SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ मायावत्तिया 255 - अभिधानराजेन्द्रः - भाग 6 मारणंतिय० असमाहृता-अनङ्गीकृता शोभनालेश्या येन स तथा आर्तध्यानोपहततया मारणान्तिकोपरार्गसहने, भ०१७ श०३ उ०। असावशोभनलेश्य इत्यर्थः / तदेवमप गतधर्मध्यानोऽसमाहितोशद्ध- मारणं तियसमुग्घाय पुं० (मारणान्तिकसमुद्धात) उत्प्रावल्येन हननं लेश्यश्चापि भवति। तदेव खलु तस्य तत्प्रत्ययिकम् - मायाशल्यप्रत्य- चंदनीयादिकप्रदेशानां निर्जरणंघातः सम्- एकीभावेन प्राबल्येन धातः यिक सावा फर्माऽऽधीयत! सूत्र०२ श्रु०२ अ०। स्था०। आव०। भल समझातः / मरणमेव प्राणिनामन्तकारित्वादन्तो मरणान्तः, तत्र भयो मायावत्तिया दुहा-आयवंचणकिरिया, परवंचणकिरिया च / आ००४ मारणन्तिकः स चाऽसौ समुद्धा तश्च / अन्तर्मुहूर्तशषायुष्ककर्माश्रये, अ०। ('किरिया' शब्दे तृतीयभागे 533 पृष्ठे विशेषः) प्रव०२३१ धार / स्था० / स० / मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे मायावि(न) त्रि० (मायाविन्) माया-निकृतिः साऽस्यास्तीति मायावी। आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहारात्मके समुद्भाते, मायिनी, आय०४ अ० / द्वा० / आचा० / आचा०१ श्रु०२ अ०१ उ०1 मायाविजय पुं० (मायाविजय) मायाया विजयकरणे, उत० सारस्वरूपम- एवं मरणसमुद्धातगत आयुष्कर्मपुगलान परिशातयति, मायाविजएणं भंते ! किं जणयइ ? मायाविजएणं उज्जुभावं नवर मरणसमुद्भातगतो विक्षिप्तस्वप्रदेशो वदनादरादिरन्ध्राणि स्कन्धाजणयइ, मायावेयणिज्जं कम्मनबंधइ, पुव्वबद्धं च निजरेइ।।६।। धपान्तरालानि चापूर्य विष्कम्भबाहल्याभ्यां स्वशरीरप्रमाणमायामतः हेभगवन् ! मायाविजयेन जीवः किं फलं जनयति ? गुरुराह-हेशिष्य ! स्वशरीरातिरेकलो जघन्यतोऽखलासख्ययभागम्, उत्कर्षतोऽसंख्ये-यानि मायाविजयेन जीवः ऋजुभावं शरलत्वम् उत्पादयति निर्जरयतिक्षपयति योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तत इति वक्तव्यम्। प्रज्ञा०३६ पद। मारणान्तिकसमुद्धातसमवहतस्योपधातः॥६६॥ उत्त०२६ अ०। जीवे णं भंते ! भारणंतियसमुग्घाएणं समोहए समोहणित्ता जे मायासण्णा स्त्री० (मायासंज्ञा) माया-मायोदयेनाशुभसंक्तशाद नृत भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहसंभाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा / मायारूप संज्ञाभंदे, स्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, से णं स्था०१०ठा० आचा०। प्रज्ञा० भ०॥ भंते ! तत्थ गते चेव आहारेज वा परिणामेज वा सरीरं वा मायासल्ल न० (मायाशल्य) माया-निकृतितः सैव शल्यम्। मायारूपे बंधेज्जा? गोयमा ! अत्थेगतिए तत्थ गए चेव आहारेज वा शल्ये, स०१ सम० / भावशल्ये, दश०५ अ० / मायाशल्ये पण्डुरा परिणामेज वा सरीरबंधेज वा, अत्थेगतिए तओ पडिनियत्तति, रुद्रश्चोदाहरणम्। आव०४ अ०। ततो पडिनियत्तित्ता इह समागच्छति समागच्छित्ता दोच्च पि मायि(ण) त्रि० (मायिन्) मायाऽस्यास्तीतिमायी। वाके, ज्ञा०१०१४ मारणंतियसमुग्घाएणं समोहणइ दोचं पि मारणंतियसमुग्धाएणं अ० / स्था। समोहणित्ता इमी से रयणप्पमाए पुढवीए तीसाए निरयावामायोदम त्रि० (मायोपम) स्वप्रेन्द्रजालसदृशे, विशे०। ससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए, मार पुं० (मार) मारयतीति मारः / यमे, सूत्र०१ श्रु०१ अ०३ उ० / बहुशो ततो पच्छा आहारेज्ज वा परिणामेज वा सरीरं वा बंधेजा, एवं० मियन्ते स्वजा यशाः प्राणिनो यस्मिन् स भारः। संसारे, सूत्र०१ श्रु०१४ जाव अहे सत्तसमा पुढवी। जीवे णं भंते ! मारणंतियसमुग्घाएणं अ०१ मरणे, सूत्र०२ श्रु०२ अ०। आचा० / भ० / ज्ञा० / मृङ् प्राणक्षये समोहए 2 जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु धातुः / अदेल्लुक्यादरत आः / / 8 / 3 / 153 / / णेरदेल्लोपेषु कृतेष्वा अन्नयरंसि असुरकुमारावा संसि असुरकुमारत्ताए उववञ्जित्तए जहा देरकारस्य आः। मारइ। प्रा०। नेरइया तहा भाणियव्वा० जाव थणियकुमारा / जीवे णं भंते ! मारग त्रि० (मारक) प्राणवियोजयितरि, ज्ञा०१ श्रु०२ अ० / आचा० / मारणंतियसमुग्घाएणं समोहए 2 जे भविए असंखेजेसु पुढविआचा०। काइयावाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि मारण न० (मारण) प्राणवियोजने, आव०४ अ०। आ०म० / प्रश्न० / नि०। / पुढविकाइयत्ताए उववज्जित्तए से णं भंते ! मंदरस्स पव्वयस्स मारणअ त्रि० (मर्तृ) तृनः अणअः / / 8 / 4 / 443 / / इति सूत्रात् अपभ्रंश पुरच्छिमेणं केवतियं गच्छेज्ज केवतियं पाउणेज ? गोयमा! लोयंतं जूनप्रत्ययस्य अणअ आदेशः / प्राणवियोजयितरि, प्रा०। गच्छेज्जा लोयंतं पाउणेज, सेणं भंते! तत्थ गए चेव आहारेज वा मारणंतिय न० (मारणन्तिक) मरणस्य सर्वायुष्कक्षयलक्षणस्य अन्तः- परिणामेज वा सरीरं वा बंधेजा? गोयमा! अत्थेगइए चेव तत्थ गए सगीपं मरणान्तः-आयुष्कचरमसमयः, तत्रभव मारणान्तिकम्। मरणा- चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ न्तसमयोद्भवे, स०। आ००। पडिनियत्तति तओ पडिनियत्तित्ता इह हव्वमागच्छइ इह हव्वमामारणंतियअहियासण न० (मारणन्तिकाध्यासन) कल्याणमिति बुद्ध्या | गच्छित्ता दोचं पि मारणंतियसमुग्घाएणं सवोहणति २त्ता मंदरस्स
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy