SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ मिच्छादुक्कड 276 - अभिधानराजेन्द्रः - भाग 6 मिच्छासुय विज्ञाय किम् ? 'मिच्छत्ति कायच्वं' इति। मिथ्येति कर्त्तव्यम्, तद्विषये अभ्रादिभ्यः / / 7 / 2 / 46 / / इति मत्वर्थीयोऽप्रत्ययः। तद्भावस्तत्त्वं तस्मिन्। मिथ्यादुष्कृत दातव्यमित्यर्थः / तथा 'छ' इत्ययं वर्णो दो वाणामसंयमयोगलक्षणा-नामाच्छादने -स्थगने संयमयोगविषयायः च प्रवृत्ती वितथासेवनमिथ्यादुष्कृतं दोषापनय - भवति। 'मि' इत्ययं वर्णो मर्यादाया चारित्ररूपायां स्थितोऽहमित्यस्यार्थनायालं. न तृपेत्य करणाविषयाया नाप्यसकृत करणगोचरायाम. तथा- स्यऽभिधायकः / 'दु' इत्ययं वर्णो जुगुप्से-निन्दामि दुष्कृतकारिणमाचाऽमुमेवोत्सर्ग प्रतिपादयन्नाह त्मानमित्यस्मिन्नर्थे वर्त्तते / 'क' इत्ययं वर्णः कृतं मया पापमित्येवमजइ य पडिक्कमियव्वं, अवस्स काऊण पावयं कम्म। भ्युपगमाऽर्थ वर्तत, 'ड' इत्यय, वर्णो डेविभिलङ्मयामि अतिक्रमानि, तं चेव न कायव्वं, तो होइ पए पडिक्कतो॥६८३।। तत्-कृतं पापम्, केनेत्याह-उपशमेनेत्यस्मिन्नर्थ, एषोऽनन्तरोक्तः यदि च प्रतिक्रन्तव्यम्-निवर्तितव्यम्मिथ्यादुष्कृतं दातच्यमित्यर्थः। प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थः / समासेन-संक्षेपेण / आहअवश्य नियमेन कृत्वा पापकं कर्म, ततश्च तदेव पापकं कर्म न कर्त्तव्यम्, कथं प्रत्येकमक्षराणामुक्तार्थता पदवाक्ययोरेवार्थदर्शनात्। उच्यते-इह ततो भवति पदे-उत्सर्गपदविषये प्रतिक्रान्तः / अथवा-पदे प्रतिक्रान्त यथा वाक्यैकदशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णस्याइति। किमुक्तं भवति? सुतरां प्रतिक्रान्त इति / पीत्यदोषः, अन्यथा पदस्याप्यर्थशून्यतवप्रसङ्गः प्रत्येकमक्षरेष्वर्थासंप्रति यथाभूतस्पदं मिथ्यादुष्कृतं सुदत्तं भवति तथा भूतमभि- भावात्, प्रयोगश्च-यत् यत्र प्रत्येक न विद्यते तत्समुदायेऽपि न भवति, धित्सुराह यथा-सिकतासु तैलम, इष्यते च वर्णसमुदयात्मकस्य पदस्यार्थस्तजं दुक्कडं ति मिच्छा, तं भुजो कारणं अपूरंतो। स्मादन्यथाऽनुपपत्तेर्वानामप्यर्थः प्रतिपत्तव्य इत्यल प्रसङ्गेन / आ० तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छा // 684 / / म०१ अ०। (मिथ्यादुष्कृतभेदाश्च-अष्टादशलक्षाः चतुर्विशतिसहस्त्राः यदिति-अनिर्दिष्टर य निर्देश: कारणमिति योगः, ततश्च यत् कारणं एक शतं विशतिश्च 1824120 भवन्ति / ते च युक्तितः 'पडिक्कमण' यद्वस्तु दुष्ट कृतं दुष्कृतमित्येवं विज्ञाय, 'मिच्छे' ति सूचनात सूत्रमिति शब्दे पञ्चमभागे 272 पृष्ठे दर्शिताः) कृत्वा मिथ्यादुष्कृतं दातव्यमिति शेषः / भूयः पुनरपि तत्कारणगपूरयन्- मिच्छादुकडप्पओग पुं० (मिथ्यादुष्कृतप्रयोग) मिथ्यादुष्कृतअकुर्वन् अनाचरन्निति भावः / यो वर्तत इति वाक्यशेषः / तत्र स्वयं शब्दप्रयोगे, "ज कहमवि पावकम्मे आसेविते अकरणितमेयं ति तदकायेनाप्यकुर्वन् अपूरयन्नभिधीयते। तत आह-(तिविहेण पडिकतोतस्स भिप्यारण अपुणकरणतोय अभुट्टियं मिच्छादुकडं ति" आ०चू०१ अ०। खलु दुक्कड मिच्छा) त्रिविधेन-मनोवाक्कायलक्षणेन योगेन कृत- मिच्छापडिवण्ण त्रि० (मिथ्याप्रतिपन्न) असम्यक् पिण्डेषणाद्यभिकारितानुमतिभेदयुक्तन प्रतिक्रान्तो-निवृत्तस्तस्माद्-दुष्कृतकारणात | ग्रहवति, आचा०२ श्रु०१ चू०१ अ०११ उ०। तत्येव खलुशब्दोऽवधारणे दुष्कृत-प्रागुक्त दुष्कृतं फलदातृत्वमधिकृत्य मिच्छापवयण न० (मिथ्याप्रवचन) शाक्यादितीर्थिकशासने, स्था०६ मिथ्या भवतीति क्रियाध्याहारः। अथवा-तस्यैव मिथ्यादुष्कृतं भवति, ठा। नान्यस्येति मिच्छाभिणिवेस पुं० (मिथ्याभिनिवेश) असदभिनिवेशे, षो०११ विव० / सांप्रतं यस्य यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग भवति स्था०। तत्प्रतिपादनार्थमाह मिच्छायार पुं० (मिथ्याचार) मिथ्यात्वाविरतिकषायदुष्टयोगजमोक्षजं दुक्कडं ति मिच्छा, तं चेव निसेवए पुणो पावं / ___ मार्गविपरीतसमाचारे, पञ्चा०२ विव०। पञ्चक्खमुसावई, मायानियडिप्पसंगो य॥६८५।। मिच्छावाय पुं० (मिथ्यावाद) जिनप्रणीततत्त्वविरुद्धत्वाद-सम्यग्वादे, यत्पापरूपं किंचिदनुष्ठान दुष्कृतमिति विज्ञाय 'मिच्छा' मिथ्या दुष्कृत- स्था०४ ठा०२ उ०। दनविषयीकृतम्, यस्तदेव निषेवते पुनः पापं स प्रत्यक्षमृषावादी, मिच्छासंठियभावण त्रि० (मिथ्यासंस्थितभावन) मिथ्या विपरीता कथम् ? दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा तस्य मायानि- स्वानुगहारूढा भावना-अन्तःकरणवृत्तिर्येषां ते मिथ्यासस्थितभावनाः कृतिप्रसङ्गश्च, स हि दुष्टान्तरात्मा निश्चयतश्चेतसा अनिवृत्त एव गुर्वादि- / मिथ्यात्वोपहृतदृष्टिषु, सूत्र०१ श्रु०३ अ०१ उ०। रञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः ? पुनरासेवनात्, तत्र मायेव मिच्छासुय न० (मिथ्याश्रुत) मिथ्यादृष्टर्मिथ्यादृष्टिप्रणीते विपरीतानिकृतिः तस्याः प्रसङ्गो मायानिकृतिप्रसङ्गः। ऽर्थतया परिणते श्रुतज्ञाने, कर्म०१ कर्म०। विशे० न०। कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याह से कितं मिच्छासुअं? मिच्छासुअंजं इमं अण्णाणिएहिं 'मि' त्ति मिउमद्दवत्ते, 'छ' त्ति य दोसाण छायणे होइ। मिच्छादिविएहिं सच्छंदबुद्धिमइविगप्पिअंतंजहा-भारह रामायणं 'मि' त्ति य मेराएँ ठिओ, 'दु' त्ति दुगुंछामि अप्पाणं / / 686|| भीमासुरुक्खं कोडिल्लयं सगडमद्दिआओ खोड (घोडग) मुहं 'क'त्ति कडं मे पावं, 'ड' त्ति य डेवेमि तं उवसमेणं। कप्पासि नागसुहम कणसत्तरी वइसेसिअंबुद्धवयणं तेरासिअं एसो मिच्छादुक्कड, पयक्खरत्थो समासेण॥६८७।।। काविलिअं लोगाययं सद्वितंतं माढरं वागरणं भागवं भीत्यय वर्णो मृदुमार्दवे वर्तते, तत्र मृदुत्वं कार्यनम्रता, मार्दव-भाव- | पायंजली पुस्सदेवयं लेहं गणिअं सउणरुअंनाडयाई, अहवानम्रता, मृदु च मार्दवं च मृदुमार्दवे / ते अस्य स्त इति मृदुमार्दवः / वावत्तरिकलाओ चत्तारि अ वेआ संगोवंगा, एआई मिच्छदि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy