________________ मिगावई 272- अभिधानराजेन्द्रः - भाग 6 मिच्छत्त देवानां मनसा कार्य-सिद्धिर्वाचा महीभुजाम्।।३२।। तस्य चित्रकृतो यक्ष-पार्श्वप्राप्तवरस्य तु। नृपस्यान्तःपुरक्रीडास्थानं चित्रार्थमर्पितम्।।३३।। तेन चित्रकृता तत्र, कदाचिजालिकान्तरे। मृगावत्याः पदाङ्गुष्टः, कथंचिन्निरवर्ण्यत॥३४।। ततस्तदनुसारेण, देव्या रूपे विनिर्मिते। मषीबिन्दुः पपातोरौ, तस्योन्मीलयतो दृशौ / / 35 / / उत्सारितोऽपि तेनाऽसौ, पौनःपुन्यात्पपात सः। पश्चात्तेनाप्यनेनैवं, भाव्यमत्रेति निश्चितम्॥३६॥ अथ चित्रसभां पश्यन्नृपस्तद्देशमागतः। ददर्श विन्दुमूरुस्थं, देव्या रूपेऽकुपत्ततः।।३७।। नूनमेतेन मद्राज्ञी, घर्षितेति राषा नृपः। तं वघ्यमादिशचित्रकर क्रोधो हि दुर्द्धरः॥३८|| अथोचुश्चित्रकाःक्ष्मापं, देवाऽयं वरलब्धिकः। दोषासङ्गोऽपि नास्त्यस्य, ततो दिनपतेरिव // 36 / / अथास्यादर्शि कुब्जास्य, राज्ञातं सोऽलिखत्ततः। तथापि तर्जन्यङ्गुष्टौ, छेदयामास तस्य राट् / / 4 / / सोऽपि तस्यैव यक्षस्य, गत्वाऽग्रेऽनशनोऽपतत्। यक्षेणोचे चित्रयेस्त्वमिदानी वामपाणिना॥४१॥ सोऽथ द्वेषी शतानीके, तद्देवीरूपमालिखत्। तत्प्रद्योतनरेन्द्रस्य, गत्वाऽवन्तीमदर्शयत्॥४२।। तांतेन विदिता ज्ञात्वा, तदर्थी तस्य भूपतिः। प्रेषीतं स्मरार्ता हि, कृत्याकृत्यं विदन्ति किम् ? // 43 / / सोऽपि निर्भय॑तं दूत, निरसार्षीन्मषीमुखम्। प्रियापरिभव सोद्धं, रङ्कोऽपि क्षमते न हि॥४४|| प्रद्योतोऽप्यागत वीक्ष्य, दूतं नूतनमण्डनम्। अमर्षणस्तत्क्षणात, सर्वाधणाभ्यषेणयत्॥४५॥ शतानीकोऽपितंज्ञात्वा, मृतो भीत्याऽतिसारतः। कातरोऽपि हि शूरः स्या-जातु शूरोऽपि कातरः॥४६॥ मृगावत्या महात्या, रक्षितुं शीलमात्मनः। बुद्धिं कृत्वा ततो दूते-नोच्यताऽवन्ति भूपतिः।।४७।। एष्याम्यहं तवोपान्ते,परं बालो ममारिभिः। वाधिष्यते सऊचेता, दृष्ट्वा मां कोऽस्य बाधिता॥४८॥ सा स्माहोच्छीर्षक सर्पो, योजनानां शतेऽभिषक् / ततो निर्मापयाऽत्र त्वं,वप्रवर्मेव मे पुरः // 46 / / कारयामीति राज्ञोक्ते, देव्यूचे पुनरप्यदः। अवन्त्याभिष्टिकाः साध्यय-स्तत्ताभिः क्रियतामयम् / / 50 / / चतुर्दशनृपास्तस्य, स्वाधीनाः सबलास्ततः। उपकौशाम्च्यन्तीतस्ते परंपरया धृताः।।५१।। इष्टिकारसौः समानाय्य, प्रकारस्तत्र कारितः। तृणः कणैः पूरयित्वा, रोधसज्जीकृता पुरी।।५२।। सिद्धसाध्या प्रद्योतस्य, सा विसंवदिता ततः। दध्यौ चाति चेद्वीरः स्वामीतत्प्रव्रजाम्यहम्॥५३॥ प्रद्योतश्च विलक्षोऽस्थाद्यावत्तावजिनाधिपः / श्रीवीरः समवासार्षी-द्वैरं शान्तं जलेऽग्निवत्॥५४|| श्रीवीरो धर्ममाचख्यौ, प्रतिबृद्धो बहुर्जनः। मृगावती च प्रद्योत, पृच्छति स्म व्रतार्थिनी।।५५|| सोऽपि तस्यां सभायान्ता, लज्जमानोऽन्बमन्यत। साऽथ पुत्रमुदयनं, तस्य न्यासमिवार्पयत्।।५६।। श्रीवीरपद्महस्तेन, प्रवव्राज मृगावती। अष्टावङ्गारवत्याद्याः, प्रद्योतस्य च वल्लभाः / / 57 / / आक०१ अ०। ति०। (उपालम्भेऽप्यस्याः कथा-) स्वपुत्रीकामुकस्य प्रजापतेर्भार्याभूतायां पुत्र्यां प्रथमवासुदेवमातरि, कल्प०१ अधि०२ क्षण। आ०चू० / आ०म० / ति०। मिगिंदपुं० (मृगेन्द्र) सिहे, स्वनामख्यातेदार्शनिके विदुषि च। स्था०१ ठा०। मिगी स्त्री० (मृगी) मृगीरूपेणोपघातकारिण्यां विद्यायाम, विशे० / आ०म०। कल्प०। मिगीपद न० (मृगीपद) समयभाषया स्त्रीगुहो भगे, नि०चू०४ उ०। मिच्चु पुं० (मृत्यु) मसृण-मृगाङ्क-मृत्यु-शृङ्ग-धृष्टे वा / / 8 / 11130 / / इतिऋत इदा। मिचू। मचू / मरणे, प्रा०। मिच्छ न० (मिथ्यात्व) मिथ्याभावे, विनयभ्रंशे, स्था०७ ठा०1 मिथ्या दृष्टित्वे, पञ्चा०१० विव० / भ०। म्लेच्छ पुं०पारसीकादौ, 'मिच्छं पडिवण्णे' बृ०१ उ०३ प्रक०। मिच्छकार पुं० (मिथ्याकार) मिथ्याकरणं मिथ्याकारः / मिथ्याक्रियायाम, ध०३ अधि० / कस्याश्चित्स्खलितस्य मिथ्या मदीय दुष्कृतमिति भणने, बृ०१ उ०२ प्रक० / ध०। पञ्चा०। उपा० / आ०म० / मिथ्या वितथमनृतमिति पर्यायाः / आ०म०१ अ०। ('मिच्छादुक्ड शब्दे एतद्विपयान् प्रादुष्करिष्यामि) मिच्छज्झाण न० (मिथ्याध्यान) मिथ्या विपर्यस्तदृष्टित्वंतद्ध्यनं मिथ्याध्यानम् / जमालिगोविन्दप्रभृतीनामिव दुयाने, आतु०। मिच्छतिग न० (मिथ्या(त्व)त्रिक) मिथ्यादृष्टिसास्वादनमिश्रलक्षणे मिथ्यात्वत्रये, कर्म०४ कर्म०। मिच्छत्त न० (मिथ्यात्व) प्हस्वात् थ्य-श्च-त्स-प्सामनिश्चले // 8 / 2 / 21 // इति थ्यस्थाने छः / प्रा० / उत्त० / विपर्यासे, ज्ञा०१ श्रु०१२ अ० / तत्त्वार्थाश्रद्धाने, आव०५ अ०। अक्त्वाध्यवसायरूपे विपर्यस्तावबोधे, सूत्र०१ श्रु०३ अ०३ उ० / कर्म० / आ०चूठ ! भगवद्ववचनाश्रद्धाने, द्वा०१० द्वा० / अतत्वरुचौ, ध०३ अधि०। विपर्यस्तश्रद्धाने, स्था०३ टा०३ उ० / संप्रति मिथ्यात्वमाह-(मित्रलं जिणधम्मविवरीय ति) (मिच्छं ति) मिथ्यात्वं जिनधर्माद्विपरीत विपर्यस्तं ज्ञेयमिति शेषः / अत्रायमाशयः-रागद्वेषमोहादिकलङ्काडिते अदेवेऽपि देवबुद्धिः। "धर्मज्ञोधर्मकर्ता च, सदा धर्मपरायणः। सत्वानां धर्मशास्त्रार्थ-देशको गुरुरुच्यते" ||1|| इत्यादिप्रतिपादितगुरुलक्षणविलक्षणेऽगुरावपि गुरुबुद्धिः / कर्म०१ कर्म०। (त्रिविधं मिथ्यात्वम्) तिविहे मिच्छत्ते पण्णत्ते / तं जहा-अकिरिया अविणए अण्णाणे। मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितम्, प्रयोगक्रियादीनां वक्ष्यमाणतद्वेदानामसंबध्यमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रुषता मिथ्यादर्शनानाभोगादिजनितोविपर्याप्तीदुष्टत्वमशगनत्वमिति भावः।स्था०३टा०३