SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ मित्तदाम 281 - अभिधानराजेन्द्रः - भाग 6 मित्तसेण मित्तदाम पुं० (मित्रदामन्) जम्बूद्वीपे भरतक्षेत्रे अतीतायामुत्सर्पिण्यां जाते दुर्मनसस्तदनिष्टाशङ्कया भवन्ति। तस्मिश्च प्रवसति देशान्तरे गच्छति प्रथमकुलतीर्थकरे, स० / स्था०। गते वा तत्सहवासिनः सुमनतो भवन्ति / तथाप्रकारश्च पुरुषजातोमित्तदेव पुं० (मित्रदेव) आरण्यकल्पोत्पन्ने धनदेवे, तद्देव्याम्, स्त्री। ऽपेऽप्यपराधे महान्तं दण्डं कल्पयतीति। एतदेव दर्शयितुमाह-दण्डस्य उता०२२ अ०। पार्श्वदण्डपाच, तद्विद्यते यस्यासा दण्डपावी, स्वल्पतया स्तोकापमित्तदेवा स्त्री० (मित्रदेवा) मित्रनामा देवो यस्याः सा / अनुराधायाम, राधेऽपि कुप्यति दण्ड च पातयति / तमप्यतिगुरुमिति दर्शयितुमाहसु०प्र०१०पाहु०। दण्डन गुरुको दण्डगुरुः / यस्य च दण्डो महान् भवति असौ दण्डेन मित्तदोसदंड पुं० (मित्रद्वेषदण्ड) मात्रादीनामल्पेऽप्यपराधे महादण्ड- गुरुर्भवति। तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः। स चैवंभूतः निर्वर्त्तने, प्रश्न०५ संव० द्वार। स्वस्य परेषां चास्मिन लोकेऽस्मिन्नेव जन्मनि अहितः प्राणिनामहिमित्तदोसवत्तिय पु० (मित्रद्वेषप्रत्ययिक) अमित्रक्रियायाम, मातापितृ- तदण्डपातनात, तथा परस्मिन्नपि जन्मन्यसावहितस्तच्छीलतया चासौ स्वजनार्दनामल्पेऽप्यपराधे तावद् यद्दण्डं कुरुते दहनाङ्कनताडनव- यस्य कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति धबन्धनादिकंतभित्रद्वेषप्रत्ययिकक्रियास्थानम्। प्रव०१२१ द्वार। स०। संज्वलनः स चात्यन्तक्रोधनोवधबन्धच्छविच्छेदादिषु शीघ्रमेव क्रियासु आ०चू० आव० प्रवर्त्तते तदभावेऽप्युत्कटद्वेषतया मर्मोद्धाटनतः पृष्ठिमांसमपि खादेत्तमित्रदोषप्रत्यधिक क्रियास्थानमाह सदसौ ब्रूयात येनासावपि परः संज्वलयेत् ज्वलितश्चान्येषामपकुर्यात्, अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिज्जइ, से तदेवं खलु तस्य महादण्डप्रवर्त्तयितुस्तदण्ड प्रत्ययिक सावा जहाणामए केइ पुरिसे माईहिं वा पितीहिं वा भाईहिं वा भइणीहिं कर्माऽऽधीयते / तदेवशम क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति। वा भजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहिं वा सद्धिं संवसमाणे सूत्र०२ श्रु०२ अ०। तेसिं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं मित्तप्पभ पु० (मित्रप्रभ) स्वनामख्याते चम्पापुरीश्वरे, आ००४ अ०। निव्वत्तेति / तं जहा-सीओदगवियर्डसि वा कायं उच्छोलिता आव०। आ०चू०। (संवेगशब्दे कथा) भवति, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवति, अगणि- मित्तबल पु० (मित्रबल) सुहृत्यक्षाबले. तन्मित्रबलं मे भविष्यति कारणं कायं उवडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा येनाहमापदं सुखेनैव निस्तरिष्यामीति। आचा०१ श्रु०२ अ०२ उ०। तयाइ वा क्रण्णेण वा छियाए वा लयाए वा