SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ मियापुत्त 262 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त पायमूले सीहकुलंसि पञ्चायाहिति, से णं तत्थ सीहे भविस्सति अहम्मिए जाव साहसिए सुबहु पावं०जाव समज्णिति० जाव समञ्जिणित्ता कालमासे कार्ल किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्टितीएसु० जाव उववजिहिति, से णं ततो अणंतर उव्वट्टित्ता सरीसवेसु उववजिहिति, तत्थ णं कालं किच्चा दोचाए पुढवीए उक्कोसेण तिन्नि सागरोवमाइं, से णं ततो अणंतरं उव्वट्टित्ता पक्खीसु उववजिहिति, तत्थ वि कालं किच्चा तद्याए पुढवीए सत्तसागरोवमाई, से णं ततो सीहेसु य, तयाऽणंतरं चोत्थीए उरगो पंचमीए इत्थीओ छट्ठीए मणुआ० अहेसत्तमाए, ततोऽणंतरं उव्वट्टित्ता से जाई इमाइंजलयरपंचिंदियतिरिक्खजोणियाणं मच्छकच्छभगाहमगरसुसुमा राऽऽदीणं अद्धतेरसजातिकुलकोडि-जोणिपमुहसयसहस्साई तत्थ णं एगमेगंसि जोणीविहाणंसि अणेगसतसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव भुजो 2 पचाथाइस्सति, से णं ततो उटवट्टित्ता एवं चउपएसु उरपरिसप्पेसु भुपपरिसप्पेसु खहयरेसु चउरिदिएसु तेइंदिएसु वेइंदिएसु वणप्फइएसु कडुयरुक्खेसु कडुयदुद्धिएसु वाउ० तेऊ० आऊ० पुढवी० अणेगसयसहस्सखुत्तो, से णं ततो अणंतरं उव्वट्टित्ता सुपइट्ठपुरे नगरे गोणत्ताए पचायाहिति / से णं तत्थ उम्मुक० जाव बालभावे अन्नया कयाइं पढमपाउसंसि गंगाए महानईए खलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेणसुपइट्टे पुरे नगरे से ट्ठिकुलंसि पुमत्ताए पचायाइस्सति। से णं तत्थ उम्मुक्कबालभावे०जाव जोव्वणगमणुपत्ते तहारूवाणं थेराणं अंतिए धम्म सोचा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्यइस्सति, से णं तत्थ अणगारे भविस्सति ईरियासगिए० जाव बंभयारी / से णं तत्थ बहुई वासाइं सामन्नपरियागं पाउणित्ता आलोइयपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववजिहिति। से णं ततो अणंतरं चयं चइत्ता महाविदेहे वासे जाइंकुलाइं भवंति अड्डाइं जहा दढपइन्ने सा चेव वत्तव्वया कलाओ० जाव सिज्झिहिति / एवं खलु जंबू ! समणेणं भगवया महावीरेणं० जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते त्ति बेमि। (सूत्र-७)||१|| 'अहम्मिए' इत्यत्र यावत्करणादिदं दृश्यम 'बहुनगरनिग्गयजसे सूर दृढप्पहारी ति' व्यक्तं च / (कालमासे त्ति) मरणावसरे, 'सागरोवम० जाव'त्ति 'सागरोपभट्टिईएसु नेरइयत्ताए' द्रष्टव्यम्, (जाइकुलकोडीजोणिप्पमुहसयसहस्साई ति)जातौ पञ्चेन्द्रियजातौ कुलकोटीनां योनिपनवानि-योनिद्वारकाणि, योनिशतसहस्त्राणि तानि तथा। (जोणीविहास नि) योनिभेदे। (खलीमट्टिय त्ति) खलीनाम्-आकाशस्थाम, छिनतटापरिवर्तिनी मृत्तिकामित्ति (उम्मुक० जाव त्ति) उम्मुक्कबाल भावे विन्नयपरिणयमेत्ते जोव्वणगमणुपत्ते त्ति' दृश्यम्। तत्र विज्ञ एव विज्ञक स चासो परिणतमात्रश्च बुद्ध्यादिपरिणामापन्न एव विज्ञकपरिणतमात्रः। (अणंतरं चयं चइत्त त्ति) अनन्तरं शरीरं त्यक्त्वा ध्यवनं वा कृत्वा (जहा दढपइन्ने त्ति) औपपातिके यथा दृढप्रतिज्ञाभिधा नो भव्यो वर्णितस्तथा अयमपि वाच्यः, कस्मादेवमित्याह-(सा चेव त्ति) सैव दृढप्रतिज्ञसम्बधिनी, अस्या अपि वक्तव्यतेति, तामेव स्मरयन्नाह-(कलाओ ति) कलास्तेन गृहीष्यन्ते दृढप्रतिज्ञेनेव, यावत्करणाच्च प्रव्रज्याग्रहणादिः तस्येवास्थवाच्यम, यावत्सेत्स्यतीत्यादिपदपञ्चकमिति ततः सेत्स्यति कृतकृत्यो भविष्यति भोत्स्यते केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति, मोक्षयति, सकलकर्मविमुक्तो भविष्यति, परिनिर्वास्यति सकलकर्मकृतसन्तापरहितो भविष्यति, किमुक्त भवति ? सर्वदुःखानामन्त करिष्यतीति / विपा०१ श्रु०१ अ० / सुग्रीवनगरराजस्य बलभद्रस्य बलश्रीः नामके पुत्रे। उत्त०। नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामतो मृगायाः पुत्रस्य च निक्षेपमाह नियुक्तिकृत् - निक्खेको उ मिआए, चउकओ दुट्विहो उ दव्वम्मि। आगम नोआगमतो, नोआगमतो य सो तिविहो / 1405 / / जाणग सरीरभविए, तव्वइरित्ते य सो पुणो तिविहो। एगभवियबद्धाउय, अभिमुहओ नाम गोए य / / 406 / / मिअआउनामगोयं, वेयंतो भावओ मिओ होइ। एमेव य पुत्तस्स वि, चउक्कओ होइ निक्खेवो // 407 / / गाथात्रयं प्राग्वत्। नवर मृगाभिलापेन नेयम्। नामनिरुक्तिमाहमिगदेवीपुत्ताओ, बलसिरिनामा समुट्ठियं जम्हा। तम्हा मिगपुत्तिज्जं, अज्झयणं होइ नायव्वं / / 408 / / मृगा-नाम्ना, देवी-अग्रमहिषी, तरयाः पुत्रः-सुतो, मृगादेवीपुवरतरमाद्वलश्रीनाम्नः समुत्थितम्-समुत्पन्नम्, यस्मात्तस्मान्मृगापुत्रीयम मृगापुत्रीयनामकं, मृगाशब्देन मृगादेव्युक्तेरध्ययनमिदमिति शेषः, भवति-ज्ञातव्यम्, अवबोद्धव्यम, इति गाथार्थः / गतो नामनिष्पन्ननिक्षेपः। सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च सूत्रे सति भवति. अतः सूत्रानुगमे सूत्रमुचारणीयम्, तचेदम्सुग्गीवे नयरे रम्मे, काणणुजाणसोहिए। राया बलभद्दु त्ति, मिया तस्सऽग्गगमाहिसी॥१।। तेसिं पुत्ते बलसिरि, मियापुत्त त्ति विस्सुए। अम्मापिऊहिं दइए, जुवराय दमीसरे / / 2 / / नंदणे सो उपासाए, कीलए सह इस्थिहिं। देवो दोगुंदगो चेव, निच्चं मुइयमाणसो / 3 / / मणिरयणकुट्टिमतले, पासायालोअणे ठिओ। आलोएइ नगरस्स, चउक्कतियचचरे / / 4 / /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy