________________ मिढियमुह 271 - अभिधानराजेन्द्रः - भाग 6 मिगावई नो रोगातङ्काः प्रादुर्भूताः / यत्र च रेवती आविका अवात्सीत् / आ०म०१ अ०। मिग(य) पुं०(मृग) बालशिक्षके, व्य०३ उ०। आरण्यपशी, सूत्र०१ श्रु०१ अ०२ उ० / अज्ञानिनि, सूत्र०१ श्रु०१ अ०२ उ० / दर्श० / दश० / दिपा० / ओ०। मिगकोट्ठग न० (मृगकोष्ठक) यमदग्निऋषिश्वशुरपुरे, आ०म०१ अ०। मिगचरिया स्त्री० (मृगचर्या) मृगभोजनपानविधौ, उत्त०१६ अ० / मिगज्झय पु० (मृगध्वज) मृगालेख्यरूपोपेते ध्वजे, रा०। मिगतण्हा स्त्री० (मृगतृष्णा) जलभ्रान्ती, अष्ट०७ अष्ट० / मिगमण त्रि० (मृगमनस्) भीरौ, स्था०४ टा०२ उ०। मिगलुद्धय त्रि० (मृगलुब्धक) मृगानेव मारयित्वा भुञ्जानेषु वानप्रस्थेषु, औ० / नि०। मिगरहिय त्रि० (मृगरहित) मृगत्वेन रहितो मृगरहितः / गीतार्थावस्थे, दर्श०४ तत्त्व। मिगलोयणा स्त्री० (मृगलोचना) राजीमत्याः स्वनामख्यातायां सख्याम्, कल्प०१ अधि०७ क्षण। मिगवण न० (मृगवन) वीतभयनगरस्य बहिरुद्याने, भ०१३ श०६ उकाराला मिगवालुंकी स्त्री० (मृगवालुङ्की) लोकप्रसिद्ध वालुङ्गीतिप्रतीते वनस्पती, कटुकरसत्वात्कृष्णलेश्याया एतत्सदृश आस्वादः। प्रज्ञा०१७ पद 4 उ०। मिगसमान त्रि० (मृगसमान) मृगसदृशे, व्य०२ उ०। मिगसिर न० (मृगशिरस्) सोमदैवत्ये त्रितारे नक्षत्रभेदे, चं०प्र०१ पाहु०। सू०प्र०। ज्यो० / अनु०। स०। मिगसीसाऽवली स्त्री० (मृगशीर्षावली) मृगपशोः शीर्षपुद्गलानां दीर्घरूपायां श्रेणौ, जं०७ वक्ष०। मिगावई स्त्री० (मृगावती) कौशाम्ब्यां नगर्या सहस्त्रानीकस्य राजपुत्रशतानीकभार्यायां चेटकराजदुहितरि उदयनराजमातरि, भ०२ श०५ उ० / आव०। आ० चू०। आ०म०/ जम्बूद्वीप इह द्वीपः, पोतवल्लवणोदधौ। कूपस्तम्भो यत्र मेरु-र्भङ्गा सितपटःपुनः।।१।। तत्रास्ति भरतक्षेत्रं, बहुधाऽन्यमनोरमम्। आश्चर्य खात्रपातोऽस्मिन्निदानं च न कुत्रचित्॥२॥ श्रीसंकेतनिकेताभ,तत्र साकेतपत्तनम्। सदाचारपरो यत्र,ज्योतिश्चकायते जनः।।३।। तत्र चेशानकोणेऽस्ति, मेदिनीमुकुटोपमम्। * सुरप्रियस्य यक्षस्यायतनं शिखराद्भतम्॥४॥ सच सप्रातिहार्योऽस्ति, यक्षस्तत्तद्भवद्भयैः। वर्षे वर्षे चित्रयित्वा, क्रियते सुमहान्महः ||5|| चित्रितश्च सदा तं स, हन्ति चित्रकर नरम्। चित्र्यते चेन्न तल्लोक-मारिमारभतेतराम्॥६॥ ततश्चित्रकराः सर्वे, प्राक्रमन्त पलायितुम्। न कान्दिशीकः को वा स्यात्कृतान्तेन कटाक्षितः / / 7 / / राज्ञा ज्ञातं पलाय्यैते, यदि यास्यन्ति चित्रकाः। यक्षो रक्षोवदीर्ष्यालु-र्भाव्ययं तद्वधाय नः / / 8 / / प्रतिभूः संकलाबद्धा, श्रेणिश्चित्रकृतां कृता। कवलालीवयक्षस्य, क्रमग्राह्या महीभृता / / 6 / / लेखयित्वाऽथ तन्नाम, पत्राण्यक्षेपयघटे। प्रत्यब्द नाम नियति, यस्य वित्र्योऽथ तेन सः।।१०।। एवं च सति कौशाम्ब्याश्चित्रं शिक्षितुमागमत्। चित्रकृद्दारकश्चित्रकृता पुण्यैरिवरितः।।११।। वसंस्तत्र स चित्राणि, चित्रकर्माणि शिक्षितः। तस्यासीन्मित्रमेकश्च, रथविरीपुत्रचित्रकः / / 12 / / स्थविरीसुतनामा, वर्षे तस्मिश्च पत्रकम्। कुम्भतो निरगादागा-ल्लेखः पितृपतेरिव / / 13 / / स्थविरी सा तदाकर्ण्य, तत्कर्णकटुकं वचः। सरोद रोदयन्ती च, रोदसी अपि दैन्यतः।।१४।। किं ममाशालता देव ! कुठारेणैव कृन्तसि। सूनुर्ममैक एवायं, मृतेऽस्मिन् का गतिर्मम॥१५|| रुदन्ती विलपन्ती च, श्रुत्वा तां मित्रवत्सलः। कौशाम्बीचित्रकः स्माह, मातर्माऽरुन्तुदं रुदः / / 16 / / माऽतः कातरतां कार्षी-झुरतां धारयाऽधुना। चित्रयिष्याम्यहं यक्ष, रक्षिस्यामि सुतं तव // 17 / / बभाषे स्थविरी भद्र! न त्वं पुत्रोऽसि किं मम। उद्घाट्यं वा पिधेयं वा, नेत्रयोः पुत्र ! किं द्वयोः / / 18 / / स ऊचे सत्यमेवैतन्मातः किंतु निशम्यताम्। निजप्राणैः परप्राणांस्त्रायन्ते पौरुषं हि तत्।१६।। परिधायांऽशुके धौते, कृतषष्ठतपाः शुचिः। पटप्रान्तनाष्टपुटे-नावेष्ट्य मुखकोटरम्।।२०।। सुगन्धिपयसा स्नात्र, विधाय कलशैर्नवैः। वर्णकान वर्णकस्थानान्यकार्षीत्कृर्चिका नवाः / / 21 / / सोऽथ यक्ष प्रयत्नेन, चित्रयामास चित्रकृत्। भक्त्या कुर्वन जिनस्येव, मण्डनं चन्दनादिभिः।।२२।। चित्र निर्माय निःशेष,यक्षमक्षमयत्ततः। तुतोष सोऽपि तद्भक्त्या , भक्तिग्राह्या हि देवताः।।२३।। यक्षस्तं स्माह तुष्टोऽहं, तद्वरं वृणु सोऽवदत्। वरोऽयमेव मे देव ! मा वधीः कश्चनाप्यतः॥२४॥ यक्षस्तं पुनरप्याख्यत्सिद्धमेतद्भवगिरा। परोपकारसारत्वं, स्वस्मै याचस्व किञ्चन।।२५।। सोऽवदद्देव ! यस्यांशमपि पश्यामि देहिनः / तस्यानुरूपरूपस्य, चित्रे स्यान्निर्मितिर्मम।।२६।। एवमस्त्विति यक्षोक्ते, ज्ञाते राज्ञा स सत्कृतः। ततो लब्धवरो हृष्टः, कोशाम्बीनगरीमगात्॥२७।। शतानीको नृपस्तत्र, चित्रमत्र जगत्त्रये। विस्तृतं यद्यशश्छत्रं, बद्धं गुणगुणैरपि।।२।। आसीन्मृगावती तस्य, राज्ञो राज्ञी शिरोमणिः / लावण्यकूपे यद्रूपे, क्रीडति स्मरदर्दुरः / / 26 / / अथान्यदा सभासीनः, पृच्छति स्म नरेश्वरः। किं मे नास्त्यस्ति चान्येषामेतद्द्त ! निवेदय।।३०।। दूतेन भणितं देव ! नास्ति चित्रसभा तव। तदैव पर्षचित्रायाऽऽदिशचित्रकरान्नुपः / / 31 / / चित्रकृद्भिः सभा बाह्या, सर्वर्भागेन चित्रिता।