________________ माणुसुत्तर 250 - अभिधानराजेन्द्रः - भाग 6 मामग राशिश्च धान्यानामपान्तराले ऊर्ध्वाधोभागेन छिन्नो मध्यभागे छिन्नटड चं०प्र० / मृक्षेत्र बहिर्वर्तिनः सिंहादयः श्वापदाः पलभोजिनो वा भोगभुमिइव भवति, बहिर्भागे तु शनैः शनैः पृथुत्ववृद्ध्या निम्नो निम्नतरस्राद्ध- जतिर्यश्च इव पृथ्वीफलाद्याहारिणो वा भवन्तीति प्रश्ने, उत्तरम्- मनुष्यदेषोऽपि, यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि क्षेत्राबहिर्वर्त्तिनां व्याघ्रादिहिंसकजीवानां प्रायः पलभोजित्वं सम्भाव्यत, प्रतिपादनात्, उक्तञ्च समुदादिमत्स्यानामिव, न तु भोगसूमिजव्याघ्रादीनामिव केवलपृथ्वी'जंबूणयामओ सो, रम्मो अद्धजवसंठिओ भणिओ। वृक्षफलादिभोजित्वम्। किं च यथा भोगभूमिजव्याघ्रादीनामल्पकषायित्वं सीहनिसादीएणं, दुहा कओ पुक्खरद्दीवो।।१।।'' भोगभूमिजपृथ्य्यादीनां च यथा विशिष्टरसपरिणामो न तथेतरेषामिति (सव्वजंबूणयामए इति) सर्वात्मना जम्बूनदमयः अच्छे जावपडिहवे' सम्भावनादिनाम, एतद्विषये विशेषाक्षराणि न स्मरन्तीति / / 47 प्र० / / इति प्राग्वत्। (उभओ पासिभित्यादि) उभयोः पार्श्वयोरन्तर्भाग मध्य- सेन०२ उल्ला० / (मानुष्यक्षेत्रे ज्योतिष्का उक्ताः 'जोइसिय' शब्दे भगगे वेत्यर्थः प्रत्येकमेकेकभागेन द्वाभ्यां पद्मवरवेदिकाभ्यां धनखण्डाभ्या चतुर्थभागे 1562 पृष्ठे) च, सर्वतः-सर्वासु दिक्षु, समन्ततः-सामस्त्येन संपरिक्षिप्तः, द्वयोरपि माणुस्सग त्रि० (मानुष्यक) मनुष्यभवयोम्ये, सूत्र०२ श्रु०२ अ०। मनुष्यपद्मवरवेदिकावनखण्डयोः प्रमाण वर्णकश्च प्राग्वत्। भवसम्बन्धिनि, 1 ज्ञा०१ श्रु०१ अ०। च०प्र० / मनुष्योचिते. कल्प०१ साम्प्रत नामनिमित्तमभिधित्सुराह अधि०५ क्षण। स्था० / मनुष्यजत्वे, उत्त०३ अ० / भ०। से केणऽटेणं भंते ! एवं वुचति-माणुसुत्तरे पय्वते माणुसुत्तरे | माणुस्सभव पुं० (मानुष्यभव) मनुजत्वे, ध००१ अधिक। पव्यते ? गोयमा ! माणुसुत्तरस्स णं पव्वतस्स अंतो मणुया | माणोववण्ण त्रि० (मानोपपन्न) जलद्रोणप्रमाणशरीरे, मान, जलद्रोणउप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा ! माणुसुत्तरपव्यतं, प्रमाणता सा ह्येवम- जलभृते कुण्डे प्रमातध्यपुरुष उपवेश्यते, ततो यजलं मणुया ण कयाइ वीतिवइंसु वा वीतिवयंति वा वीतिवइस्संति कुण्डान्निर्गच्छति तद यदि द्रोणप्रमाण भवति तदा स पुरुषो मान्ोपपन्न वा, णण्णत्थ चारणेहिं वा विजाहरेहिं वा देवकम्मुणा वाऽवि, से इत्युच्यते / स्था०६ ठा०३ उ०। तेणऽट्टेणं गोयमा ! अदुत्तरं च णंत्र जाब णिचेत्ति। मातंग पुं० (मातङ्ग) सुपार्श्वस्य तीर्थकृतः शासनरक्षके यक्षे, सचनीलवर्णो (से केण?णमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यतेमानुषोत्तरः / गजवाहनश्चतुर्भुजो विल्वपाशयुक्तदक्षिणपाणिद्वयो नकुलाशयुत्कपर्वतः मानुषोत्तरः पर्वतः ? इति; भगवानाहगौतम ! मानुषोत्तरपर्वतस्य वामपाणिद्वयश्च / प्रव०२६ द्वार / चण्डाले, प्रति०।"वाटधानक्रमातङ्गा अन्तः- मध्ये मनुष्याः उपरि सुवर्णाः - सुवर्णकुमारा देवाः, बहिः ब्राहाणास्तेन चक्रिरे / " आक०४ अ० हस्तिनि, जी०३ प्रति०१ सामान्यतो देवाः, ततो मनुष्याणामुत्तर:- पर इति मानुषोत्तरः / अधि०२ उ० / श्वशानपाले, आ००४अ०। स्था०। अथाऽन्यद गौतम ! मानुषोत्तरं पर्वत मनुष्याः न कदाचिदपि व्यति- | मातंगमुणि पुं० (मातङ्गमुनि) वाराणस्या बलनामके मातङ्गजातीये साधौ, वजितवन्तः व्यतिव्रजन्ति व्यतिव्रजिष्यन्ति वा, किं सर्वथा न ? इत्याह- ती०३७ कल्प। ('वाणरसी' शब्दे कथा वक्ष्यते) सान्यत्र धारणेन, पञ्चम्यर्थे तृतीया प्राकृतत्वात्, चारणात् जसाचारण- मातंजण पु० (मातञ्जन) देवकुरुषु शीतादक्षिणकूलवर्तिनि गजदन्तलब्धिसंपन्नात् विद्याधराद् देवकर्मण एव क्रियया देवोत्पादनादित्यर्थः, कपर्वते स्था०। चारणादयो व्यतिव्रजन्त्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनम, ततो दो मातंजणा / (सूत्र-*) स्था०२ ठा०३ उ०। मानुषाणामुत्तरः उच्चस्तरोऽलङ्घनीयत्वान्मानुषोत्तरः, तथा चाह- से मातिका स्त्री० (मातृका) उत्पत्तिभूमौ, प्रश्न०१ आश्र० द्वार। (एएणऽट्टेण' इत्याद्युपसंहारवाक्यं गतार्थम् / जी०३ प्रति०२ उ०। स्था०। / मातिट्ठाण न० (मातृस्थान) मायाप्रधाने वचसि, सूत्र०१ श्रु० अ०। महामानस, 'गोसालग' शब्दोक्तमहाकल्पप्रतिमायुष्कवति, भ०१५ मातुलिंग न० (मातुलिङ्ग) बीजपुरे, आचा०२ श्रु०१ चू०१ अ०८ उ०! श०। सू०प्र०।०प्र०। बी० / स०। प्रज्ञा०। माणुसुल्लाय पुं० (माणुसोल्लास) चित्तोत्साहे, जी०१ प्रति०। मादलिया (देशी) मातरि, दे० ना०६ वर्ग 131 गाथा। माणुस्सन० (मानुष्य) मनुष्यभावे, उत्त०३ अ०। मनुष्य जत्वे, उत्त०३ माधव पु० (माधव) श्रीपुरराजश्रीधरस्य पुरोहिते, आ००१अ०। अ। ननु-''पुनरिदमतिदुर्लभ-मगाधसंसारजलधिविभ्रष्टम / मानुष्य | माभाई (देशी) अभयप्रदाने, देवना०६ वर्ग०१२६ गाथा। खोतक-सडिल्लताविलसितप्रतिमम्॥१॥" आचा०१ श्रु०५ अ०३ | माभीसिअ (देशी) अभयप्रदाने, दे० ना०६ वर्ग 126 गाथा। उ० / सूत्र० / मानुष्यं जलबुद्धदसमानम् / पं० चू०२ कल्प। चं०प्र०। | मामग त्रि० (मामक) ममेदमहमस्येत्येवं परिग्रहाग्रहिणि, सूत्र०१ श्रु०२ माणुस्सक्खेन न० (मानुष्यक्षेत्र) कर्मभूमिकान्तीपगानां मनुष्याणामा- अ०२ उ०। दर्श०।आत्मीये, आचा०१ श्रु०२ अ०५ उ०मा मदीयं गृह वासरूपे अर्द्धतृतीयद्वीपलक्षणे मनुष्यलोके, जी०३ प्रति०४ अधि०।। श्रमणाः प्रविशन्त्विति प्रतिषेधकारिणि, ध०३ अधि० / बृ०।