________________ मामण 251 - अभिधानराजेन्द्रः - भाग 6 माया मामण (देशः) मभीकारार्थे, आ०म०१ अ० / आ०चू०। मामी (दशः) मातुलान्याम्, 'मम्मी मल्लाणी भाभी'' त्रयोऽष्यभी मातुलानीवाचकाः / दे० ना०६ वर्ग 112 गाथा। मामि अव्यः सख्यामन्त्रणे, मामि हलाहले सख्या वा।।८।२।१६५|| एल सख्यमन्त्रणे वा प्रयोक्तव्याः। माभि सरिसक्खराण वि। प्रा०२ पाद। मामी (देशी) मातुलस्त्रियाम्, 'मल्लाणी मामी'' पाई० ना०२५२ गाथा। मायंग पु० (मातङ्ग) पाणे, आव०४ अ० / आ०म० / डोम्बे, मातङ्गीविद्याप्रधान वैताढ्यपर्वतवासिनि विद्याधरनिकाये, आ०चू०१ अ०। डाले, 'मायंगा तह जणंगमा पाणा'' पाइ० ना०१०५ गाथा / / हस्तिनि, 'पीलू मओ मयगलो मायगो सिंधुरो करेणू या दोघटा देती 1-रणा करी कुंजरो हत्थी" || पाइ० ना०६ गाथा। माकन्दपुं० आमे, "अबा मायंद-चूअ सहयारा'' पाइ० ना०१४५ गाथा। मायंगविज्जा स्त्री० (मातङ्गविद्या) विद्याभेदे, यदुपदेशादतीतादि कथयति / स्था०१० ठा०। मायंगी स्त्री० (मातङ्गी) मातडाख्यानां विद्याधरमनुष्याण विद्यायाम, आ०५०१ अ० मातङ्गाख्यान्त्यजजातिस्त्रियाम, नि०५०१ 30 / मायंजण पुं० (मातञ्जन) जम्बूद्वीप मेरोरुत्तर सीताया महानद्या दक्षिणकूले स्वनामख्याते पर्वते, स्था०४ ठा०२ उ० / मायंझाण न० (भायाध्यान) परप्रतारणरूपा या माया तस्या ध्यान न्यायाध्यानम्। परप्रतारणचिन्तने, भ्रातृद्वयचित्तपरीक्षा कुर्वत्या धननिया इद। अतु०। मायंद (देशी) आमे, दे० ना०६ वर्ग 128 गाथा। मायंदी(ण) पुं० (माकन्दिन) रवनामख्यातेवणिजि, ज्ञा०१ श्रु०१ अ०। (तस्य तत्पुत्रस्य च वक्तव्यता 'जिणपालिय' शब्द चतुर्थभाग 1464 पृष्ठारभ्च गता) मायंदी (देशी) श्वेतवस्त्रायां प्रव्रजितायाम्, दे०ना०६ वर्ग 126 गाथा। मायण्ण 'वे० (मात्रज्ञ) मात्रामन्नपानेन स्वस्योदरपूर्तिप्रमाणं जानातीति मात्रज्ञः / उत्त०२ अ०। आचा० / सूत्र० / लोल्यतोऽपि मात्रोपयोगिनि, उत्त०२ अ01 मायण्णिय त्रि० (मायन्वित) मायाविनि, सूत्र०१ श्रु०१३ अ०। मायण्हिआस्त्री० (मृगतृष्णा) मृगतृष्णायाम, "मायण्हिआ झला" पाई० ना०२३२ गाथा। मायदंसि(न) त्रि० (मायादर्शिन) मायायाः स्वरूपतो वेत्तरि, परिहर्तरि च। आचा०१ श्रु०३ अ०४ उ०। माया स्त्री० (माता) जनन्याम्, सूत्र०१ श्रु०६ अ० / नि०५०। प्रसूता, ज०२ वक्ष० / जनकान्मातुः पूज्यत्वम् - "उपाध्यायादृशाचार्य, आचार्याणां शतं पिता। सहस्त्रं तु पितुर्माता, गौरवेणातिरिच्यते / / 1 / / " 502 अधि०। नि०। स०। मात्रास्त्री० समयमात्रार्थमेव परिमिताहारगृहणे, नं०। सूत्र०।भाभीयते | वाऽनयेति माया / माया हिंसनं पञ्चनमित्यर्थः, स्था०४ ठा०१ उ० / शालो, स्था०२ ठा०१ उ० / शठतया मनोवाक्कायप्रवर्त्तने, स्था०५ ठा०२ उ01 स्वपरव्यामोहोत्पादके वचसि, उत्त०६ अ०। सर्वत्र स्ववीर्यनिगृहने, आचा०१ श्रु०१ अ०३ उ० / परवञ्चनबुद्धो, ज्ञा०१ श्रु०२ अ० सूत्र० / परवचनाभिप्राय, व्य०४ उ० / आचा० / आव० / प्रश्न० / आ०म०: उत्त० निकृती, आव०४ अ०। जी० अपाच्छादने, आतु०ा परवचनाभिप्रायेण शरीरावारनेपथ्यमनोवाक्कायकौटिल्य-करणे, दर्श०१ तत्त्व। ज्ञा० / माया, चतुर्विधा नामादिभेदतः-कर्मद्रवयमाया योग्यादिभेदाः पुद्गलाः, नाकर्मद्रव्यमाया निधानप्रयुक्तानि द्रव्याणि, भावमाया नोआगगतसात्कर्मद्रव्यविपाकलक्षणा तस्याश्चत्वारो भेदाः। "मायाबले हि गोमि ति मिदसिंगधणवंसमूलसया" / आ०म०१ अ०। / " उगतवसंजमवओ-पगिट्टफलसाहगस्स विजियस्स। धम्मविसए वि सुहुमा, वि होइ माया अणन्थाय / / 1 / / जह मल्लिस्स महाबलभ-वंभि तित्थयरनामबंधेऽवि। तवविसयथोवमाया, जाया जुवइत्तेहेउ त्ति // 2 // " ज्ञा०१ श्रु०८ अ०। (मायायामशठ उदाहशाम- 'पच्छित' शब्द पंचमभाग 166 पृष्ठे गतम्।) स्त्रीत्वनिवन्धनें कारणमाहसे भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवइण। होऊण पुणो इत्थित्तं समन्जियति? गोयमा ! मायापचएणं / से भयवं ! कयरेणं से मायापचए जेण पयणीकयं संसारे वीसयलपावा य पणाविय विबुहजणे शिंदे सुरहिबहुदव्यघयखंडचुन्नसुसक्क-रियसभावपमाणपागनिप्फण्णमोयगमल्लगे इव तस्स भक्खे सयलदुक्खके साणदुक्खके साणमानए सयलसुहासणस्स परमपवित्ततमस्स णं अहिंसालक्खणसमणधम्मस्स विग्धे सम्भग्गलानिरयदारभूए सयलअकित्तिकलंककलहवेराइणवनिहाणनिम्मलकुलस्स णं दुद्धरिसअकञ्जकज्जलकण्हमसीखंपपते तेण गच्छाहिवइणा इत्थी भावे णिव्वित्तिए त्ति / गोयमा ! णो तेणं गच्छाहिवई तेहिएणं अणुमवि माया कया से णं तहा पुहवइचक्कहरे भवित्ता ण परलोगाभिभूए णिविण्णकामभोगे तणमिव परिचिचाणं तं तारिसं चोद्दसरयणनवनिहीतो चोसट्ठीसहस्से वरजुवईणं वत्तीसं साहस्सीओ उ अणादिवरनरिंदछन्नउइगामकोडीओ० जाव णं छखंडभरहवासस्स णं देविंदोवमं महारायलच्छितीयं बहुपुन्नवाईए णीसंमे पव्वइए य थोवकालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोगे णाऊणं सुगुरूहिं गच्छाहिवई समणुनाए तहेव गोयमा ! तेणं सुदिवसुग्गइपहेणं जहोवइट्ठसमणट्टेणं माणेणं उग्गाभिग्गहविहारत्ताए घोरपरीसहोवसग्गहियासणेणं रागबोसक सायविव. जणेणं आगमाणुसारेणं सुविहियगणपरिवालणेणं आजम्मसमणाकप्परिभोगवज्जणेणं छक्कायसमारंभविवज्जणेणं ईसं पि