________________ माणुसत्त 248 - अभिधानराजेन्द्रः - भाग 6 माणुसय पडाग नगर कारित, तत्थ एक्कम्भि अक्खे अट्ट चक्काणि, तेसि पुरता यथा समिला प्रभ्रष्टा, 'सागरसलिल' समुद्रपानीय, (अणेरपारमिति) वाइल्लिया ठाविया, सा अच्छिम्मि विधितव्वा, ततो इंददता राया देशीवचनं प्रचुरार्थे, उपचारत आराक्षागपरभागरहित इत्यर्थः, प्रविशेष संबद्धो णिग्गतो सहपुत्तहिं / सा वि कण्णा सव्वालंकारभूसिया एगमि सुगच्छिद्र कथमपि भ्रमन्ती भ्रमति युग इत्येव दुर्लभ मानुष्यमिति गाथार्थः / पासे अच्छति, सो रंगो ते य रायाणो ते यदंडभडभोइया आरिसा दावतीए, सा चंडवायवीची, पणुल्लिया अवि लभेज जुगछिदं / थ राणो जेलो पुत्तो सिरिमाली णाम कुमारा, सो मणिनो पुत्त ! स ग य माणुसाउ भट्ठो, जीवो पडिमाणुसं लहइ॥३५॥ दारिया रज चघेत्तव्य, अतो बिंध एतं पुत्तलिय ति, ताध सोऽकलकरणा सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत् युगच्छिद्र, न त इस समूहस्स मज्न धणु चेव रोहिणूण तरीन, कहsfasो गहित मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः / / 6 / / ?ण जतो वचतु ततो बच्चतुति मुक्को सरो, साना भडिमा भात इदानी परमाणू 10 जहा एगो खंभो महापमाणो, सो दवेण चुग्णेऊण एवं कस्सइ एक अरगंतर वोलीणा, कस्सइ दोषिण, करसह तिष्णि, अविभागिमाणि खंडाणि काऊण णालियाए पक्वित्तो. पचछा मंदरपणसि बाहिरेण चेवणीति, ताधे राया अधितिगता- अहोऽह एतहि चूलियाए ठितेण फुमितो, ताणि णद्वाणि अस्थिपुण कोऽवि? तेहिं चव पोग्गलहिं तमेव खंभं णिव्वत्तेज? रासता ति, ततो अनचेण भकिलो-कीस अधिति करत ? राया तएस अभावो एवं भट्ठी माणसाती जागति-एताह 'अह अप्पधाणो कतो, अमची भगति-अस्थि अण्णो तुम ण पुणो / अहवा-सभा अणेरुखभरतहरससनिविट्ठा, सा कालऽतरेण '. मम धूताए नणइओ सुरिंददत्तो णाम, सा समत्थो विधितु, झाभिता पडिला, थकाचवपासलाह करजाति, एवं माणुस्सा नास काहवाणि, कहिं सां? दरिसितो, तता सा राइणः का हिस्सा गित स्व-तव, एए अट्ठ रहचक्के भत्तूग पुनलिय अच्छिम्मि इय दुल्ललं . .- गुसत्ता पाणिजो जीवो। ण कुणइ पारायं, सो सोयइ संकमणकाले / 833 / / विधिता र युतिदारियं संपावित्तए, राता कुमारा जधाऽऽणवह व्य-एवं दुबला गनुषस्य प्राप्य यो जीवो न करोति परस्त्र हेतने भणिजय साटाड़, तूणधणुं गेण्हति, लक्खाभिमुह सर सजेति. धर्म दीर्वत्वमलाक्षणिक, सशोचति संक्रमणकाले-मरणकाले इति गणिय दास कदाणि चाउदिसं ठिताणि रोडिति, अण्णे य उभयतो पासिं गाथार्थः। हेतखम्गा, जानकाह विलक्खस्स चुक्कति ततो सीसं छिदितव्वं ति, जह वारिमज्झछूढो, व्व गयवरो मच्छउ व्व गलगहियो। तास उवज्झाआ पासे ठितो मय देति--मारिशसि जति चुक्तसि, ते वग्गुरपडिउ ध्व मओ, संवट्टइओ जह व पक्खी।।८३७।। समावि कुमासमा उस विन्धिस्सति ति विसेसउल्लठाणि विग्धाणि राथा वारिगध्यक्षिप इव गजवरो, मत्स्दो दा गलगृहीतः, वागुराणतितो मार राति यदा पुरिसे बावीस च कुमारे अगणनाण वा मृगः, संवर्त्त जालम् इतः प्राप्तो यथा वा पक्षी, इति गाथार्थः / आसारा सरंजामि तमि लम्खे तिरुवा पिडीए सो सोयइ मघुजरा, समोच्छुओ तुरियणिवपक्खित्तो। में अण, साधिइल्लिया वार्म अतिमि मिया, तो तायारमविंदंतो, कम्मभरपणोल्लिओ जीवो।।८३८|| हो उकिटिसीलपादकलकलुम्निस्सो साधुकारो कता. जमातक मोरायः गोचति, मृत्युजरासभास्तृलो-व्याप्तः, त्वरितनिद्रया दारवं मेन एवं मातार-ताशं पि।। शिलः, परपनियाभिभूत इत्यर्थः, त्रातारम् अविन्दन्- अलभन्नि(चमोति) जब एगो दही जोयणमयसहस्सविलिथण्णो चमणद्धो, शर्शः, वर्मभररितो जीत इति गाथार्थः / एगा करो जिथ जत्थ कच्छभरसगीवा मायति, तल्थ कच्छभा सचेत्थ मृतः सन् - वारसले भाससत गर्ने गीवं पसारे ति, तेण कह विगीवा पसारिता. जाव काऊणमणेगाई, जम्ममरणपरियट्टणसयाई। तण छिड्रेण निगता, तेण जातिसं दिट्ट कोमुदीए पुप्फफलाणि य. सो दुक्खेण माणुसत्तं, जइ लहइ जहिच्छया जीवो // 836 // आगतः, सयणियाणं दाए, आता सव्वतो पलोयति, ण पेच्छति, कृत्वाऽनेकानि जन्ममरणपरावर्त्तनशतानि दुःखेन मानुषत्व लभते जीगे वि सो, जय मरए उसातो 8 // यदि यदृच्छया, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभत इते युगदृष्टान्तप्रतिपादनायाऽऽह गाथार्थः। पुव्वं ते होज जुगं, अवरते तस्स होज्ज समिला उ। तं तह दुल्लहलंभ, विजुलयाचंचलं माणुसत्तं / जुगछिम्भि पर्वसो, इय संसइओ मणुयलंभो // 833 / / लखूण जो पमायइ, सो कापुरिसो न सप्पुरिसो५४०॥ जलनिधेः पूर्वान्ले भवेद युगम्, अपरान्ते तस्य भवेत् समिला तु, एवं तत्तथा दुर्लभलाभं विद्युल्लाताचञ्चल मानुषन्न या प्रमातिव्यवस्थिते सति पथा युगच्छिद्रे प्रवेशः सशयितः, 'इद' एवं संशयितो | प्रमाद कराति स कापुरुषो न सत्पुरुष इति गाथार्थः / आठ०१ अ०१ मनुष्यलाभो दुर्लभ इति गाथार्थः।। माणुसत्तण न० (मानुषत्व) मनुजत्वे. "माणुरात्तभागया" प्रश्न०१ जह समिला पब्मट्ठा, सागरसलिले अणोरपारंमि। आश्र० द्वार। पविसेज जुग्गदिडु, कह वि भमती ममंतंमि / / 834 // | माणुसय न० (मानुष्यक) मानुष्यके लोके आर्यक्षेत्रे, सूत्र०१ श्रु०१६ अ०१