SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ माया 253 - अभिधानराजेन्द्रः - भाग 6 मायामिच्छ० दिव्यंयासमहं याव-निशायां स प्रवेक्ष्यति।।२।। दभिधायान्यदाचर्यत यया सा क्रिया। कियाभेदे, ध०३ अधि० / आ०चू० / तावत् सर्वाङ्गसुन्दर्या-स्तत्प्राक्कर्मोदयं गतम्। मायागारवसहिय त्रि० (माया(तृ)गौरवसहित) मातृस्थानयुक्रे ऋद्धयाततोऽपश्य-स निर्गच्छ-त्पुंछायामथ दध्यिवान / / 26 // दिगोरवयुक्ते, दश०८ अ० अनिद्रस्तत्र तल्पस्थो, दुःशीलाऽसौ प्रिया स्फुटम्। मायाणियडिजुत्त त्रि० (मायानिकृतियुक्त) माया परयश्चनबुद्धिर्निकृतिअथायाता प्रियोपान्ते, न तेनोल्लापिताऽपि सा॥३०॥ बैंकवृत्या गलकर्तकानामिवावस्थानाम् / परप्रतारणपरे, रा०। यश्चनाततः साऽत्यन्तमुद्विग्ना-ऽगमयतां निशां प्रगे। भिप्रायेण तदनरूपबहिराकाराच्छादनेन च युक्ते, व्य०४ उ०! एकस्याख्याय विप्रस्य, तदर्ता स्वंपुरं ययौ // 31 // मायाणिस्सिय न० (मायानिश्रित) मृषाभेदे, यथ मालाकारप्रभृतय अथातो कोशलपुरे, गत्वा नन्दपुत्रिके। आहुः-नष्टो मोलक इति। स्था०१० ठा०। मरिष्ठः श्रीमती कान्ति-मती लघुरुपायत / / 3 / / मायातणव पुं० (मायातनय) निर्विशेषाद्वैतवादिनि, स्या०! तदाकाबृतिर्जज्ञ, गतागतमपि स्थितम्। मायापडिसंलीणया स्त्री० (मायाप्रतिसंलीनता) मायोदयनिरोधे, सर्वाङ्गसन्दरी साऽथ, प्रवव्राज क्रमेण च // 33 // उदयप्राप्ताया मायाया विफलीकरणे, स्था०४ ठा०२ उ०। विहरन्ती प्रवर्तिन्या, साकं साकेतमागमत्। मायापिंड पुं०(मायापिण्ड) मायया वेषपरावर्तनादिना प्रतारणेन दापयप्राग्भवभ्रातृजायेते, तां प्रति प्रेमतत्परे॥३४॥ तयात्मने भक्तादिदानाय च परं प्रयोजयति यः / तस्मिन्, पञ्चा०१३ गच्छतो वन्दनाद्यर्थ,तत्पतीतुन वत्सलौ। विव०। उत्पादनादोषभेदे, उत्त०२४ अ०। आचा० नवमे उत्पादनादोष, अत्रान्तरेऽस्या द्वितीय, मायाकर्मोदयं मतम्॥३५॥ जीत०पझा०। प्रव०॥ध०। आया। मिक्षार्थ साऽन्यदाऽऽयाता, श्रीमती वासवेश्मगा। सम्प्रति मायापिण्डदृष्टान्तभाहगुम्फन्ती हारमुज्झित्वा, तस्यै दातुं लघूस्थिता॥३६॥ रायगिहे धम्मरुई, आसाढभूई य खुडओ तस्स। भित्तेरुत्तीर्थतं हारं, चित्रकेकी तदाऽगिलत्। रायनडगेहपविसण, संभोइय मोयए लंभो // 474|| स्वस्थानस्था च साध्वी तद, दृष्वाऽऽश्चर्येण विस्मिता // 37 / / आयरियउवज्झाए, संघाडगकाणखुज तद्दोसी। साऽऽत्तभिक्षा ययौ हार, श्रीमती तत्र नक्षत। नडपासणपज्जत्तं, निकायण दिणे दिणे दाणं / / 475|| पृष्टाः सर्वे तयाऽवोच-मात्रागात्कोऽप्यमुं विना // 38 // धूयदुए संदेसो, दाणसिणेहकरणं रहे गहणं / ततः साध्वयाः प्रवादोऽभू-तयाऽज्ञापि प्रवर्तिनी। लिंग मुयत्ति गुरुसि-ट्ठ विवाहे उत्तमा पगई॥४६६।। सोचे भद्रे ! विचित्रोऽयं, परिणामोऽत्र कर्मणाम् // 36 / / रायघरे य कयाई, निम्महिलं नाडगं तडागत्था। श्रीमती-कान्तिमत्यौ च, हसतस्तत्प्रियौ ततः। ता य विहरंति मत्ता, उवरि गिहे दोऽवि पासुत्ता / / 477 / / साध्वी साध्वीति वादिन्यो, भाक्तिक्यौ स्तो युवामिति|४|| वाघाएण नियत्तो, दिस्स विचेला विरागसंबोही। तयोर्विपरिणामस्तु, न जातो जातु तां प्रति। इंगिनाए पुच्छा, पजीवणं रहवालम्मि४७८।। साध्व्यप्युप्रैस्तपोभिस्त-दुष्कर्म निरमूलयत्॥४१।। इक्खागवंसभरहो, आयंसघरे य केवलालोओ। अन्यदा श्रीमतीवास-वेश्मन्यस्ति सभर्तृका। हाराइखिवणगहणं, उवसग्ग न सो नियत्तो त्ति।।४७६|| सहारस्तावदुद्वान्त-श्चित्रादुत्तीर्य ककिना।।४२१॥ तेण समं पव्वइया, पंचनरसय त्ति नाडए डहणं। ततस्तौ दम्पती दृष्ट्वा, हारं संवेगमागतो। गेलन्नखमगपाहुण, थेरा दिट्ठा य बीयं तु // 480|| सैव साध्वी ध्रुवं साध्वी, न वाख्यद्दृष्टमप्यदः // 43 // (विशेषत आसां कथानकानि व्याख्यानं च आसाढभूई' शब्दे द्वितीयअथ तानि क्षमथितुं, प्रवृत्तान्यखिलान्यपि। भागे 476 पृष्ठे गतम् ) सूत्रं सुगमम् / नवरं (रायनडगेहपविसणं ति) अत्रान्तरे बभूवास्याः, केवलज्ञानमुज्ज्वलम्॥४४॥ राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, त्वग्दोषी कुछी। उपसर्गःदेवश्च महिमा चक्रे, पृष्टास्ते प्राग्भवं जगौ। प्रव्रज्याग्रहणे निवारणम् / दहनं नाटकपुस्तकस्य। अत्रैवापवादमाहतत् श्रुत्वा प्राव्रजस्तानि, मायाचेष्टितमीदृशम्!!४५|| (गेलन्नेत्यादि) ग्लानोमन्दः, क्षपक:-मासक्षपकादिः, प्राघूर्णकः स्थानाआ०क०१ अ०।आचा०। (सज्वलनी माया कसाय' शब्दे तृतीयभागे न्तरादायातः / स्थविरः-वृद्धः / आदिशब्दाद्- सङ्घकार्यादिपरिग्रहः / 368 पृष्ठे व्याख्याता) मायाप्रधानोऽतिवारो मायैवेति। स्था०८ ठा०। तेषामर्थाय द्वितीयमपवादपदमिति भावः, सेव्यते ग्लानाद्यनिर्वाह मयाविषये, स्था०३ ठा०३ उ०। अपराधे, "माई मायं कटु आलोएजा।" मायापिण्डोऽपि ग्राह्य इत्यर्थः। पिं०। स्था०८ ठा० / अविद्याप्रपञ्चहेतो, वेदान्तप्रपञ्चसिद्धे जगदुपादाने, मायामत्त त्रि० (मातृभक्त) बहुमानबुद्ध्या भक्ते, विपा०१ श्रु० अ०। स्था० / कपटे, ''माया कवड कइअवं" पाइ० ना०१५७ गाथा / मायामिच्छत्तसल्ल न० (मायामिथ्यात्वशल्य) मायामिथ्यात्वरूपे जनन्याम्, "माया जणणी' पाइ० ना०२५२ गाथा। शल्ये,द०प०। मायाकारग त्रि० (मायाकारक) परवञ्चकमृगादिबन्धके, तं० / इन्द्र- इहलोए परलोए, नाणचरणदंसणम्मि य अवार्य। जालिके, स्या। दंसेइ नियाणम्मि य, मायामिच्छत्तसल्लेणं // 356 / / मायाकिरिया स्त्री० (मायाक्रिया) कौटिल्येनान्यद्विचिन्त्य वाचाऽन्य- | द०प०१५५१ गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy