SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ माहुरयविहि 270- अभिधानराजेन्द्रः - भाग 6 मिढियमुह माहुरयविहि पु०(माधुरकविधि) अनम्लरसे, उपा०। ('माहुरयविहि- मिउत्रि० (मृदु) प्रतनुपरिणामे, बृ०१ उ० / बहिर्वृत्त्या विनयवति, उत्त०२७ परिमाणं करेइ' इत्यादिना'आणंद' शब्दे द्वितीय भागे 110 पृष्ठे सूत्रितम्) अ०। कोमले, ने०। स्था०। विशदे, ज्ञा०१ श्रु०१ अ०। रा०। मनोज्ञ, (माहुरय ति) अनम्लरसानि शालनकानि / उपा०१ अ०। रा०। जं० / अस्तब्धे, ध०३ अधि० / सुकुमारे, औ० / अकर्कशे, तं० / माहुरवायणा स्त्री० (माथुरवाचना) मथुराजातायां वाचनायाम् . जी० / उत्त० / स्पृश्ये, तिनिसलतादिगतो मृदुः। कर्म०१ कर्म० / ज्योतिष्करण्डकातिरिक्तसूत्राणां माथुरी वाचना। ज्यो०२ पाहु०। / मिउकम्म न० (मृदुकर्मन्) मृदुसंज्ञकनक्षत्रेषु करणीये कार्ये, 'अणुराहः माहुराहार पुं० (माथुराहार) मथुरायाः परिभोग्ये तत्समासन्ने देश, सूत्र०२ | रेवई चेव, चित्ता मिअसिरं तहा। मिउनेयाणि चत्तारि, मिउकम्म तेसु श्रु०३ अ०। कारये // 1 // " दश०१ अ०। माहुरी स्त्री० (माथुरी) मथुरापुरीसङ्घटितत्वात् इयं वाचना माथुरीत्य- | मिउकालुणिया स्त्री० (मृदुकारुणिका) श्रोतुहृदयमार्दवजनजान्मृद्वी भिधीयते / मथुरापुरीजातायां वाचनायाम, नं० / सा च तत्कालयुग- चासौ कारुणिकी च कारुण्यवती मृदुकारुणिकी / पुत्रादिवियोगदुःखप्रधानानां स्कन्दिलाचार्याणामभिमता तैरेव चार्थतः शिष्यबुद्धि इति दुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानायां विकथायाम्, स्था० तदनुयोगात्तेषामाचार्याणां संबन्धीति व्यपदिश्यते। न०। ('खंदिल' शब्दे ७ठा० / ग०। तृतीयभागे 668 पृष्ठे अत्र मतान्तरं निरूपितम्) मिउकुंडलकुंचियकेस त्रि० (मृदुकण्डलकुञ्चितकेश) मृदवः कुण्डलमिद माहुलिंग न० (मातुलिङ्ग) वितस्ति वसति-भरत-कातर-मातुलिड़े ह० / दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा। आभुग्नकेशवति. // 8/1214 / / इति तकारस्य हकारः। बीजपूरे, प्रा०१ पाद। भ०१५ श०। माहें (हिं)दज्झय पुं० (माहेन्द्रध्वज) माहेन्द्रा इत्यतिमहान्तः समय- | मिउणाम न० (मृदुनामन्) स्पर्शनामभेदे, यदुदयाजन्तुशरीरं हंसरुतादिभाषया, तेच ते ध्वजाश्चेति। अथवा-माहेन्द्रस्य शक्रादेर्ध्वजा माहेन्द्र- वन्मृदु भवति तन्मृदुनाम। कर्म कर्म०। ध्वजाः। महत्सु ध्वजेषु, इन्द्रध्वजादिषु, प्रव०२६६ द्वार। मिउपिंड पुं० (मृत्पिण्ड) मृत्तिकापिण्डे, पञ्चा०१ विव० / माहेसरजाया स्त्री० (माहेश्वरजाया) मायायाम, अने०। मिउमद्दवसंपण्ण पु० (मृदुमार्दवसम्पन्ना) मृदु-मनोज्ञ-परिणामसुखावमाहेसरी स्त्री० (माहेश्वरी) महत्या ईश्वर्या कृतेति माहेश्वरी / हमिति भावः यन्मार्दवं तेन सम्पन्नाः / कषटमार्दवानुपेतेषु, तं० / त्रिपृष्टपाचलाख्यबलदेववासुदेबनिवेशिताया स्वनामख्यातायां पुराम, कल्प० / रा०। यत्र वज्रवामिना बौद्धानां जयोऽकारि। आ०म०१ अ०।