SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मायामुंड 254 - अभिधानराजेन्द्रः - भाग 6 मायावत्तिया मायामंडलिक (माणमुण्ड) मायामुण्डिते, स्था०१० ठा०। कालातिपातार्थ शरत्कालव्यावर्णयति, तथाऽन्यरिंमश्चार्ये कथयितव्ये मायामोस अव्य (मायामृषा) माया च निकृतिम॒षा च मिथ्यावादी मायया / ऽन्यमेवार्थमाचक्षते / तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणः पा सह गृपा मायामृषा, प्राकृतत्वान्मायामोसम / दोषद्वययोगे, विपाकोद्भवनाय दृष्टान्तं दर्शयितुमाह-(से जहेत्यादि) तत् यथानाम प्रव०२३७ द्वारा कश्चित्पुरुषः संग्रामादपक्रान्तोऽतः-मध्ये, शल्यम् - तोमरादिकं यस्य एगे मायामोसे (सूत्र) स्था०१ ठा०। सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्य न स्वतो मायामृषाद्वये, दशा०६ अ०। 'निर्हरति' अपनयति-उद्धरति, नाप्यन्येनोद्धारयति, नापि तच्छल्य एयं च दोसं दटूण, नायपुत्तेण भासियं / वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति'-विनाशयति, अणु मायं पि मेहावी, मायामोसं विवजए॥४६।। अन्येन केनचित्पृष्टो वाऽपृष्टो वा तच्छल्यं निष्प्रयोजनमेव निहनुतेदश०५ अ०२ उ०। अपलपति, तेन च शल्येनासावन्तर्वर्जिना (अविउट्टमाणे त्ति) पीड्यमानः, मायावत्तिया स्त्री० (मायाप्रत्यया) माया-अनार्जधमुपलक्षण वात् / (अंतो अंतो त्ति) मध्ये मध्ये पीड्यमानोऽपि रीयते वजति, तत्कृतां क्रोधादिरपि सा प्रत्ययः कारण यस्याः सा मायाप्रत्यया / भ०१०२ वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः / साम्प्रतं दार्शन्तिकमाहउ०। प्रव० / मायानिबन्धने क्रियाभेदे, स०१३ सम०। (एवमेवेत्यादि) यथाऽसौ सशल्यो दुःखभाग भवति-एवमेवासौ मायीअहावरे एक्कारसमे किरियट्ठाणे मायावत्तिए त्ति आहिज्जइ, जे मायाशल्यवान् यत्कृतमकार्य तन्मायया निगृहयन् मायां कृत्वा न तो इमे भवंति गूढाऽऽयारा तमोकसिया उलूगपत्तलहुआ पव्वय- मायामन्यस्मै आलोचयति-कथयति, नापि तस्मात् स्थानात प्रतिगुरुया ते आरियाऽविसंता अणारियाओ भासाओ विपउंजंति, क्रामति-न ततो निवर्तते, नाप्यात्मसाक्षिक तन्मायाशल्यं निन्दति, अन्नहा संतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरंति, तद्यथा-धिड़ मां यदहमेवंभूतमकार्य कर्मोदयात्तत्त् कृतवान्, तथा नापि अन्नं आइक्खियव्वं अन्नं आइक्खंति। से जहाणामए केइ पुरिसे परसाक्षिकं गर्हति आलोचनार्हसमीपे गतो. नापि च जुगुप्सते, तथा 'नो अंतोसल्ले, तं सल्लंणो सयं णिहरति, णो अन्नेण णिहरादेति, विउट्टति' नापि तन्मायाख्य शल्यमकार्यकरणात्मक विविधमअनेकणो पडिविद्धंसेइ, एवमेव निण्हवेइ, अवउट्टमाणे अंतो अंतो प्रकारं त्रोटयति-अपनयति, यदस्याऽपराधस्य प्रायश्चित्तं तत्तेन रियइ, एवमेव माई मायं कट्ट णो आलोएइ णो पडिक्कमेइ णो पुनस्तदकरणतया (न) निर्वर्तयतीत्यर्थः, नापि तन्मद्यादिकमकार्य जिंदइ णो गरहइ णो विउट्टइणो विसोहेइणो अकरणए अब्भुढेइ सेवित्वाऽऽलोचनाहयात्मानं निवेद्य तदकार्याकरणतयाऽभ्युतिष्ठते, णो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ, माई अस्सिं प्रायश्चित प्रतिषद्यापि नोद्युक्तविहारी भवतीत्यर्थः, तथा नापि लोए पञ्चायाइ माई परंसि लोए (पुणो पुणो) पञ्चायाइ निंदइ गुर्वादिभिरभिधीयमानोऽपि यथार्हम् अकार्यनिर्वहणयोग्य प्रायः चित्तं गरहइ पसंसइ णिचरइण नियट्टइणिसिरिय दंडं छाएति, माई शोधयतीतिप्रायश्चित-तपः कर्मविशिष्ठ चान्द्रायणाद्यात्मकं प्रतिपद्यतेअसमा-हडसुहलेस्से याऽवि भवइ, एवं खलु तस्स तप्पत्तियं अभ्युपगच्छति / तदेवं मायया सत्कार्यप्रच्छादकोऽस्मि-नेव लोक सावजं ति आहिज्जइ, एक्कारसमे किरियट्ठाणे मायावत्तिए त्ति मायावीत्येवं सर्वकार्येष्वेवाविश्राभणत्वेन प्रत्यायाति-प्रख्याति याति, आहिए। सूत्र-२७॥ तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति। तथा चोक्तम् - ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः ? गूढ आचारो येषां ते गूढा- ''मायाशीलः पुरुषः, यद्यपि न करोति किञ्चिदपराधम्। ऽऽचाराः-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमु- सर्वस्याविश्वास्यो, भवति तथाऽप्यात्मदोषहतः।।१।।" त्पाद्य पश्यादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत्।तेच मायाशीलत- इत्यादि, तथापि मायावित्वादसौ परस्मिन लोके जन्मान्तरावाप्ती वेनाऽप्रकाशचारिणः, तमसि कषितुं शील येषां ते तमः काषिणस्त एव च सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु पौनःपुन्ये न प्रत्यायाति, तमः काषिकाः पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः। ते च स्वचेष्टयैवो- भूयो भूयस्तेष्वेवारघट्टघटीयन्त्रन्यायेन प्रत्यागच्छतीति। तथा नानालूकपत्रवल्लघवः, कौशिकपिच्छवल्लवीयांसोऽपि पर्वतवद गुरुमात्मानं विधैः प्रपौर्वशयित्वा परं निन्दतिजुगुप्सते, तद्यथा-अयमज्ञः मन्यन्ते। यदिवा-कार्यप्रवृत्तेः पर्वतवन्नोत्तम्भयितु शक्यन्ते, ते चाऽर्य- पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयित्वाऽऽत्मानं देशोत्पन्ना अपि सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ प्रशंसयति, तद्यथाअसावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यति, चानार्यभाषाः प्रयुञ्जते, परव्यामोहार्थ वमतिपरिकल्पितभाषाभिरप- तथा चोक्तम्- 'येनाऽपत्रपते साधु-रसाधुस्तेन तुष्यति' इति, एवं चासौ राविदिताभिर्भाषन्तं, तथाऽन्यथा व्यवस्थितमात्मानम अन्यथा- लब्धप्रसरोऽधिकं निश्चयेन वा चरति-तथाविधानुष्ठायी भवतीति साध्याकारेण मन्यन्ते व्यवस्थापयन्ति च, तथा अन्यत्पृष्टा मातृस्थान- निश्चरति / तत्र च गृद्धः सन् तस्मात् मातृस्थानान्न निवर्तते, तोऽन्यदाचक्षते, यथाऽऽमान् पृष्टाः केदारकानाचक्षते, वादकाले वा तथाऽसौ मायावले पेन दण्ड प्राण्युपमर्दकारिणं निसृज्यपातयिन्दा कश्चिन्नाथ-(न्याय) वादितया व्याकरणे प्रवीणस्तर्कमार्गमवतारयति, पश्चात छादयति-अपलपति, अन्यस्य वोगरि प्रक्षिपति, स च माथायी यथा वा शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञः / सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy