SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ माइमाला 266 - अभिधानराजेन्द्रः - भाग 6 माहुरक मगम, आदिशब्दात्प्रतिमाप्रेक्षणकादिग्रहः / मेति निषेधे, कुरुत-विधत्त, भणियं विस्सट्ठवणे, विहिमागमलोगनीईए / / 5 / / कर्मपदं तु सर्वत्र स्वयं संबन्धनीयम्, सदासर्वदा (तुम्हे त्ति) यूयम् / कस्मात् "किं वा' अभ्युच्चये, अनुमतम्-सम्मतम्, हरिभद्रसूरेरावश्यकादिलोक-परभते क्रियन्तेविधीयन्ते युक्तितः कारणादिति गाथार्थः। वृत्तिकर्तुः, किमाप-तत्सर्वतीर्थस्नानादिकं. लौकिकम्लोकाचीपर्ण, परोत्सादनपूर्व स्वपक्षस्य पुष्टिमाह यस्माद्भणितं-प्रतिपादितं विश्वस्थापने-विश्वस्थापन-पञ्चाशके / कि एयं पि जुज्जइ चिय, जइ सक्का, बारियं भवेज्ज इमं। भणितं तदाह-(विहिमागमलोगनीईए त्ति) विधानं वक्ष्ये-अभिधास्ये, समईए वारिताणं, अंतरायं जतो भणियं // 46 / / आगमनीत्या-लोकनीत्या वा / इति गाथार्थः / एतदपि-भवदुक्तमपि न केवल मदुक्तम्, युज्यत एव-घटत एव, यदि यद्यत्र लोकग्रहणं ततः किमित्याहसाक्षात्प्रकटम, वारितम्-निषिद्धम, भवेत् इदम्-मालारोपणं, "माघ- लोयग्गहणाउ सिरिअमय-सूरिहिं जं तत्थ वक्खायं / माला न क्रियत" इति, स्वमत्या-निजाभिप्रायेण, वारयताम्-प्रतिषेधं अविरुद्धं लोइयमवि, कीरइ पासायकरणाई / / 51 / / कुर्वताम्, अन्तरायोऽष्टमप्रकृतिविशेषलक्षणो भवतीति गम्यते, यरमा- लोकग्रहणात्-लोकशब्दप्रतिपादनात्, श्रीअभयदेवसूरिभिः-भगवदणितं शतककर्मग्रन्थ इति शेष इति गाथार्थः / त्यादिशास्त्रवृत्तिकारिभिः, तत्र-बिम्बस्थापनपञ्चाशकवृत्ती, व्याख्यातदेवाह तम-विवृतम् / किं तदित्याह अविरुद्धम्-अदूष्यम्, लौकिकमपिपाणिवहाईनिरओ, जिणपूयामोक्खमग्गविग्घयरो। इतरदर्शनसत्कमपि सकलमेवेत्यपिशब्दार्थः। क्रियते-विधीयते, प्रासाअज्जेइ अंतरायं,ण लहइ जेणिच्छियं लाभं // 47 // दकरणादिश्रीवत्सादिप्रासादविधानादि, आदिशब्दात्-शेषाविरुद्धपरि, प्राणिवधादिग्रहः, जिनपूजा सर्वज्ञाभ्यर्चनम्, मोक्षमार्गो यथावस्थित- ग्रहः / इदमत्र हृदयम्-सकललौकिकैर्निजदेवकुले वास्तुविद्योक्तप्रासाशुद्धप्ररूपणादिलक्षणः, तयोर्विघकरो-भजकः, अर्जयति-स्वीकरोति दादिः कार्यते सोऽस्माकमपि देवसदने विधीयते न तत्र मिथ्यात्वम्, अन्तरायकर्म विशेषितस्यैव फलमाह-नो निषेधे, लभते-प्राप्नोति, येन मालापीयमस्माभिररिमन आदिशब्दे क्षिप्यते, अतोऽनवद्या / इति कर्मणोपार्जितेन इच्छितम्-अभिलषितं, लाभम्-धनधान्यादिकम् / गाथार्थः / समाप्तोऽय माघमालाप्रतिपादकः सप्तमोऽधिकारः / जीवा०७ अयमभिप्रायः-इयं माधमाला-जिनपूजा न भवति, भवति वा ? यदिन अधि०। भवति ततोऽनिर्दोषा, वारयतापियूयम्, भवति चेत्ततो निश्चितंमद्वर्णित माहविआ स्त्री० (माधविका) माधवलतायाम्, "अइमुत्तो माहविआ" फलं भवतां हठादागच्छति / इति गाथार्थः / पाइ० ना०२५६ गाथा। अत्रापि जीवोपदेशमाह माहसिणाण न० (माघस्नान) माघमासे स्नाननियमे, यद्दिनत प्रारभ्य मा मा तुमं णिवारसु, पूर्य रे जीव ! जिणवरिंदाणं / शैवा माघस्नानं कुर्वत तद्दिनत एवारभ्य केचन श्राद्धा अपि स्वगृहे जइ रायलसोक्खवल्लीणमप्पणो महसि उल्लासं / / 4 / / उप्णोदकादिना स्नात्वा जिनधाम्नि गत्वा जिनपूजां कुर्वन्ति, मासप्रान्ते मा मेति-अत्यादरकरणार्थ, वीप्सानिर्देशो निषेधार्थः, त्वम्भवान् | जिनभक्त्यर्थ रात्रिजागरणं मोदकादिलम्भनिकामपि कुर्वते, माघस्नानिवारय-निषेधय, पूजाम्-सपर्या, रेजीवेत्यामन्त्रणे, जिनवरेन्द्राणाम्- नमिदमुच्यते, तत्करणे च मिथ्यात्वं स्यादित्युक्त्वा केचन एतत्कृत्यं सर्वज्ञप्रतिकृतीनाम्, यदीति स्वाभिप्रायसूचकार्थः, सकलसौख्यव- निषेधयन्तः सन्ति, तत्प्रमाणमप्रमाणं वेति ? प्रश्ने, उत्तरम्-माघमास ल्लीना-समस्तसातलतानामात्मनोजीवस्य-महसि-वाञ्छसि, यावदुष्णोदकादिना स्नानकरणं पूजाकरणं तत्प्रानते रात्रिजा गरण उल्लासम-वृद्धिम् / इति गाथार्थः तथा कोऽयं तवाभिनिवेशो यद्त लम्भनिकादिकरणं च न युक्तिमत्प्रतिभाति प्रसङ्गदोषादिभयादनालौकिकं न क्रियते अविरुद्धं तदपि विधीयते इति दर्शयत् विशेषाव- चीर्णत्वादिति। 304 प्र० / सेन०३ उल्ला०। श्यकोक्तां गाथामाह माहरयण (देशी) वस्त्रे, दे० ना०६ वर्ग 132 गाथा। जं अत्थओ अभिण्णं, अण्णुत्था सहओ वि तह चेव। माहिंदपुं० (माहेन्द्र) चतुर्थदेवलोके, तदिन्द्रेच। स०७० सम० / आ०चू० / तंमि पओसो मोहो, विसेसतो जिणमयठियाणं // 46 // प्रव० / स्था० / जं० / प्रश्न० / अहोरात्रस्य त्रिंशत्तमे मुहूर्ते, स०३० यल-किमपि अनवधारितरूपम्, अर्थतः सिद्धं येन अभिन्नम सम० / जं०। ज्यो० / विशे०। चं० प्र० / अनु० / उत्तराहाणं माहेन्द्रध्यतिरिक्तीचितम्, अन्वर्थात्-युक्ताभिधेयात्, शब्दतोऽपि वचनोऽपि, कल्पस्येन्द्र, स्था०२ ठा०३ उ०। अनु०। तथा चैवाभिन्नमेव च तस्मिन शब्दार्थाभिन्ने जिनवचनमाश्रित्य प्रद्वेषो- माहिल (देशी) महिषीपाले, दे० ना०६ वर्ग 130 गाथा। मत्सरो, मोहो मूढतेयं विशेषतः आदरेण जिनमतस्थितानाम्-सर्वज्ञा- माहिवाअ (देशी) शिशिरवाते, दे० ना०६ वर्ग 131 गाथा। गमस्थितानाम्, यथा ''पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणम्।। माही स्त्री० (माघी) मघानक्षत्रे भवा पूर्णिमा माघी / मघानक्षत्रभाविअहिसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ||1|| इत्यादिषु / इति ___ न्याममायाम्, पूर्णिमाया च / सू०प्र०१० पाहु० ज०। गाथार्थः। माहु अव्य०(माहु) यस्मादर्थ, नि००१ उ०। सूत्रेणैव ससंबद्धा गाथामाह माहुर (देशी) शाके, दे० ना०६ वर्ग 130 गाथा। किं वाऽणुमयं हरिभ-द्दसूरिणो किं वि लोइयं जेण। माहुरक पुं०(माधुरक) अनम्लरसे, आ०म०१ अ०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy