SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ माया 252 - अभिधानराजेन्द्रः - भाग 6 माया दिव्वोरालियमेहुणपरिणामविप्पमुक्केणं इहपरलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणणिंदणगरिहणेणं जहोवइट्ठपायच्छित्तकरणेणं सव्यथा पडिवद्धत्तेणं सव्वपमायालंबणविप्पमुक्केणं इयइणिहिट्ठअवसे सिकए अणेगभवसंचिए कम्मरासी अण्णगभवे तेण माया कया तप्पच ईणं गोयमा ! सविवागे, से भयवं ! कयरा उण अन्नभवे तेणं महाणुभागेणं माया कया जीएणं एरिसो दारुणविवागो गोयमा ! से णं महाणुभागस्स गच्छाहिवइणो जीवेण णू णहिए फललक्ख इमेव भवग्गहणा। महा०२ चू०। उपधा, "माय त्ति वा उवहि त्ति वा एगटुं" / नि०चू०१५ उ० / भ० ! स०। मायाफले पाण्डुरार्योदाहरणं यथाएगा पासस्था सरीरोवगरणवाउसा निचं सुकिल्लवास परिहिता वि चितॄत्ति, लोगेण से णाम कयं-"पंडुरजत्ति। सा य विजाम तवसीकराचाडणकोउएसु य कुसला जणेसुपउंजति, जणो असे पणयसिरो कयंजलिआ विट्ठति, अवट्टवयातिकता वेरगमुवगया गुरुं विन्नवेइ-आलोयण क्यच्छामित्ति, आलोइए पुणो विष्णवेतिण दीह काल अहं पत्वज़ काउं समत्था ताहे गुरूहि अप्पं कालं परिकमावेत्ता विजामताइयं सव्व छड्डावत्ता अणसणगं पचक्खाविध आयरिएहिं, समणा समणीओ अ उभवग्गो वि औरऊण, समणा समडीओ अउभवग्मो-विवारिऊण लोगरस कहेयव्य सा भो पाक्खाएण जहा पुवं बहुजणपरिवुडा अस्थि तइया तहा अच्छति, अप्पासाहुसाहुणीपरिवारा चिटइ, हे सा अरतिं करति, तओ सीए लागवसीकरणविजा मासा आवादिया, ताहे जणो पुप्पधूचगंधहाथो अलकियविभूसिओ वदवदहि एतुभाढतो। ताहे उभयवग्गो पुच्छिओ गुरुणा कि ते जणस्स अक्खाय, ते भणति-णेव त्ति, सा पुच्छिया भणतिभए विजाए अभिओइओ एति-गुरूहि भणियाए वट्टति, ताहे पडिकंता सम्मंतितो लोगो आगतु एवं तओ वाराए सम्म पडिक्ता चउत्थवारा युच्छियाणं सम्ममाउट्टा भणति अ-पुव्वब्भासा अहुणा आगच्छति आपालोए उकालगया, सोहम्मे एरावणस्स अग्गमहिसी जाया। लाहे सा भगवओ बदमाणस्स समोसरणे आगया। धम्मकहाऽवसाणे हत्थिणीरूवं काउं भगवतो पुरओ ठिचा महता सहेण वातकम्मं करेति, ताहे भगवं गोयमा जाण गच्छ पुच्छेति-भगवया पुत्वभवे से वागरिउमो अण्णो वि कोइ साहू साहुणी वा मायं काहिति तेण एआए वायकम्म क्य, भगवया वागरियं तम्हा एरिसी माया दुरंतान कायव्य त्ति ।।ग०२ अधि०। दर्श०। आ०का अथ मायोदाहरणम् -- ''वसन्तपुरमित्यस्ति, पुरं सर्वश्रियां निधिः। किमेकं नगरेऽमुष्मिन, वर्ण्यते वर्णनाधिके / / 1 / / स्वः पुरेण समंधात्रा, जानेऽदस्तोलितं पुरा / महर्द्धित्वारिक्षतौ लग्न-मल्पद्धर्याऽन्यत्त्वगाद्दिवम्।२।। जितशत्रुटपस्तत्र, प्रताप इव मूर्त्तिमान्। यस्य तेजस्तमा रीणां, वृद्धि निन्ये कुतूहलम्॥३॥ तत्र द्वौ भ्रातराबारता-माद्यो धनपतिर्वणिक् / धनावहां द्वितीयस्तु, धनश्रीभगिनी तयोः / / 4 / / सा चाभूद्वालविधवा, भोगकर्मान्तरायतः। ययुस्तत्रान्यदाऽऽचार्याः, श्रीधर्मधोषसूरयः / / 5 / / तत्पाघे धर्ममाकर्ण्य, कुटुम्बं प्रत्यबोधितत्। सा व्रतं गृह्णती स्नेहा-दातृभ्यां नान्वमन्यत।।६।। साऽथ धर्मार्थिनी धर्म-व्ययं प्राज्यं व्यधान्मुहुः। भ्रातृजाये मुहुइँत, किमुवैहासिनो गृहम् / / 7 / / साऽथ दध्यौ किमाभ्यां मे, भ्रात्रोश्चित्तं परीक्षये। उपवासगृह भ्रातृ-जायां सा माययान्यदा // 8 // उवाच मलिनं किं ते, मस्तकं चीवराणि च। साटिकाऽपि न चोक्षा ते, का ते शिक्षा प्रदीयते॥६॥ श्रुत्वोत्तरार्द्ध तदर्ता, दध्यौ स्वैरिण्यसौ ध्रुवम्। नो चेदेवमुपालम्भं, दत्तेऽस्याः किं मम स्वसा।।१०।। साऽथान्तरा गता तल्पे, वारितोपविशत्यपि। मा मा भूस्तव ममासन्ना, दृशोरगं त्यजाधमे // 11 // साऽवदत्किं मया कान्त ! दुष्कृतं कृतमादिश। नेनानुक्ता लुठन्त्यस्था-भूमिं रात्रिरुदत्यसौ॥१२॥ खिन्नाङ्गी निरगात्प्रात-ननान्दोचे किमीदृशी। मा रुदेत्याह नौ जाने, मन्तुं निःसारिता गृहात्।।१३।। तयोक्त तिष्ठ वि(श्व)स्वस्वा, मा भैमीतिरं जगौ। भ्रातः किमेततेऽवादी-त्कार्य दुःशीलया न मे॥१४|| तयाऽभाणि कुतो ज्ञातं, त्वदुपालम्भतः स्वसुः!। ऊचे सा भ्रातरेतत्ते, पाण्डित्यं वाग्विचारणे / / 15 / / अस्नानान्मलिनं शीर्ष , वस्त्राण्यक्षालनात्तथा। शाटिकाऽपि न ते चोक्षे-त्युपालम्भो न दोषतः।।१६।। लज्जितोऽथ स्वयं तरयाः, स मिथ्यादुष्कूतं ददौ। दङ्ख्यौ चैष मम भ्राता, श्वेतकृष्णाप्रतीतिमान्॥१७॥ हस्तं रक्षेरिति प्रोक्ता, भ्रातृजाया द्वितीयका। पत्थाऽचोरीति साऽपास्ता, बोधितः सोऽपि बान्धवः / / 18 / / धान्यानि खण्डयन्तीत्वं हस्तं रक्षेरितीरिता। निर्वृतः सोऽपि साऽज्ञासी-तथेत्यस्यापि मद्वचः 1116 / / मायाभ्याख्यानतः किंतु, सा तत्कर्मण्यकाचयत्। साऽथान्यादा प्रवव्राज, सजायौ भ्रातरावपि // 20 // परिपाल्य व्रतं सर्वे, गच्छन्ति स्म दिवं ततः। भ्रातरौ प्रथमं च्युत्त्वा पुरे साकेतनामनि।।२१।। इभ्यस्याशोकदत्तस्य, पुत्रत्वेनोदपद्यताम्। आद्यः समुद्रदत्तोऽन्यः, ख्यातः सागरदत्तकः / / 22 / / च्युत्त्वा स्वसा गजपुरे, शङ्खश्राद्धसुताऽभवत्। सर्वाङ्गसुन्दरी नाम्ना, सर्वेष्वङ्गेषु सुन्दरा // 23 // यातरावपितेच्युत्त्वा, नगरे कोशलापुरे। नन्दनस्य सुते जाते, श्रीमती कान्तिमत्यथ।।२४।। अन्यदाऽशोकदत्ताख्यः श्रेष्ठी गजपुरं गतः। शङ्ख श्रेष्ठिसुतामीक्षां-चक्रे सर्वाङ्गसुन्दरीम्॥२५॥ कृते समुद्रदत्तस्य, प्रार्थिता सा ददौ सताम्। पुत्रमानीय तत्राऽथ, चक्रे वीवाहमद्भुतम्॥२६॥ कृतश्वशुरवासाऽगा-दन्यदा सा पितुह। तामानेतु जगामाथ, समुद्रः श्वाशुरान्तिके // 27 / / उपचारोऽभवद्भूयां-स्तत्र स्नानाऽशनादिकः /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy