________________ माणुरंघण 246 - अभिधानराजेन्द्रः - भाग 6 माणुसुत्तर माणुसरंधण न० (मानुषरन्धन) चुल्लयादिषु, आचा०। माणुसीगब्भ पुं० (मानुषीगर्भ) जठरसंभवे गर्भ, स्था० / चत्तारि मणुसीगब्भा पण्णत्ता / तं जहा-इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए बिंबत्ताए। सिलोगो"अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजायइ। अप्पं ओयं बहुं सुकं, पुरिसो तत्थ जायइ / / 1 / / दोण्हं पि रत्तसुकाणं, तुल्लभावे नपुंसओ। इत्थीओज समाओगे, बिंबं तत्थ पजायइ // 2 // " (सूत्र-६७७) (इत्थित्ता ति) स्त्रीतया, बिम्बमिति गर्भप्रतिबिम्ब गर्भाकृतिरार्त्तवपरिणमो न तु गर्भ एवति। उक्तं च''अवस्थितं लोहितमङ्गनायाः, वार्तन गर्भ बुवतेऽनभिज्ञाः। गर्भा-कृतित्वात्कटुकोष्णतीक्ष्णः, श्रुते पुनः केवल एव रक्त।१॥ / गर्भ जडा भूतहृतं वदन्ति," इत्यादि। वैचित्र्यं गर्भस्य कारणभेदादिति लकाभ्यां तदाह- अप्पमित्यादि) शुक्र-रेतः पुरुषसम्बन्धिा, ओजआर्नवं रक्तं स्त्रीसम्बन्धि, यत्र गर्भाशय इति गम्यत इति। तथा स्त्रिया योजसा समायोगोवातवशेन तत् स्थिरीभवनलक्षणस्योजः समायोगस्तस्मिन्सति बिम्बं तत्र गर्भाशये प्रजायते। अन्यैरप्यत्रोक्तम्अत एव च शुक्रस्य, बाहुल्याजायते पुमान्। रक्तस्य र त्री तयोः साम्ये, क्लीबः शुक्रात॑वे पुनः / / 1 / / कायुना बहुशो भिन्ने, यथास्वं बहपत्यता। उियोनिविकृताकारा, जायन्ते विकृतैर्मलैः।।२।। इति स्था०४ ठा०४ उ०। माणुसुत्तर 0 (मानुषोत्तर) मनुष्यक्षेत्रादुत्तरतः परतो वक्त इति मानुधोत्तरः / स्था०३ ठा०४ उ०। पुष्करवरस्य द्वीपस्व बहुमध्यदेशभागे मनुष्यक्षेत्रसीमाकारिणि पर्वते, चं० प्र०१६ पाहु०। मानुषनगस्योचत्वादिमाणुसुत्तरे णं भंते ! पव्वते केवतियं उड्ढे उच्चत्तेणं? केवतियं उध्वेहेणं? केवतियं मूले विक्खंभेणं? केवतियं मज्झे विक्खंभेणं ? केवतियं सिहरे विक्खंभेणं ? केवतियं अंतो गिरिपरिरयेणं ? केवतियं बाहिं गिरिपरिरयेणं ? केवतियं मज्झे गिरिपरिरयेणं ? केवतिय उवरि गिरिपरिरयेणं ? गोयमा ! माणुसुत्तरेणं पचते सत्तरस एगवीसाइंजोयणसयातिं उड्ढे उच्चत्तेणं चत्तारि तीसे जोयणसये कोसंच उव्वेहेणं मूले दस बावीसे जोयणसते विक्खंभेणं मज्झे सत्तावीसे जोयणसते विक्खंभेणं उवरि चत्तारि चउवीसे जोयणसते विक्खंभेणं अंतो गिरिपरिरयेणं एगा जोयणकोडी बायालीसं च सयसहस्साइं, तीसं च सहस्साइंदोण्णि य अउणापण्णे जोयणसते किंचि विसेसाहिए परिक्खवेणं, बाहिरगिरिपरिरयेणं एगा जोयणकोडी वायालीसं च सतसहस्साइंछत्तीसं च सहस्साइं सत्त चोदसोत्तरेजोयणसते परिक्खे वेणं,मज्झे गिरिपरिरयेणं एगा जोयणकोडीबायालीसं च सयसहस्साई चोत्तीसं च सहस्सा अट्ट तेवीसे जोयणसते परिक्खेवेणं, उवरि गिरिपरिरएणं एगा जोयणकोडी वायालीसं च सयसहस्साइं वत्तीसं च सहस्साई णव य बत्तीसे जोयणसते परिक्खेवेणं, मूले वित्थिपणे मज्झे संखित्ते उप्पिं तणुये अंतो सण्हे मज्झे उदग्गे बाहिं दरिसणिज्जे ईसिं सण्णिसण्णे सीहसिसाई अबद्धजवरासिसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे० जाव पडिरूवे, उभओ पासिं दोहिं पउमवरवेदियाहिं दोहि य वण संडे हिं सव्वतो समंता संपरिक्खित्ते वण्णओ दोण्हऽवि।। (माणुसुत्तरे णमित्यादि) मानुषोत्तरो णमिति वाक्यालङ्कारे पर्वतः 'वियत किंप्रमाणमूर्ध्वमुच्चैस्त्वेन ? कियदुद्वेधन ? कियन्मूलविष्कम्भेन ? कियदुपरि विष्कम्भन ? कियद् अन्तर्गिरिपरिरयेण, गिरेरन्तः परिक्षेपेण ? कियद बहिर्गिरिपरिरयेण गिरेबहिः परिम्छेदेन ? कियन्नलगिरिपरिरयेण ? गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण ? एवं कियदुपरि गिरिपरिरयेण प्रज्ञप्तः ? भगवानाह-गौतम ! सप्तदशयोजनशतानि एकविंशानि ऊर्ध्वमुच्चैस्त्वेन 1721 चत्वारि त्रिंशानि योजनशतानि कोशमेकं च 'उद्वेधेन' उण्डत्वेन 430, मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन 1022 मध्ये सप्त त्रयोविंशत्युराणि योजनशतानि विष्कम्भतः 723, उपरि चत्वारि चतुर्विशत्युत्तराणि योजनशतानि विष्कम्भेन 424 एका योजनकोटी द्वाचत्वारिशच्छतसहस्त्राणि त्रिंशत्सहस्त्राणि द्वे एकोनपञ्चाशदधिक योजनशत किञ्चिद्विशेषाधिक अन्तगिरिपरिरयेण १४२३०२४६,एका योजनकोटीद्वाचत्वारिंशच्छतसहस्त्राणि षट् त्रिशत्सहस्त्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिनिरिपरिरयेण 14236714, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्त्राणि चतुरित्रशत्सहस्त्राणि अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरियेण 14234823, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्त्राणि द्वात्रिंशत्सहस्त्राणि नव च द्वात्रिंशदुत्तराणि योजनशतानि उपार गिरिपरिरयेण 14232632, इदं च मध्ये उपरि च गिरिपरिरयपरिमाण बहिर्भागापेक्षमवसातव्यम, अभ्यन्तरं छिनटतया मूलेमध्ये उपरिच सर्वत्र तुल्यपरिरयपरिमाणत्वाद, मूले विस्तीर्णोऽतिपृथुत्वात्, मध्ये संक्षिप्तो मध्यविस्तारत्वात्, उपरि तनुकः स्तोकबाहल्यभावात, अन्तः श्लक्ष्णा मृष्ट इत्यर्थः / मध्ये उदाः प्रधानः, बहिःदर्शनीयः, नयन-मनोहारी, ईषत मनाक सन्निषागणः सिंहनिषीदनेन निषीदनात् तथा चाह-सिंहनिषादी सिंहवन्निषीदतीत्येव शीलः सिंहनिषादी, यथा सिंहोऽतनपादयुगलमुत्तम्य पश्चाननतुपादयुग्म सङ्कोच्य पुताभ्यां मनाग्लनो निषीदति तथा निषण्णश्च शिरःप्रदेशे उन्नतः पश्चाद्भागे तु निम्नो निम्नतरः, एवं मानुषोत्तरोऽपि जम्बूद्वीपदिशि दिन्नटङ्कः, स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुत्वप्रदेशकृट्या निम्नो निम्नतर इति, एतदेवातिव्यक्तमाह (अव०जवरासिसंठाणसलिए इति) अपगतमई यस्य सोऽपार्द्धः स चासौयवश्च राशिश्च अपार्द्धयवराशी, तयोरिव यत्संस्थानं यस्य तेन सस्थितः, यथा यवो