________________ मास 265 - अभिधानराजेन्द्रः - भाग 6 मास वासाणं भंते ! दोचं मासं कइणक्खत्ताणेति? गोयमा ! चत्तारिघनिट्ठा सयभिसया पुव्वाभद्दवया उत्तराभद्दवया / धणिट्ठा णं चउदस अहोरत्ते णेइ, सयभिसया सत्त अहोरत्ते णेइ, पुव्वाभदवया अट्ठ अहोरत्ते णेइ, उत्तराभहवया एग 1 तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ। तस्स मासस्स चरिमे दिवसे दो पया अट्ठ य अंगुला पोरिसी भवई / वासाणं भंते ! तइयं मासं कइ णक्खत्ता णें ति ? गोयमा ! तिण्णि णक्खत्ता ऐति, तं जहा-उत्तरभद्दवया रेवई अस्सिणी। उत्तरभदवया चउद्दस राइदिए णेइ, रेवई पण्णरस, अस्सिणी एगं / तंसि चणं मासंसिदुबालसंगुलपोरिसीएछयाए सूरिए अणुपरियट्टइ। तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिण्णि पोरिसी भवइ / वासाणं भंते ! चउत्थं मासं कति णक्खत्ता णे ति ? गोयमा ! तिण्णिअस्सिणी भरणी कत्तिआ / अस्सिणी चउद्दस, भरणी पन्नरस, कत्तिआ एगं। तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ। तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवइ / हेमन्ताणं भंते ! पढम मासं कति णक्खत्ता णे ति? गोयमा ! तिण्णि-कत्तिआ रोहिणी मिगसिरं / कत्तिआ चउद्दस, रोहिणी पण्णरस, मिगसिरं एग अहोरत्तं णेइ। तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ / तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिपिण पयाई अट्ठ य अंगुलाई पोरिसी भवइ / हेमतानां भन्ते ! दोच्चं मासं कति णक्खत्ता णें ति ? गोयमा ! चत्तारिणक्खत्ताणेंति, तंजहा-मिअसिरं अद्दा पुणव्वसू पुस्सो / मिअसिरं चउद्दत राइंदिआई णेइ, अद्दा अट्ठ णेइ, पुणव्वसू सत्त राइंदिआइंणेइ पुस्सो एगं राइंदिअंणेइ। तया णं चउव्वीसंऽगुलपोरीसीए छायाए सूरिए अणुपरियट्टइ। तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाइं चत्तारि पयाई पोरिसी भवइ। हेमन्ताणं भंते ! तचं मासं कति णक्खत्ता णें ति ? गोयमा ! तिण्णि पुस्सो असिलेसा महा। पुस्सो चोद्दस राइंदिआई णेइ, असिलेसा पण्णरस, महा एक्कं / तया णं वीसंऽगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ / तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाई अट्ठऽगुलाई पोरिसी भवइ। हेमंताणं भन्ते ! चउत्थं मासं कति णक्खत्ता णें ति ? गोयमा ! तिण्णि णक्खत्ता ऐति, तं जहा- | महा पुव्वाफग्गुणी उत्तराफग्गुणी। महा चउद्दस राइंदिआई णेइ, | पुव्वाफग्गुणी पण्णरस राइंदिआई णेइ, उत्तराफग्गुणी एग राइंदिअंणेइ / तया णं सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ / तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाई चत्तारि अंगुलाइंपोरिसी भवइ। गिम्हाणं भन्ते ! पढमं मासं कति णक्खत्ता ऐति ? गोअमा ! तिण्णि णक्खत्ता णेति, उत्तराफग्गुणी हत्थो चित्ता। उत्तराफग्गुणी चउद्दस राइंदिआइंणेइ हत्थो पण्णरस राइंदिआई णेइ, चित्ता एग राइंदिअंणेइ। तयाणं दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ। तस्स मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाइं तिण्णि पयाइं पोरिसी भवइ। गिम्हाणं भन्ते ! दोचं मासं कति णक्खत्ता णेंति ? गोयमा ! तिण्णि णक्खत्ता णेति, तं जहा-चित्ता साई विसाहा। चित्ता चउद्दस राइंदिआई णेइ, साई पण्णरस राइंदिआइंणेइ, विसाहा एग राइंदिअंणेइ। तया णं अटुंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ। तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि दो पयाई अट्ठऽगुलाई पोरिसी भवइ / गिम्हाणं भन्ते ! तचं मासं कति णक्खत्ता णें ति? गोयमा ! चत्तारि खक्खत्ता ऐति, तं जहाविसाहा अणुराहा जेट्ठा मूलो विसाहा चउद्दस राइंदिआई णेइ, अणुराहा अट्ट राइंदिआई णेइ, जेट्ठा सत्त राइंदिआइंणेइ, मूलो एक राइंदि। तया णं चउरंऽगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ। तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि दो पयाइं चत्तारि अ अंगुलाई पोरिसी भवइ / गिम्होणं भन्ते ! चउत्थं मासं कति णक्खत्ता में ति, गोयमा ! तिपिण णक्खत्ता ऐति तं जहा-मूलो पुव्यासाढा उत्तरासाढा / मूलो चउद्दस राइंदिआइंणेइ, पुव्वासाढा पण्णरस राइंदिआई णेइ, उत्तरासाढा एग राइंदिअंणेइ / तया णं वट्टाए समचउरंससंठाणसंठिआए णग्गोहपरिमण्डलाए सकायमणुरंगिआए छायाए सूरिए अणुपरिअट्टइ। तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाइं दो पयाइं पोरिसी भवइ / एतेसि णं पुव्ववण्णिआणं पयाणं इमा संगहणी / तं जहा "जोगो देवयतारग्ग-गोत्तसंठाणचन्दरविजोगो। कुलपुण्णिमअवमंसा, णेआ छाया य बोद्धव्वा / / 1 / / " (सूत्र-१६२) वषाणाम वर्षा कालस्य चतुर्मास प्रमाणस्य प्रथममासं आवणलक्षणं कति नक्षत्राणि स्वयमस्तगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ? द्विकर्मकत्वादस्य समाप्तिमिति ग