अण्णयरेण वा दवरएण मित्तरूपपुं० (मित्ररूप) मित्रस्येव रूपमाकारोबाह्योपचारकारण-त्वाद्यस्य पासाइं उद्दालित्ता भवति, दंडेण वा अट्ठीणं वा मुट्ठीण वा लेलूण स मित्ररूपः / मित्राभासे, स्था०४ ठा०४ उ०। वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए | मित्तल (देशी) कन्दर्प, ना०६ वर्ग 126 गाथा। संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे मित्तव त्रि० (मित्रवत्) मित्राणि विद्यन्ते यस्य स मित्रवान्। उत्त०३ अ०। पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए इमंसि लोगंसि | सहपाशुक्रीडितादिके, उत्त०३ अ०। अहिए परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसियाऽवि भवति, | मित्तवई स्त्री० (मित्रवती) सुदर्शन श्रेष्ठिस्त्रियाम्, आ० चू०६ अ०! एवं खलु तस्स तप्पत्तियं सावजंति आहिजंति दसमे किरियट्ठाणे मित्तवायग पुं० (मित्रवाचक) स्वनामख्याते सुप्रसिद्ध श्रुतस्थविरे, मित्तदोसवत्तिए त्ति आहिए।। सूत्र-२६॥ व्य०१ उ०॥ तद्यथानाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहृत्स्वजनादिभिः सार्द्ध मित्तवाहण पुं० (मित्रवाहन) जम्बूद्वीपे भरतक्षेत्र आगामिन्यामुत्स-पिण्या परिवसँस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथं- द्वितीये तीर्थकरे, स्था०७ ठा०। चिल्लधुतमेऽप्यपराधे वाचिकेदुर्वचनादिके, तथा कायिकेहस्तपा- मितविरिय पुं० (मित्रवीर्य) सम्भवजिनशिष्ये, ति०। दादिके संघटनरूपे कृते सति स्वयमेव आत्मना क्रोधाध्मातो गुरुतरं मित्तसिरि पुं० (मित्रश्री) आमलकल्पावास्तव्ये स्वनामख्याते श्रावके, दण्डं दुःखोल्पा दकं निवर्तयति-करोति / तद्यथा-शीतोदके विकटे- / येन जीवप्रादेशिकनिवाचार्यस्तिष्यगुप्तः कूरसिक्थादिना प्रतिचालितः। प्रभूते, शीते वा शिशिरादौ तस्य अपराधकर्तुः कायमधो बोलयिता विशे०। आ० / चू०। आ०म०। स्था०। भवति, तथोष्णोदकविकटेन कायं शरीरमपसिञ्चयिता / तत्र विकट- मेत्तसेण पुं० (मित्रसेन) स्वनामख्याते अयोध्यानगरीराजजयचन्द्रमित्रे, ग्रहणादुष्णतेलेन काञ्जिकादिना वा कायमुपतापयिता भवति / ध००। तथाऽनिकायेनाल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति / तथा- आसीत् पुर्यामयोध्यायामयोध्यायामरातिभिः। जोत्रेण वा वेत्रेण वा नेत्रेण वा त्वचा वा सनादिकया लतया वाऽन्यतभेन धर्मकर्मणि निस्तन्द्रो, जयचन्द्रो महीपतिः।१।। वा दवरकेण ताडनतस्तस्यापराधकर्तुः शरीरपााणि (उद्दालयितुं ति) तस्य प्रियतमा चारु-दर्शना चारुदर्शना। चर्माणि लुम्पयितु भवति, तथा-दण्डादिना कायमुपताडयिता सूनुश्चानूनपुण्यश्री-श्चन्द्रश्चन्द्रसदृक् दृशाः / / 2 / / भवतीति / तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे शृङ्गारबहुलः श्येन-पुरोहिततनूद्भवः। पुरुष जाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो तान्मवं मित्रसेनाऽभूत्-केलिकातू प्रियः।।३।।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy