________________ मियभासिया 256 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त संप्रति (भाष्यकारः) मितभाषित्वव्याख्यानार्थमाह नानामेकोनविंशेऽध्ययने, स०३६ सम०। तं पुण अणुचसह, वोच्छिन्नं मिय पभासए मउयं / मियाधिव पुं० (मृगाधिप) सिंहे, आ०म०१ अ०। मम्मेसु अदूयंतो, सिया व परिपागवयणेणं / / 72 / / मियापुत्त पुं० (मृगापुत्र) मृगाग्रामाभिधाननगरराजस्य विजयनाम्नो तत इह लोकहितं, परलोकहितं वा पुनर्भाषते, अनुच्चशब्दम्, न विद्यते / भार्यायाः पुत्रे, स्था०१० ठा०। उच्चः शब्दः स्वरो यस्य तत्तथा / तद् व्यवच्छिन्न विविक्तममिलिताक्षर- जइणं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थयमित्यर्थः / मितं-परिमितं प्रभूतार्थसंग्राहकस्तोकाक्षरमित्यर्थः / तथा रेणं० जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तं मृदुकम्-कोमलं, श्रोतृमनसां प्रह्लादकारि इत्थंभूतमपि मर्मानुवेधितया जहा-मियापुत्ते य १,०जाव अंजू य 10 / पढमस्स णं भंते ! विपाकदारुणं स्यात्। अत आह-मर्मसु अदूयन्मण्यविध्यन् इत्यर्थः। अज्झयणस्स दुहविवागाणं समणेणं० जाव संपत्तेण० जाव स्याद्वा तथाविधं कञ्चनमशिक्षणीयमधिकृत्य परुषस्य मर्मानुवेधकस्य संपत्तेणं के अटे पन्नत्ते ? तते णं से सुहम्मे अणगारे जंबू अणगारं च वक्ता परिपाकवचनेन-अन्यापदेशेन यथा दोषः। स्त्रीसेवादय इह परत्र एवं वयासी-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं मियग्गामे वा अकल्याणकारिणो यथा अमुकस्य, तस्मात्कुलोत्पन्नेन शीलप्रमुखेषु नामे णगरे होत्था-वण्णओ, तस्स णं मियग्गामस्स णयरस्स गुणेष्वादरः कर्त्तव्यः / एष मितभाषी व्य०१ उ०। बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे नाम उज्जाणे मियभोगि त्रि० (मितभोगिन्) स्तोकभोजिनि, आव०५ अ०। होत्था, सय्वोउयवण्णओ, तत्थ णं सुहम्मस्स जक्खस्स मियमहुरमजुला स्त्री० (मितमधुरमञ्जुला) मिताअल्पशब्दाबहाश्च, जक्खाययणे होत्था, चिरातीएजहापुग्नभहे, तत्थ णं मियग्गामे मधुराः श्रोत्रसुखकारिणः, मञ्जुलाः सुललितवर्णमनोहराः / ततः णगरे विजए नाम खत्तिए राया परिवसइ-वनओ / तस्स णं पदत्रयस्य कर्मधारयः / मितमधुरमञ्जुलादिभिर्युक्तायां भाषायाम्, विजयस्स खत्तियस्स मिया नाम देवी होत्था अहीणवण्णओ, कल्प०१ अधि०३ क्षण। तस्सणं विजयस्सखत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते मियलंछणन० (मृगलाञ्छल) मृगरूपे चिढ़े, नं०।। नामं दारए होत्था, जातिअंधे जाइए जातिब हिरे जातिपंगुले मियलोमिय न० (मृगलोमिक) मृगेभ्यो हस्वका मृगाकृतयो बृहत्पुच्छा य हुंडे य वायव्वे य, नऽत्थि णं तस्स दारगस्स हत्था वा पाया आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम् / मृगलोमजे सूत्रे, वा कन्ना वा अच्छी वा नासा वा, केवलं से तेसिं अंगावंगाणं अनु० / आ० म०। स्था०। आगई आगतिमित्ते, तते णं सा मियादेवी तं मियापुत्तं दारगं मियवादि पुं० (मितवादिन) मितं परिमिताक्षरं वदितुं शीलमस्येति रहस्सियंसि भूमिघरंसिरहस्सिएणं भत्तपाणेणं पडिजागरमाणी मितवादी। मितभाषिणि, बृ०३ उ०१ पा० / पडिजागरमाणी विहरइ। (सूत्र-२) मियवाहण पुं० (मितवाहन) जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुत्सर्पिण्यां (एवं खलुत्ति) एवम्-वक्ष्यमाणप्रकारेण, खलुः वाक्यालंकारे, (सव्वोभविष्यति प्रथमकुलकरे, स०। उयवण्णओ नि) सर्वर्तुककुसुमसंछन्ने (नंदणवणप्यगासे इत्यादि) मियवित्तिय पुं० (मृगवृत्तिक) मृगैर्हरिणैराटव्यपशुभिर्वृत्तिर्वर्त्तनं यस्य स उद्यानवर्णनको वाच्य इति, (चिराइए त्ति) चिरादिकं चिरकालीनमृगवृत्तिकः / मृगमांसैराजीवके. सूत्र०२ श्रु०२ अ०। भ०। प्रारम्भमित्यादिवर्णकोपेतं वाच्यम्, यथा-पूर्णभद्रचैत्यमोपपातिके / मियवीहि स्त्री० (मृगवीथि) ग्रहचारयोग्ये गगनभागे, मृगवीथी चेन्द्रदेवतादि (अहीणवन्नओ ति) 'अहीणपुन्नपंचि-दियसरीरे' इत्यादि वर्णको वाच्यः, स्यात्। स्था०६ ठा०। (अत्तए त्ति) आत्मजः-सुतः, (जाइअंधे त्ति) जात्यन्धो जन्मकालामियमंकप्प पुं० (मृगसंकल्प) मृगेषु संकल्पो यस्यासौ मृगसङ्कल्पः / दारभ्यान्ध एव, (हुंडे य ति) हुण्डकश्च-सर्वावयवप्रमाणविकलः, मृगवधाध्यवसिते, सूत्र०२ श्रु०२ अ०। (वायव्वे त्ति) वायुरस्यास्तीति वायवो-वातिक इत्यर्थः, (आगई मियसिंगन० (मृगशृङ्ग) मृगविषाणे, आचा०१ श्रु०१ अ०२ उ०। आगइमेत्ते त्ति) अङ्गावयवानाम् आकृतिः-आकारः, किंविधा ? इत्याहमियसिरान० (मृगशिरम्) चन्द्रदेवताके नक्षत्रभेदे, स्था०। आकृतिमात्रम् / आकारमानं-नोचितस्वरूपेत्यर्थः, (रहस्सि य त्ति) दो मियसिराओ (सूत्र) स्था०२ ठा०६ उ०। विशे०। राहसिकेजनेनाविदिते। मियास्त्री० (मृगा) सुग्रीवनगरे बलभद्रभूपस्याग्रमहिष्याम, उत्त०१८ अ० / तत्थ णं मियग्गामे णगरे एगे जातिअंधे पुरिसे परिवसइ, मृगग्रामाभिधाननगरराजस्य विजयनामो भार्यायाम्, स्था०१० ठा०। से णं एगेणं सक्खुत्तेणं पुरिसेणं पुरओ दंडएणं पगढिज्जमाणे मियागाम पुं० (मृगाग्राम) मृगापुत्रजन्मस्थाने ग्रामविशेषे, विपा०१ पगबिजमाणे फुट्टहडाहडसीसे मच्छिाचडगरपहक रेणं श्रु०१ अ०। अण्णिज्जमाणमने मियग्गामे नयरे गेहे गेहे कालुण्णवडियाए मियाचारिया स्त्री० (मृगाचारिता) मृगापुत्रवक्तव्यताप्रतिबद्धे उत्तराध्यय- वित्तिं कप्पेमाणे विहरइ / तेणं कालेणं तेणं समएणं समणे