SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मित्ता 285 - अभिधानराजेन्द्रः - भाग 6 मियभासिया गमस्य बहुभेदत्वात् / तद्भेदविषषाश्रयणेन वाऽन्यत्र तथा-भिधानमिति भावम् / सुखेन विद्यां परुषेण नारी, वाञ्छन्ति ये व्यक्तमपपिण्डतास्ते परिभावनीय सूरिभिः / / 25 / / ||1|| इति / ध० 202 अधिक यमः सद्योगमूलस्तु, रुचिवृद्धिनिबन्धनम्। मित्तीवंदण न० (मैत्रीवन्दन) मैत्रीनिमित्ते प्रीतिमिच्छतो वन्दने, आव०३ शुक्लपक्षद्वितीयाया, योगश्चन्द्रमसो यथा।।२६।। अ० "एमेव य मित्तीए'' आव०३ अ० / एवमेवेति कोऽर्थो-यथा उत्कर्षादपकर्षाच्च, शुद्ध्यशुयोरयं गुणः / निरोहकदोषदुष्टं वन्दते, तथा मैत्र्याऽपि हेतुभूतया कश्चिद्वन्दते आचार्येण मित्रायामपुनर्बन्धात्, कर्मणां स प्रवर्तते // 27 / / सम मैत्री मम भविष्यति इत्यर्थस्तदिदं मैत्रीवन्दनकम् / बृ०३ उ०। गुणाभासस्त्वकल्याण-मित्रयोगे न कश्चन / मिदुपम्ह न० (मृदुपक्ष्म) मृदूनि कोमलानि पक्ष्माणि दशिकारोमाअनिवृत्ताग्रहत्वेना-भ्यन्तरज्वरसन्निभः॥२८|| ग्रभागरूपाणि यस्य तन्मृदुपक्ष्म। कोमलदशाग्ररजोहरणे, बृ०३ उ०। मुग्धः सद्योगतो धत्ते, गुणं दोषं विपर्ययात् / मिप्पिंड पुं० (मृत्पिण्ड) अर्द्धमृद्गोले, मिप्पिंडो घडस्स कारणं, न घडो स्फटिकोऽनुविधते हि, शोभास्यामसमत्विषम् // 26 / / मिप्पिडकारणं / अनु०। यथौषधीषु पीयूषं, दुमेषु स्पर्द्वमो यथा। मिम्मय त्रि० (मृण्मय) मृत्तिकानिष्पन्ने, बृ०१ उ०। गुणेष्वपि सतां योग-स्तथा मुख्य इहेष्यते // 30 // मिय पु०(मृग) आटव्ये पशौ, स०३४ सम०। सूत्र०। उत्त० सामान्यहरिणे, विनैनं मतिमूढाना, येषां योगोत्तमस्पृहा / प्रश्न०१ आश्र० द्वार। भ०। प्रज्ञा०। सूत्र०। मृगसदृशे भीरौ, स्था०४ तेषां हन्त विना नाव-मुत्तितीर्षा महोदधेः॥३१।। ठा०२ उ01 तन्मित्रायां स्थितो दृष्टौ, सद्योगेन गरीयसा। मित त्रि० परिमिताक्षरे, प्रश्न०२ संव० द्वार / मितं णाम जं अक्खरेहि समारुह्य गुणस्थानं, परमाऽऽनन्दमश्नुते // 32 // पदेहि सिलोरोहिं मितं / आ०चू०१ अ०। आव०। मितं-परिमितम् / शिष्टा सप्तश्लोकी सुगमा / द्वा०२१ द्वा०। जी०३ प्रति०२ उ० / नियतवर्णादिपरिणामे, आ०म०१ अ०। परिमिते, मित्तिय पुं० (मैत्रय) वत्सगोत्रावान्तरगोत्रप्रवर्तक ऋषौ, तद्गोत्रीयेषु च। भ०११ श०११ उ० / विशे० / वर्णपदवाक्यापेक्षया परिमिते, ज्ञा०१ स्था०२ ठा०० उ०। श्रु०१ अ०। सक्षिप्ताक्षरे, अनु०। स्था०। ज्ञा० / आव०ाता परिच्छिन्ने, मित्तियावई स्त्री० (मृत्तिकावती) दशादिशप्रधाननगर्याम, सूत्र०१ 205 विशे०। उत्त० / स्तोके, उत्त०१ अ०। परिमाणवति गर्भजमनुष्यजीवअ०१ उ० / प्रव०॥ द्रव्यादौ, भ०५ श०४ उ०। मित्तिवअ(देशी) ज्येष्ठ, दे० ना०६ वर्ग 132 गाथा। मियंक पुं० (मृगाङ्क) चन्द्रमसि, बृ०१ उ० / मृगचिह्ने विमाने, सू०प्र०२० मित्ती स्त्री० (मंत्री) स्नेहपरिणामे, ध०१ अधि०। द्वा०। पाहु०। सुखचिन्ता मता मैत्री, सा क्रमेण चतुर्विधा। मियगंध पुं० (मृगगन्ध) युगलिकमनुष्यजातिभेदे, जी०३ प्रति०४ उपकारी स्वकीयस्व-प्रतिपन्नाऽखिलाश्रया।।३।। अधि० ज०। मृगमदगन्धौ, भ०६ श०७ उ०। (सुखेति) सुखचिन्ता-सुखेच्छा, मैत्री मता। सा क्रमेणविषयभेदेन, ! मियगमण न० (मितगमन) प्रयोजनवशतो गमने, व्य०४ उ०। चतुर्विधा / उपकारी स्वोपकर्ता, स्वकीयोऽनुपकर्ताऽपि नालप्रति- मियचक्क न० (मृगचक्र) मृगा हरिणशृगालादयः आरण्यास्तेषां ध्वनिःबदादिः, स्वप्रतिपन्नश्चस्वपूर्वपुरुषाश्रितः स्वाश्रितो या, अखिलाश्च ___ रुत ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रम् / प्रतिपन्नत्वसंबन्धनिरपेक्षाः सर्व एव तदाश्रया तद्विषया / तदुक्तम्- निमित्तशास्त्रभेदे, सूत्र०२ श्रु०२ अ०। "उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्रीति।" द्वा०१७ द्वा०। / मियजस पु० (मितयशस्) स्वनामख्याते पुष्कलावतीविजयेमणिषो० / अष्ट० / उत्त० / स्था०।। तोरणपुरीराजे चक्रवर्तिनि, उत्त० अ०। "जो जारिसेण मित्ति, करेइ अधिरेण (सो ) तारिसो होइ / कुसुमेहि मियतण्हा स्त्री० (मृगतृष्णा) मरीचिकायाम, ज्ञा०१ श्रु०१ अ० / सह वसंता, तिलावि तगंधिया हुंति / / 1 / / " आव०३ अ०।११२४ / मियपणिहाण त्रि० (मृगप्रणिधान) मृगेषु प्रणिधानमन्तः करणवृत्तिर्यगाथाकोटीका / आ०चू०। स्यासौ मृगप्रणिधानः / क्व मृगान् द्रक्ष्यामीत्येतदध्यवसायिनि, सूत्र०२ मित्तीभाव पुं० (मैत्रीभाव) मित्रस्य भावः कर्म वा मैत्री। तस्या भावो भवन / श्रु०२ अ०। सत्ता। निष्कपटतया सुमित्रवन्मैत्रीकरणे, ध०र० / संप्रति सद्भावतो मियप्पवाद पुं० (मितात्मवाद) संख्यातीतानामात्मनामभ्युपगमे, स्था० / मैत्रीभाव इति चतुर्थे भेदमाह (मित्तीभावो य सम्भाव त्ति) मित्रस्य भावः मियभासि(ण) पुं० (मियभाषिन) परिमिताक्षरं तद्भाषणशीलो कर्म वा मैत्री, तस्या भावो भवनं सत्ता, सद्भावान्निष्कपटतया सुमित्र- __ मितभाषी / प्रस्ताव स्तोकहितजल्पनशीले, व्य०१ उ०। वन्निष्कपटमैत्री करोतीत्यर्थः, मैत्रीकपटभावयोश्छायाऽऽतपयोरिव / मियभासिया स्त्री० (मितभाषिता) प्रस्ताव स्तोकहितजल्पनशीलताविरोधात्। उक्तं च -शाढ्येन मित्रं कलुषेण धर्म, परोपतापेन समृद्धि- | याम्, द्वा०१२ द्वा० / व्य० /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy