SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ मियापुत्त 263 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त सुग्रीवे-सुग्रीवनाम्निनगरे, रम्ये-रमणीये, काननैः-बृहदृक्षाश्रयै-र्वनः, - उद्यानैः-आरामः क्रीडावनैर्वा, शोभितेराजिते, काननोद्यानशोभिते. राजा-नृप', बलभद्र इति नाम्नेति शेषः। मृगा-मृगानाम्नी, 'तस्य' इतिबलभद्रस्र राज्ञः, (अग्गमहिसि त्ति) अग्रमहिषी-प्रधानपत्नी। तयोः - तज्ञाः, पुत्र:-बलश्री:-बलश्रीनामा, मातापितृविहितनाम्ना लोके च मृगापुत्र इनि, विश्रुतः-विख्यातः, ('अम्मापिऊणं' ति) अम्बा-पित्राः, दयेत:-वल्लभः, युवराजः-कृतयौवराज्याभिषेको, दमिनः-उद्धतदमनशीलास्ते च राजा नः तेषाम ईश्वरः-प्रभुर्दमीश्वरः / यद्वा-दमिनःउपशमिनः, तेषां सहजोपशमभावत ईश्वरो दमीश्वरः, भाविकालापेक्ष तत / नन्दन-लक्षणोपेततया समृद्धिजनके, सः-मृगापुत्रः, 'तुःबक्यान्तरोपन्यासार्थः, प्रासादे कीडति-विलसति, सह-समम, स्त्राभिः-प्रमदाभिः। क इव ? देवः-सुरः (दोगुंदगो चेव त्ति) चः-पूराणे, दोगुन्दग इव, दोगुन्दगाश्च त्रायास्त्रिंशाः / तथा च वृद्धाः-'त्रयास्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दगा' इति भणन्ति / नित्यम् -सदा मुदितमानसः- हृष्टचित्तः / सचैव क्रीडन कदाचिन्मणयश्चविशिष्टमहात्म्याश्चन्द्रकान्तादयो, रत्नानि च-गोमेयकादीनि, मणिरत्नानि, रुपलक्षितं कुहिमतलं यस्मिन्नसौ मणिरत्नकुट्टिमतलः, गमकत्याद्वहुव्रीहिः, तस्मिन् / आलोक्यन्ते दिशोऽस्मिन् स्थितेरित्यालोकन प्रासादे प्रसादस्य वाऽऽलोकनं प्रासादालोकनम् तस्मिन, सर्वोपरिवर्त्तिचतुरिकारूपे गवाक्षे वा, स्थितः-उपविष्टः, आलोकते कुतूहलतः पश्यति, कानि ? नगरस्य तस्यैव-सुग्रीवनाम्नः, सम्बन्धीनि चतुष्कत्रिचत्वराणि प्रतीतान्येव। इति सूत्रचतुष्टयार्थः। ततः किमित्याह - अह तत्थ अइच्छंतं, पासई समणसंजयं। तवनियमसंजमधरं, सीलडं गुणआगरं / / 5 / / तं पेहई मियापुत्ते, दिट्टीए अणिमिसाइ उ। कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं भए पुरा ? ||6|| साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे। मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं / / 7 / / देवलोगचुओ संतो, माणुसं भवमागओ। सन्निनाणसमुप्पन्ने, जाइं सरइ पुराणयं / / (प्र०)।। जाईसरणे समुप्पण्णे, मियापुत्ते महिड्डिए। सरइ पोराणिअं जाई, सामण्णं च पुराकयं / / 8 / / अथ-अनन्तरम. तत्र इति-तेषु ! चतुष्कत्रिकचत्वरेषु, (अतिच्छतं ति) अलिकामन्तं पश्यति, श्रमणसंयतमिति श्रमणस्य शाक्यादेरपि सम्भवातद्यवच्छेदार्थं संयतग्रहणाम्, तपश्च-अनशनादि, नियमश्च-द्रव्याद्यभिग्रहात्मकः, संयमश्च-उक्तस्वरूपस्तान धारयति तपोनिसंयमधरस्तम् अत एव शीलम्-अष्टद्गशशीलाङ्ग-सहस्त्ररूपम् तेनाढ्यमपरिपूर्ण शीलाढ्यम्, तत एव च गुणानाम्-ज्ञानादीनामाकर इव गुणाकरस्तम् / तमिति श्रमणसंयतम्, (पहइ त्ति) पश्यति, मृगापुत्रः-युवराजः, दृष्ट्या दृशा, (अणिमिसाइउ त्ति) तुशब्दस्यैवकारार्थत्वादविद्यमाननिमयैव, क मन्येजाने, ईदृशम्-एवविधम्, रूपम्-आकारः, दृष्टपूर्वम् अवलोकित गया, (पुरा इति) पूर्वजन्मनि ? शेष प्रतीतमेव, नवरम्, अध्यवसाने इत्यन्तःकरणपरिणामे, शोभने प्रधाने, क्षायोपशमिकभाववर्तिनीति यायत, मोह केदं मया दृष्टम् वेदमित्यतिचिन्तातश्चित्तसचट्टजगच्छत्मिकम, गतसय-प्राप्तस्य, सतः। तथा (सरति ति) स्मरति, पौराणिकीम्, जातिम- जन्म, श्रामण्यं च- श्रमणभावम्, पुराकृतम्- जन्मान्तरानुष्ठितम। इति सूत्रचतुष्टयार्थः / एतदेवातिस्पष्टताहेतोरनुगदितुमाह नियुक्तिकृत - सुग्गीवे नयरंमि अ,राया नामेण आसि बलभद्दो। तस्सासि अग्गमहिसी, देवी उ मिगावई नाम / / 407 / / तेसिं दुण्ह वि पुत्तो, आसी नामेण बलासिरी धीमं / वयरोसभसंघयणो, जुवराया चरमभवधारी॥४०८|| उन्नंदमाणहिअओ, पासाए नंदणंमि सो रम्मे। कीलइ पमदासहिओ, देवो दोगुंदगो चेव // 406 / / अह अन्नया कयाई, पासायतलंमि सो ठिओ संतो। आलोएइ पुरवरे, रुंदे मग्गे गुणसमग्गे / / 410 / / अह पिच्छइ रायपहे, बोलतं समणसंजयं तत्थ / तवनियमसंजमधरं, सुअसागरपारगं धीरं // 411 / / अह देहइ रायसुओ, तं समणं अणिमिसाइदिट्ठीए। कहि एरिसयं रूवं, दिटुं मन्ने मए पुव्वं ? ||412 / / एवमणुचिंतयंतस्स, सन्नीणाणं तहिं समुप्पन्नं / पुव्वभवे सामन्नं, मए वि एवं कयं आसि // 413 / / गाथासप्तकं स्पष्टमेव, नवरम् धृतिमान् धृतिमान्-चित्तस्वास्थ्य-वान् (वजयभमिति) अर्थाद्वऋषभनाराचं संहननं यस्य स तथा, चरमभवधारीपर्यन्सजन्मवर्ती, तथा (उण्णंदमाणहिया ति) उत्-प्राबल्येन, नन्दद् -आनन्दं गच्छत्, हृदयम्-मनो, यस्य स तथा, प्राकृतत्यात् शतृविषये शानच। तथा-रुन्दान्-विस्तीर्णान्, मार्गान्-विपणिमार्गादीन, गुणः- ऋजुत्वसमत्वादिभिः, समग्राः-परिपूर्णाः गुणसमग्रास्तान्। तथा श्रुतसागरपारगं धीरमिति तपोनियमसंयमधरमित्यस्य सूत्रपदस्य हेतुदर्शनद्वारतस्तात्पर्यव्याख्यानम्, अनेनैव च भावभिक्षुत्वमुपदर्शितम्, अत एवान्यास्यवं विशेषणायोगाच्छ्रमणसंयतमित्याह, संज्ञिज्ञानं चेह सम्यगदृशः स्मृतिरूपमतिभेदात्मकम्। इति गाथासप्तकाऽवयवार्थः / सम्प्रति यदसावुत्पन्नजातिस्मरणः कृतवाँस्तदाहविसएहिँ अरजंतो, रजंतो संजमंमि य। अम्मापियरं उवागम्म, इमं वयणमव्ववी ||6|| (विसएहिं ति) सुब्ब्यत्ययाद् विषयेषु-मनोज्ञशब्दादिषु, अरञ्जन अभिष्वङ्गमकुर्वन्, क्व ? संयमे, उक्तरूप, वः-पुनरर्थः, (अम्मापियर ति) अम्मा (म्बा) पितरी, उपागम्य-उपसृत्य, इदम्- अनन्तरवक्ष्यमाणं, वचनम। अब्रवीत्, इत्याह / इति सूत्रार्थः।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy