________________ मास 267 - अभिधानराजेन्द्रः - भाग 6 मासल भवाते-आमाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्य-मण्डल- मासकप्प पुं० (मासकल्प) एकत्र मासावस्थितिरूपे समाचारे, पञ्चा०१७ संक्रान्त्या तथा कथंचनापि सूर्यः परावर्तते यथा सर्वस्यापि प्रकाश्यस्य | विव० / जीत० / ध० / दर्श० / पं०भा० / पं०चू० / ध० / औ० / बृ० / वस्तुनो दिवस्य चतुर्भागऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया ओघ०। (विहारशब्देऽयं व्याख्यास्यते) भवतीति। शर्ष सुगमम्। इदं पौरुषीप्रमाण व्यवहारत उक्तम्। निश्चयतः मासकल्पद्वारमाहसास्त्रिंशताऽहोरात्रेश्चतुरड्डला वृद्धिनिर्वा वेदितव्या। ज०७ वक्षः। दुविहो य मासकप्पो, जिणकप्पो चेव थेरकप्पो य। पारुषीप्रमाणप्रतिपादकाः पूर्वाचार्यप्रसिद्धाः करणगाथाः ‘पोरिसी' शब्दे एकेको वि य दुविहो, अट्ठियकप्पो य ठियकप्पो / / पचमभागे 1128 पृष्ठ सव्याख्या गताः) द्विविधो मासकल्पः, तद्यथा-जिनकल्पः स्थविरकल्पश्च / पुनरेकैको अथ मासानां संख्यामाह द्विविधः-अस्थितकल्पः, स्थितकल्पश्च। तत्र मध्यमसाधूना मासकल्पः एगमेगस्स णं भंते ! संवच्छरस्स कइ मासा पण्णत्ता ? अस्थितः, पूर्वपश्चिमानां तु स्थितः। ततः पूर्वपश्चिमाः साधवो नियमात गोअमा ! दुवालस मासा पण्णत्ता, तेसि णं दुविहा णामधेजा ऋतुबद्धे मासे मासेन विहरन्ति / मध्यमानां पूरयित्वाऽपि निर्गच्छन्ति। पण्णत्ता, तं जहा-लोइआ, लोउत्तरिया य। तत्थलोइआ णामा कदाचित्तु देशोनपूर्वकोटीमप्येकत्र आसते। बृ०६ उ०। इमे,तं जहा-सावणे भद्दवए०जाव आसादे,लोउत्तरिआ णामा से गामंसि वा० जाव कप्पइणिग्गंथाणं हेमंतगिम्हासु एगं मासं इमे, तं जहा वत्थए।।६।। "अभिणदिए पट्टे अ, विजए पीइवद्धणे। (इति सूत्रम् वसहि शब्दे) त्रिंशदहोरात्रमानमेकमृतुमासं कल्पते वस्तुसेअंसे य सिवे चेव, सिसिरे असहेमवं / / 1 / / मिति तदनुभावार्थः / अथ येषां मासकल्पेन विहारो भवति तन्नामग्राह णवमे वसंतमारो, दसमे कुसुमसंमवे / गृहीत्वा तद्विविमभिधित्सुराहएक्कारंसे निदाहे अ, वणविरोहे अ बारसमे / / 2 / / " जिणसुद्धअहालंदे, गच्छे मासो तहेव अजाणं / एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः ? गौतम ! द्वादश एएसिं नाणत्तं,वोच्छामि अहाणुपुटवीए॥३३१।। मासाः प्रज्ञताः, तेषा द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लौकि- जिनकल्पिकानां शुद्धपरिहारिकाणां यथालन्दकल्पिकानां गच्छकान्ति, लोकोत्तराणि च / तत्र लोकः प्रवचनबाह्यो जमस्तेषु प्रसिद्धत्वेन वासिना स्थविरकल्पिकानामित्यर्थः / तथैवार्याणां साध्वीना यथा येषा तत्सम्बन्धीनि लौकिकानि / लोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादि-' मासकल्पो भवति तथैतेषां सर्वेषामपि नानात्वं वक्ष्यामि यथानुपूर्व्या गुणयुक्तत्वेन उत्तराः- प्रधानाः लोकोत्तराः जैनास्तेषु प्रसिद्धत्वेन यथोद्दिष्टपरिपाट्या / बृ०१ उ० / साधूनां मासकल्पादिविधिना बिहार त-सम्बन्धीनि लोकोत्तराणि / अत्र वृद्धिविधानस्य वैकल्पिकत्त्वेन एकान्तिकोऽन्यथा वा इति? प्रश्ने, उत्तरम्-साधूना मासकल्पादिविहारो यथाश्रुतरूपसिद्धिः / तत्र लौकिकानि नामान्यमूनि, तद्यथा आवणो नैकान्तिको, यतः कारणाभावे ते मासकल्पादिविधिनैव विहरन्ति, कारणे भाद्रपदः यावत्करणात् आश्वयुजः कार्तिको मार्गशीर्षः पौषो माघः तु"पंचसमिआ तिगुत्ता, उज्जुत्ता संजमे तवे चरणे / वाससयं पि यसंता, फाल्गुनश्चैत्रो वैशाखो ज्येष्ठ आषाढ इति। लोकोत्तराणि नामान्यमूनि, मुणिणो आराहगा भणिआ।।१।।" इत्यादिवचनाद्बहुतरमपि कालमेकत्र तद्यथा-प्रथमः श्रावणः, अभिनन्दिनो द्वितीयः, प्रतिष्ठितस्तृतीयो, तिष्ठन्तीति। सेन०१ उल्ला०१५ प्र०। विजयश्चतुर्थः, प्रीतिवर्द्धनः पञ्चमः, श्रेयान् षष्ठः शिवः सप्तमः, शिशिरः | मासखमण न० (मासक्षपण) पक्षद्वयात्मकमासपर्यन्ते निराहारे, बृ०३ उ०। अष्टम: हिमवान्, सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमक्ता सह मासणिव्वाहि त्रि० (मासनिर्वाहिन्) मासनिर्वहसमर्पक, पं०व०५ द्वार। शिशिर इत्यागतं शिशिरः हिमवाश्चेति, नवमो वसन्तमासः, दशमः मासपण्णी स्त्री० (माषपर्णी) औषधिभेदे, प्रज्ञा०१ पद। कुसुमसम्भवः, एकादशो निदाघः, द्वादशो वनविरोह इति। अत्र सूर्य- मास(प)पुरिवट्टा स्त्री० (मासपरिवर्ता) भङ्गदेशराजधान्याम्, प्रज्ञा०१ प्रज्ञाप्तवृत्तः अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तु वनविरोधी पद / प्रश्न० / प्रव० / सूत्र०। इति / ज०७ वक्ष० / अवसरे, ''कालमासे कालं किच्चा'' मरणावसरे मासपूरिया स्त्री० (मासपूरिका) स्थविरान्निर्गतस्यार्थरोहणस्योहेमरणं विधायेत्यर्थः / औ०। ज०। स०। हगणस्य शाखायाम्, कल्प०२ अधि०८ क्षण। आसाढे णं मासे एगुणतीसइराइदियाइं राइंदियग्गेणं पण्णत्ता, / मासपेया स्त्री० (माषपेया) माषपिष्टमय्यां पेयायाम, आ०क०६ अ०॥ (एवं चेद) भद्दवए णं मासे कत्तिए णं मासे पोसे णं मासे फग्गुणे मासपोलिया स्त्री०(माषपोलिका) माषपिष्टभृतायां पोलिकायाम्, स०१ णं मासे वइसाहे णं मासे, चंददिणेणं एगणतीसं मुहत्ते सातिरेगे सम०। मुहुत्तग्गेणं पण्णत्ता / स०२६ सम०। मासफल न० (माषफल) श्वेतसर्षपषोडशके, ज्यो०१ पाहु०। मासउस पुं० (माषतुष) आगमप्रसिद्ध जडसाधौ, पञ्चा०११ विव०। / मासल त्रि० (मांसल) मांसादेवी ||811 / 26 / / इत्यनुस्वार