________________ मियापुत्त 287 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त भगवं महावीरे० जाव समोसरिए० जाव परिसा निग्गया। तएणं से विजए खत्तिए इमीसे कहाए लद्धऽढे समाणे जहा कोणिए तहा निग्गते० जाव पखुवासइ / तते णं से जातिअंधे पुरिसे तं महया जणसदं० जाव सुणेत्ता तं पुरिसे एवं वयासी-किन्नं देवाणुप्पिया ! अज्ज मियग्गामे णगरे इंदमहेइ वा० जाव निग्गच्छइ ? तते णं से पुरिसे तं जातिअंधपुरिसं एवं वयासीनो खलुदेवाणुप्पिया ! इंदमहेइ वा० जाव णिग्गच्छति, एवं खलु देवाणुप्पिया ! समणे० जाव विहरति, तते णं एते० जाव निग्गच्छंति, त्तते णं से अंधपुरिसे तं पुरिसं एवं वयासी-गच्छामो णं देवाणुप्पिया ! अम्हे वि समणं भगवं० जाव पज्जुवासामो, तते णं से जातिअंधे पुरिसे दंडएणं पगढिज्जमाणे पगढिजमाणे जेणेव समणे भगवं महावीरे तेणेव उवागए 2 त्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता० जाव पज्जुवासति, तते णं समणे भगवं महावीरे विजयस्स रन्नो तीसे य महइमहालियाते परिसाए विवित्तं धम्ममाइक्खति जहा जीवा वि वज्झंति परिसा० जाव पडिगया, विजए वि गते। (सूत्र-३) (फुट्टहडाहडसीसे त्ति) फुट्टन्ति-स्फुटितकेशसंचयत्वेन विकीणकेशम्, (हडाहर्ड ति) अत्यर्थ शीर्ष शिरो यस्य स तथा, (मच्छियाचडगरपहयरेण ति) मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रहकर:समूहः स तथा। अथवा-मक्षिकाचटकराणां तवृन्दानां यः प्रहकरः स तथा तेन (अण्णिजमाणमग्गे त्ति) अन्वीयमानमार्गः, अनुगम्यमानमार्गः, मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति, (कालुण्णवडियाए ति) कारुण्यवृत्तया (वित्तिं कप्पेमाणे त्ति) जीविकां कुर्वाणः / (जाव समोसरिए त्ति) इह यावत्करणात् "पुव्वाणुपुव्वि चरमाणे गामाणुगाम कूइजमाण'' इत्यादिवर्णको दृश्यः, 'तं महया जणसदं च' त्ति, सूत्रत्वान्महाजनशब्दं च, इह यावत्करणात् "जणवूह च जणबोल च" इत्यादि दृश्यम्। तत्र जनव्यूहः चक्राद्याकारः-समूहस्तस्य शब्दस्तदभेदाज्जनव्यूह एवोच्यते अतस्तम्, बोलः अव्यक्तवर्णो ध्वनिरिति, (इंदमहेइ वत्ति) इन्द्रोत्सवो वा, इह यावत्करणात-"खंदमहे वा रुद्दमहे वा० जाव-उज्जाणजत्ताइ वा जन्नं बहवे उग्गा भोगा, जाव एगदिसिं एगाभिमुहा'' इति दृश्यम् इतो यद्वाक्यं तदेवयनुसतव्यं, सूत्रपुस्तके सूत्राक्षराण्येव सतीति, 'तए णं से पुरिसे त जाइअंधपुरिसं एवं वयासीनो खलु देवाणुप्पिया ! अज्जमियग्गामे नयरे इंदमहे वा० जाव जत्ताइ वा जन्न एए उग्गा० जाव एगदिसिं एगाभिमुहा णिग्गच्छति, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे० जाव इह समागते इह संपत्ते इहेव भियग्गामे णगरे मिगवणुजाणे अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, तए णं से अधपुरिसे त पुरिसे एवं वयासी' इति, 'विजयस्स तीसे य धम्म' त्ति इदमेवं दृश्यम्-'विजयस्स रनो तीस यमइमहालियाते परिसाए विवित्तं धम्ममाइक्खइ जहा जीवा वल्झंती त्यादि परिषद्-यावत् परिगता। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतिनामं अणगारे जाव विहरइ। तते णं से भगवं 2 गोयमे तं जातिअंधपुरिसं पासइ 2 त्ता जायसले० जाव एवं वयासी-अत्थिणं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे ? हंता अत्थि, कहणं भंते ! से पुरिसे जातिअंधे जातिअंधारूवे ? एवं खलु गोयमा ! इहेव मियग्गामे नगरे मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामदारए जातिअंधे जातिअंधारूवे, नऽत्थि णं तस्स दारगस्स० जाव आगतिमित्ते, तते णं सा मियादेवी० जाव पडिजागरमाणी 2 विहरति / तते णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसति 2 ता एवं वयासी-इच्छामि णं भंते ! अहं तुब्भेहिं अब्भणुनाए समाणे मियापुत्तं दारमं पासित्तए, अहासुह देवाणुप्पिया! तते णं से भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे हटे तुढे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमइ 2 त्ता अतुरियं० जाव सोहेमाणे 2 जेणेव मियग्गामे णगरे तेणेव उवागच्छति २त्ता मियग्गामं नगरं मज्झमज्झेण जेणेव मियादेवीए गेहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोयम एज्जमाणं पासइ 2 त्ता हट्ठ-तुट्ठ जाव एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणपयोयणं? तते णं भगवं गोयमे मियादेवि एवं वयासी-अहण्णं देवाणुप्पिए ! तव पुत्तं पासितुं हव्वमागए, तते णं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायते चत्तारि पुत्ते सव्वालंकारविभूसिए करेति 2 त्ता भगवतो गोयमस्स पादेसु पाडे ति 2 त्ता एवं वयासीएए णं भंते ! मम पुत्ते पासह, तते णं से भगवं गोयमे मियादेवि एवं वयासी-नो खलु देवीणुप्पिया ! अहं एए तव पुत्ते पासिउं हव्वमागते, तत्थ णं जे से तव जेट्टे मियापुत्ते दारए जाइअंधे जातिअंधारूवे जं णं तुम रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहरसि / तंणं अहं पासिउं हव्वमागए, तते णं सा मियादेवी भगवं गोयमं एवं क्यासी-से के णं गोयमा ! से तहारूवे णाणी वा तवस्सी वा जेणं तव एसमढे मम ताव रहस्सिकए तुब्भ हव्वम-क्खाए जओ णं तुन्भे जाणह ? तते णं भगवं गोयमे मियादेवि एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्माऽऽयरिए समणे भगवं महावीरे जतो ण अहं जाणामि, जाव च णं मि