________________ मिच्छासुय 280- अभिधानराजेन्द्रः - भाग 6 मित्तणंदि हिस्स मिच्छत्तपरिग्गहिआई मिच्छासु अं, एयाइं चेव किशन तथापि सहसाकारानाभोगाभ्यामतिक्रमादिभिर्वा मृषावादे सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुअं, अहवामिच्छदि- परप्रवर्त्तनं व्रतस्यातिचारः / अथवा-व्रतसंरक्षणवबुद्ध्या परवृत्तान्त द्विस्स वि एयाइ चेव समएहिं चोइआ समाणा केइ सपक्ख- कथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं व्रतसापेक्षत्वान्मृषाणदे दिट्ठीओ चयंति। से तं मिच्छासुअंग (सूत्र-४१) परप्रवर्तनाच भनाभग्नरूपत्वाद् व्रतस्येति द्वितीयोऽतिचारः। ध०२ अधिक। ('से किं त' मित्यादि) अथ किं तन्मिथ्याश्रुतम् ? आचार्य आह- | मिच्छोवजीवि त्रि० (मिथ्योपजीविन्) मिथ्याचारप्रवृत्ते मायाविनि, सूत्र० मिथ्याश्रुतं यदिदमज्ञानिकः, तत्र यथाऽल्पध ना लोकेऽधना उच्यन्ते, / 2 श्रु०५ अ०॥ एवं सम्यग्दृष्टयोऽप्यल्पज्ञानभावादज्ञानिका उच्यन्ते, तत आह- | मिच्छोक्यारपुं० (मिथ्योपचार) मातृस्थानगर्भे क्रियाविशेषे, अव०१ अ०। मिथ्यावृषिभिः, किं स्वछन्दबुद्धिमतिविकल्पितम्। तत्रावग्रहे हेतुर्बुद्धिः, मिजमाण त्रि०(मीयमान) तोल्यमाने, आचा० / सूत्र० अपायधारणे मतिः, स्वच्छन्देन स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानु- मार्यमाण त्रि० हिंसायां बहुक्रूरकर्मा-चौरोऽयं पारदारिक इति वा इत्येवं सारभन्तरणेत्यर्थः बुद्धिमतिभ्यां विकल्पितं, स्वच्छन्दबुद्धिमतिविक- कर्मणा परिच्छिद्यमाने हिंस्यमाने, सूत्र०१ श्रु०७ अ०। ल्पितम् / स्वबुद्धिकल्पनाशिल्पनिर्मित-मित्यर्थः, तद्यथा-'भारत- मिज्झ त्रि० (मध्य) शुचिद्रव्ये, स्था०१० ठा। मित्यादि, यावत् चत्तारि वेया संवोवंगा' भारतादयश्च ग्रन्था लोके मिट्ट त्रि० (मिष्ट) इत्कृपादौ / / 8 / 1:128|| इति आदेत इन्वम्। प्रा०१ प्रसिद्धास्तता लोकत एव तेषां स्वरूपमवगन्तव्यम्, ते च स्वरूपतो / पाद। यथावस्तितवस्त्वभिधानविकलतया मिथ्याश्रुतमवसेयाः, एतेऽपि च | मिणगोणस् पुं० (मिणगोनस) सर्पजातिविशेषे, व्य०१ उ०। स्वामिसम्बन्धचिन्तायां भाज्याः, तथा-चाह-'एयाई' इत्यादि, एतानि मिणाय (देशी) बलात्कारे, दे० ना०६ वर्ग 126 गाथा। भारतादीनि शास्त्राणि मिथ्यादृष्टमित्यात्वपरिगृहीतानि भवन्ति ततो | मिणाल न० (मृणाल) कमलनाले, आचा०१ श्रु०१ अ०५ 70 / लिपरीताभिनिवेशवृद्धिहेतुत्वान्मिथ्याश्रुतम्, एतान्येव च भारतादीनि मित्त न० (मित्र) सुहृदि, विपा०१ श्रु०३ अ० / कल्प० / नि० भ० / जी०। शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवन्ति सम्यक्त्वेन | औ० / पश्चात् स्नेहवति, स्था०४ ठा०३ उ०। विपा०। सकलकालमव्ययथावस्थिताऽसारतापरिभावनरूपेण परिगृहीतानि तस्य सम्यक्श्रुतं, भिचारिहितोपदेशदायिनि, जं०२ वक्ष० / विज्ञातश्लोकपदवर्णासदलासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात्, ('अहवे' दिसंख्ये, अनु० / स्था०। ज्ञा०। उत्त० / सू०प्र०। आचा०। अहोरात्रस्य त्यादि) अथवा-मिथ्यादृष्टेरपि सतः कस्यचिदेतानि भारतादीनि चतुर्थे मुहूर्ते, चं० प्र०१० पाहु०। सूत्र० / ज्यो० स०। जं०। कल्प० / शारत्राणि सम्यक् श्रुतम् / शिष्य आह-कस्मात् ? आचार्य आह- अतुराधानक्षत्रस्य देवतायाम्, स्था०२ ठा०३ उ०। सम्यक्त्वहेतुत्वमेव भावयति-यस्मात्ते मिथ्यादृष्टयः तैरव समग्रे: छच्चवे य आरभडो, सोमित्तो पंचअंगुलो होई। सिद्धान्तैर्वेदादिभिः पूर्वोपरविरोधेन यथा रागादिपरीतः पुरुषस्तावत्रा- चत्तारि य वइरिजो, दुचेव य सावसू होइ।।४।। तीन्द्रियमर्थमवबुध्यते रागादिपरी-तत्वाद् अस्मादृशवद् वेदेषु द०प०।८६५ गाथा / जं० / मित्रनाम्नि देवे, जं०७ वक्ष० / उज्झिचातीन्द्रियाः प्रायोऽर्था व्यावण्यन्ते अतीन्द्रियार्थदर्शी चवीतरागः सर्वज्ञो तकदारजन्मभूमिवाणिकग्रामराजे, विपा०१ श्रु०२ अ०। ('उज्झिज्ञयय' नाभ्युपगम्यते, ततः कथं वेदार्थप्रतीतिरित्येवमादिलक्षणेन नोदिताः शब्दे द्वितीयभागे 746 पृष्ट कथा गता) "जगन्मित्र यत्र मित्रसन्तः केचन विवेकिनः सत्या (शाक्या) दय स्वपक्षदृष्टीः स्वदर्शनानि सुमित्रान्वयपङ्कजे / अश्वावबोधनिढवतोऽभूत्सुव्रतो जिनः / / 1 / / " त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्त्वहेतुत्वा- ती०१० कल्प / मार्तण्डे, पुं०।"अक्को तरणी मित्तो, मत्तंडो दिणमणी द्वेदादीन्यपि शास्त्राणि केषाश्चिन्मिथ्यादृष्टीनामपि सम्यकश्रुतम्। ('से | पयंगो य। अहिमयरो पचूहो, दिअसयरो असुमाली अ।'' पाइ० ना०४ त' मित्यादि) तदेतन्मिथ्याश्रुतम्। न० / बृ० / गाथा / वयस्ये, ''मित्तो सही वयंसो'' पाइ० ना०१०० गाथा / मिच्छुक्कड न० (मिथ्यादुष्कृत्त) प्रतिक्रमणे, महा०१ चू०।। मणिपदायाः शास्तरि स्वनामख्याते राजनि, विपा०२ श्रु०६ अ०1 मिच्छोवएस पुं० (मिथ्योपदेश) असदुपदेशरूपे, द्वितीयेऽपि चारे, ध०। / मित्तकेसी स्त्री० (मित्रकेशी) जम्बूद्वीप रुचकपर्वतस्य रत्नो चयकूटमिथ्योपदेशः-असदुपदेशः प्रतिपन्नसत्यव्रतस्य हिपरपीडाकर वचन- / वास्तव्यायां दिशाकुमारीमहत्तरिकायाम्, स्था०८ ठा० / मसत्यमेव, ततः प्रसादात् परपीडाकरणे उपदेशेऽतिचारो यथा-वाह्यन्ता मित्तगा स्त्री० (मित्रका) बलिलोकपालसोमस्याग्रमहिष्याम, स्थाo! खरोष्ट्रादयो, हन्यन्तां दस्यव इति / यद्वा-यथास्थितोऽर्थस्तथोपदेशः / ठा०१ उ०। साधीयान, विपरीतस्तु अयथार्थोपदेशः, यथा-परेण संदेहापन्नेन पृष्ट न | मित्तजण पु० (मित्रजन) सहवर्द्धितादिसुहल्लोके, स०। उत्त० / प्रश्ना तथोपदेशः, यदा-विवाहे स्वयं परेण वा अन्यतराभिसंधानोपायोपदेशः। मित्तणंदिपु० (मित्रनन्दित्) व्वरदत्तकुमारपितरि स्वनामख्याते राजाने, अयं च यद्यपि नृषावादयामीत्यत्र वते भङ्ग एव, न वदामीति व्रतान्तरे न | विपा०२ श्रु०१० अ०।