केसलोओ अदारुणो। दुक्खं बंभव्वयं घोर, धारे अमहप्पणो // 33 // सुहोइओ तुमं पुत्ता, सुकुमालो सुमजिओ। न हुऽसी पभू तुमं पुत्ता ! सामन्नमणुपालिया // 3 // जावज्जीवमविस्सामो, गुणाणं तु महन्मरो। गरुओ लोहभारु व्य, जो पुत्ता! होइ दुव्वहो // 35 / / आगासे गंगसोउ व्व, पडिसोउ व्व दुत्तरे। बाहाहिं सागरो चेव, तरियव्वौ (य) गुणोयही / / 36 / / वालुयाकवले चेव, निरस्साए उ संजमे। असिधारागमणं चेव, दुक्करं चरिऊं तवो // 37 // अहीवेगंतदिट्ठीए, चरित्ते पुत्त ! दुचरे। जवा लोहमया चेव, चावेयव्वा सुदुक्करं / / 38 / / जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं / तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ||36 / / जहा दुक्खं करेउं जे, होइ वायस्स कुत्थलो। तहा दुक्खं करेउं जे, कीवेणं समणत्तणं / / 4 / / जहा तुलाए तोलउं, दुक्करं मंदरो गिरी। तहा णिहुअ-णीसंकं, दुक्करं समणत्तणं // 41 / / जहा भुयाहिं तरिउं, दुक्करं रयणाऽऽयरो। तहा अगुवसंतेणं, दुक्करं दमसायरो।।१२।। मुंज माणुस्सए भोए, पंचलक्खणए तुमं / मुत्तभोगी तओ जाया ! पच्छा धम्म चरिस्ससि // 43 // सूत्रविंशतिः सुगमैव / नवरम् (तमिति) बलश्रियम् मृगापुत्रापरनामक युवराजम, (विति त्ति) ब्रूतः-अभिधत्तः, (अम्मापियरो त्ति) अम्बापितरौ आमण्यं पुत्र! दुश्चर, यतस्तत्र गुणानाम् श्रामण्योपकारकाणं शीलाङ्गरूपाणां सहस्त्राणि, धारयितव्यानि-आत्मनि स्थापयितव्यानि, प्राक्तुशब्दस्यैवकारार्थस्येह सम्बन्धाद्धारयितव्यान्येव व्रतग्रहण इति गम्यते। भिक्षुणा-भिक्षणशीलेन सता, पठ्यते च-(भिक्खुणो त्ति) भिक्षोः सम्बनिधनां गुणानामिति योगः / तथा समता-रागद्वेषाविधानतस्तुल्यता, सर्वभूतेषुसमस्तजन्तुषु, उदासीनेष्वितिगम्यते,शत्रुमित्रेषुवा-अपकार्युपकारिषु, जगति-लोके अनेन सामायिकमुक्तम्, तथा-प्राणातिपातविरतिः पथमव्रतरूपा, (जावजीवत्ति) यावद्धीवम्-दुष्करम् दुरनचरमेत