आ०चूा पश्चा० / मिउमसूरग पुं० (मृदुमसूरक) आस्तरणविशेषे, कल्प०१ अधि०३ क्षण। आ०क० / प्रज्ञा०। ब्राह्मयादिलिपिभेदे, स०१८ सम०। मिउविसय त्रि० (मृदुविशद) कोमलविशदगुणयुक्तषु, "भिउविसयपसत्थमि अव्य० (मि) मार्दवे, आ०म०१अ०। मीति वाक्यालंकारे, आ०म०१ | लक्खणसंवेल्लियग्गसिरयाउ'' मृदवः-कोमलाः, विशदा-निर्मलाः, अ०। णे णं मि अम्मि अम्ह मम्ह मं मम मिमं अमा।।८।३।१७०।। इत्यमा / प्रशस्तानि-शोभनानि अस्फुटितत्व-प्रभृतीनि लक्षणानि येषां ते सह अस्मदो मि-आदेशः / माम्-इत्यर्थे, प्रा०३ पाद। नि०चूत। प्रशस्तलक्षणाः, संवेल्लितं संवृत मग्नं येषां शेखरककरणात् ते संवेल्लिमिअ न० (मित्) परावर्तनं कुर्वतः परेण वा क्वचित् पृष्टस्याक्षरसंख्यया | ताग्राः, शिरोजाः केशा यासा ताः / जी०३ प्रति०१ उ०। पदसंख्यया वा परिछिन्ने, आ०म०१ अ० / तुच्छे, 'मिअंतुच्छ' पाइ० मिंजा स्त्री० (मिजा) अस्थिमध्यवर्तिनि धातौ, ज्ञा०१ श्रु०५ अ०' ना०२४५ गाथा। औ० / रा०। बीजे, स्था०१० ठा०। मृगपुं० हरिणे, 'मृग इव' तनुत्वभीरुत्वादितद्धर्मयुक्ते, स्था०४ ठा०२ उ०। | मिजिया स्त्री० (मिञ्जिका) त्रीन्द्रियजीवभेदे, जी०१ प्रति०। मिअंक पुं० (मृगाङ्क) मसृण-मृगाङ्क-मृत्यु-शृङ्ग-धृष्ट वा / / 8 / 1 / 130|| मिंठ पुं० (मिण्ड) अकामनिर्जराशब्दे उक्ते स्वनामख्याते पुरुधे, आ० इति ऋत इत्त्वम्। मिअको। प्रा० / चन्द्रे, पं०व०१ द्वार। म०१ अ०। मिअंग पुं० (मृदङ्ग) इदुतौ वृष्ट-वृष्टि-पृथड्-मृदङ्ग-नसके / / 8 / 1 / 137 // | मिंढन० (मेद्र) लिङ्गे,ध०३ अधि० / मेषे, स्था०४ ठा०१ उ० / हस्तिपले इति ऋत इकारोकारौ / मिअंगो / पक्षेमुइंगो / वाद्यभेदे, प्रा०।। इति संभाव्यते। आ०क०४अ०। ('मुइंग' शब्दे व्याख्यास्यते) मिंढमुह न० (मेण्डमुख) यमदग्निश्वशुरपुरे, दर्श०४ तत्त्व। मिअगंध पुं० (मृगगन्ध) सुषमसुषमाकालभाविनि, जं०४ वक्ष०। मिंदिआ (देशी०) गडरिकायाम्, 'मिढिआओ अविलाओ" पाइo मिअसिर न० (मृगाशिरम्) नक्षत्रभेदे, अभिजितमादिं कृत्वा द्वादशं नक्षत्रं ना०२१६ गाथा। मगशिरः जं०७ वक्ष०। मिढियमुह पुं० (मे ढिकमुख) स्वनामख्याते अनार्यदेशे, पव० मिआवई स्त्री (मृगादती) प्रथमबलदेववासुदेवमातरि, आव०१ अ०। / 274 द्वार / भ० / स्वनामख्याते सन्निवेशे, यत्र वीरस्वामि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy