________________ २६८-अभिधानराजेन्द्रः - भाग 6 लोपः। प्रा०। उपचितरसे, प्रज्ञा०१७ पद०४ उ०। जी०। वहले जी०३ माहणकुल न० (ब्राह्मणकुल) ब्राह्मणसन्ताने, कल्प०१ अधि०२ क्षण। प्रति 4 अधि०। माहणग्गाम पुं० (ब्राहाणग्राम) ब्राह्मणकुण्डग्रामे, कल्प०१ अधि०६ क्षण। मासलोल त्रि० (मांसलोल) मांसलम्पटे, उपा०८ अ०। माहणऽज्झयण पुं० (ब्राह्मणाध्ययन) कौशाम्ब्या बृहस्पतिदत्तनामके पुत्रे, माससगलिया स्त्री० (मांससगलिका) उडदफलीपाणके, भ०१५ श०। स्था०१० ठा० / (कौशाम्ब्या बृहस्पतिदत्त नामा ब्राह्मणः, तद्वृत्तम्मासिअ (देशी) पिशुने, दे० ना०६ वर्ग 122 गाथा। 'कामविवागदसा' शब्दे तृतीयभागे 344 पृष्ठे गतम्) मासिय त्रि० (मासिक) मासेन निर्वृत्त मासिकम् / मास निष्पन्ने, व्य०१ | माहणपुत्त पुं० (ब्राह्मणपुत्र) ब्राह्मणसन्ताने, स्था०६ ठा०। उ० / स्था० / आचा० / निचू० / मासोऽस्य परिमाणं मासमर्हति वा माहणवसिष्ठण्णाय पुं० (ब्राह्मणवशिष्ठन्याय) ब्राह्मण आयातो वशिष्ठोऽमासनिष्पन्न वा मासिकम्। निचू०२० उ० / कल्प० / 0 / / प्यायात इति सामान्यग्रहणेन विशेषज्ञस्यापि ग्रहणे सत्यपि पृथगुपन्यामासियभिक्खुपडिमा स्त्री० (मासिकभिक्षुप्रमिमा) मासपरिमाणे सार्थक लोकन्याये, आ०म०१ अ०। भिक्षुप्रतिमाविशेषे, तत्र हि मास यावदेका दत्तिभक्तस्यैकैव च पानक माहणसत्थ न० (ब्राह्मणशास्त्र) ब्राह्मणसम्बन्धिनि शास्त्रे, ज्ञा०१ स्येति / औ०। श्रु०५ अ०। मासिया स्त्री० (मासिकी) मासप्रमाणायां भिक्षुप्रतिमायाम् पञ्चा०१८ माहणी स्त्री० (ब्राह्मणी) ब्राह्मणस्त्रियाम्, उत्त०४ अ० / आ०म० / विव० / ज्ञा० / स०। आ०चू०। ('भिक्खुपडिमा' शब्दे पञ्चमभागे 1573 माहप्प पुं०न० (माहत्म्य-न०) वाक्ष्यर्थ-वचनाद्याः / / 8 / 1 / 33 / / इति पृष्ट व्याख्यातैषा) पुस्त्वं वा / माहप्पं / माहप्पो / प्रा० / अद्भुतायां शक्ती, व्य०१ उ० / मांसु पुं० (श्मश्रु) आदेः श्मश्रु-श्मशाने / / 8 / 2 / 86|| इत्यादेवर्णस्य महानुभावतायाम, उत्त०२ अ०। द्वा०ा दर्श०।। माहमाला स्त्री० (माघमाला) माघमासे मालापूजायाम्, जीवा० / लुक् / मासू। मंसू / कूर्चक, ओष्ठरोमणि, च / प्रा०। मासुरी (देशी) श्मश्रुणि, देना०६ वर्ग 130 / गाथा। ''मंसू खड्डे च कुग्गाहुच्छाइयसुह-विवेयपसरा रसंति एवंऽन्ने। णो माहमाल जुत्ता, सिद्धंडते जेण पडिसिद्धा // 43|| . मासुरी कुचं" पाइ० ना०११२ गाथा। कुग्राहेण-दुष्टाभिप्रायेण, उच्छादितः-अपनीतः, शुभः- प्रशस्तो, माह पुं० (माघ) खघथघभाम् / / 1 / 187|| स्वरात्परेषामसंयुक्ता विवेकप्रसरः-कृत्यानुष्ठानविभागो येषां ते रसन्तिजल्यन्ति / एवम्नामानादिभूतानामेषां प्रायो हो भवति। माहो। प्रा० / मावीपूर्णिमायुक्ते, वक्ष्यमाणप्रकारेण, अन्ये-अपरे। तदेवाह-(नो)-नैव, माघमाला प्रतीता, आ०म०१० / प्रश्न० / कुन्दकुसुमे, देख्ना०६ वर्ग 128 गाथा। युक्तासंगता / किमितीत्याहसिद्धान्ते-आगमे यस्मात्प्रतिषिद्धा-निवामाघमासे, "सिसिरो फगुण-माहो'' पाइ० ना०२०७ गाथा। रितेति गाथार्थः। माहण पुं० (माहन-ब्राह्मण) मा हनेत्येवं-योऽन्य प्रति वक्ति स्वयं तमेव निषेध दर्शयितुं पराभिप्रायेण किंचिदूनं गाथामाहहनननिवृत्तः सन्नसौ माहनः / ब्रह्म वा ब्रह्मचर्य-कुशलानुष्ठानं वाऽस्या लोइयतित्थेसुं पहाणदाणइनाइवय" स्तीति ब्राह्मणः / भ०१ श०७ उ० / मा वधीरित्येवं प्रवृत्तिर्यस्यासो लौकिकतीर्थेषु-पराभिमतपुण्यक्षेत्रेषु, अनुस्वारोऽत्र पूर्ववत्, स्नानमाहनः / सूत्र०२ श्रु०२ अ०। उत्तरगुणमूलगुणवति संयते, स्था०५ ठा०२ दानमित्यादिवचः, आदिशब्दात् संक्रान्तिग्रहः / तत्र सानतत्तीर्थेषु उ०।मा हन इतिपरं प्रत्याचक्षाणे स्वयं हनननिवृत्ते मूलगुणधरे, स्था०३ जलादिना, दानं तु तत्सम्मतक्षेत्रे द्रव्यादिवितरणं न कार्यमिति प्रक्रमाद ठा०१ उ० / साधौ, आचा०१ श्रु०८ अ०८ उ० / आतु०। जीवहिंसा दृश्यम् श्रावकाणाम्, अयमभिप्रायः-यत् किमपि लौकिकैर्धार्थ निषेधकारिणि दर्श०५ तत्त्व / सूत्र० / द्विजाती, सूत्र०१ श्रु०१ अ०३ विधीयते पूर्वोक्तं तच्छ्रावकैः कर्तुं न युज्यते। माघमालामपि ते आदिउ० / मुनौ, सूत्र०१ श्रु०२ अ०२ उ०। भ०। सूत्र० / तीर्थकृति ''माहणेणं शब्दाद गृह्णन्ति इति भावः। मईमया'' (1 गाथा) सूत्र०१ श्रु०११ अ० दशाभानि०चूला औ०। अत्रोत्तरार्द्धसार्द्धा किंचिदधिकां गाथा स्वयं हनननिवृत्तत्वात्परं प्रति माहनेति वादिनमुपलक्षणत्वादेव मूलगु पराभिमतयुक्तिसहितामाहणाक इति भावः / आवके, माहनः श्रावकः। भ०२ श०५ उ० / आ०चू० / तंनो। आचा० आ०म०नि०। औ०। (किं ब्राह्मण्यम्, के शिष्टाः इति 'आगम' जंजं लोए कीरइ, तं तं जइ सव्वक्कजं // 44 // शब्दे द्वितीयभागे 56 पृष्ठे गतम्) ब्राह्यस्त्रियाम, स्त्री०।"धिग्ब्राह्मणीर्ध- तो जत्ता रहभमणं, उववासो देवभवणपूयाऽऽइ। वाऽभावे, या जीवति मृता इव / धन्या मन्ये जनैश्शूद्री, पतिलक्षेऽप्य- मा कुण्ह सया तुम्हा, लोए किजंति जुत्तीतो // 55 / / निन्दित / / 1 // " स्था०४ ठा०१ उ०। तत - परोक्तं , नेति निषेधे / यद्यल्लो के - परदर्शने माहणकुंडग्गाम पुं० (बाह्मणकुण्डग्राम) मगधदेशे स्वनामख्याते ग्राम, / क्रियते तत् तत् यदि सर्वम् - समस्तम्, अकार्य ततस्तआचू०५ अ०। कल्प०। आचा०। स्मात्, यात्राऽपि - विशिष्ट महिमा, रथभ्रमण - जैनस्यन्दन