SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ माणुसत्त 247 - अभिधानराजेन्द्रः - भाग 6 माणुसत्त ति) अर्थित्वं च धर्म इति गाथार्थः / भिन्नकर्तृकी किलेयम्। जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यते, बहुन्तरायान्तरितत्वात, बहादत्तचक्रवर्तिमित्रधाह्मणचोल्लकभोजनवत् / अत्र कथानकम्- बंभदत्तस्स एगो कप्पडिआओलग्गओ, बहुसु आवत्तिसुअवस्थासुय सब्वत्थ सहायो आसि, सो य रजपत्तो, बारससवच्छरिओ अभिसेओ कओ, कप्पडिओ तत्थ अल्लिगाव पिण लहति, ततोऽणेण उवाओ चिंतितो, उवाहणाओं धए बंधिऊण धयवाहएहि सम पधावितो, रण्णा दिट्ठो, उत्तिण्णेणं अवगृहितो, अण्णे भणति -तेण दारवाले से वमाणेण वारसमे संवच्छरे राया दिहो. लहि राया तं दट्टण संभतो, इमो सो वराओ मम सुहदुक्खसहायगो, एताह करेमि वित्तिं, ताहे भणति किं देमि ति ? सो भणति देह करचोल्ल्ए घरे घरे जाव सव्वमि भरहे, जाधे (हे) णिहित होजा ताहे पुणो वि तुभ घरे आढर्वऊण भुंजामि, राया भणति-कि ते एतेण ? देस ते देमि, तो सुहं दत्तछायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणतिकिं मम एदहण आहहण? ताहे सो दिण्णो चोल्लगो, ततो पढमादिवसे राइणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सव्येसुरायउलेसु बत्नीसाए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थय लगर अणेगाओ कुलकोडीओ, णगरस्स चेव सो कता अंतं कहिति, ताधे गामेसु ताहे पुणा भरहवासस्स, अवि सो वच्चेज्ने अंतंण य माणुसत्तणाती भट्ठा पुणा माणुसत्तण लहइ 1 / (पासग ति) चाणकरस सुवण्ण नऽस्थि, ताध केण उवारण विढविज्ज सुवणं ? ताधे केण उवाएण विढविज्ज सुटण्ण? जाधे जंतपासया कता, केइ भणति-वरदिण्णगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीणारथाल भरिय, सो भणति-जति मम कोइ जिणनि सोथालं गेण्हतु, अह अहं जिणामितो एगदीणारं जिणामि, तस्स इच्छाए जंतं पडति अतोणतीरइ जिणितु.जहा सोण जिप्पइ एवं माणुसलंभाऽवि, अवि णाम सो जिप्पेज ण य माणुसातो भट्टो पुण माणुस्सताणं / (धणे ति) जत्तियाणि भरहे धण्णाणि ताणि सव्वाणि पिण्डिताणि, तन्थ पत्थ सरिसवाणं छूढो, ताणि सव्वाणि आहुआलित्ताणि, तत्थेगा जुण्णफेरी सुप्पं गयाय ते विणिज्ज पुणोऽवि य पत्थं पूरेज्ज, अवि सा देवप्पसादण पूरेज ण य माणुसत्तणं 3 / (जुए) जधा एगा सया, तस्स सभा अट्टखंभसतसंनिविट्टा, जत्थ अत्थाणियं देति, एकेमो य खंभो अट्ठसयंसिओ, तरस रण्णो पुत्तो रजकंखी चितेति-थेरो राया, मारिऊण रज गिण्हामि, तं च अमचेण णार्य, तेण रण्णो सिटुं, ततो राया तं पुत्तं भणति-अम्ह जो ण सहइ अणुकामं सो जूतं खेल्लति, जति जिणति, रजं से दिज्जति, कह पुण जिणियव्य ? तुज्झ एगो आओ, अवसेसा अम्हं आया, जति तुम एगेण आण्ण अट्ठसतस्स खभाण एकेक अंसियं अट्टसते वारा जिणासि तो तुज्झ रखें, अवि य देवताविभासा 4 / ('रतण' त्ति) जहा एगो वाणियओ वुड्डो, रयणाणि से अत्थि, तत्थ य गहे महे अण्णे वाणियया कोडिपडागाओ उब्भे ति, सो ण उन्भवेति, तस्स पुत्ते हि थेरे पउत्थे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, वर अम्हेऽवि कोडिपडागाओ उब्भवेंता, ते य वाणियगा समतता पडिगया पारसकूलादीणि',थेरो आगतो, सुतंजधा विक्कीताणि, ते अंबाडति, लह रयणाणि आणेह, ताहे ते सव्यतो हिंडितुमारद्धा, किं ते राव्वरयणाणि पिडिज्ज ? अविय देवप्पभावेण विभासा 5 / ('सुविणए' ति) एगेण कप्पडिएण सुमिणए चंदो गिलितो, कप्पडियाणं कथितं, ते भणति-सपुण्णचंदमंडलसरिसं पोवलिय लभिहिसि, लद्धा घरच्छादणियाए, अण्णण वि दिट्ठो, सो व्हाइऊण पुप्फफलाणि गहाय सुविणपाढगस्स कथेति, तेण भणितंराया भविस्ससि / इत्तो य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य णिविण्णो अच्छति, जाव आसो अधियासितो आगतो, तेण तं दद्दूण हेसित पदक्खिणीकतो य, ततो विलइओ पुट्ट, एवं सो राया जातो, ताहे सो कप्पतिओ त सुणेति, जधा तेण वि दिट्टो एरिसो सुविएओ, सो विआदेसफलेण किर राया जातो, सो य चितेति-वचामि जत्थ गोरसो त पिवेत्ता सुवामि, जाव पुणो तं चेव सुमिण पेच्छामि, अस्थि पुण सो पेच्छेज्जा ? अविय सोण माणुसातो 6 / (चक्क ति दार) इंदपुर नगर, इंददत्तो राया, तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता, अण्णे भणति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अण्णा एका अमचधूया सा परं परिणितेण दिदुल्लिया, सा अण्णत्ता कताइ रिउण्हाता समाणी अच्छति, रायणाय दिट्ठा, का एस त्ति ? तेहिं भणित-तुडभे देवी एरा, ताहे सो ताए समं रत्तिं एक वसितो, सा य रितुण्हाता तीसे गब्भो लग्गो, सा य अमचेण भणिएल्लिता-जया तुम ग:भा आहता भवति तदा मम साहिजसु, ताए तस्स कथित-दिवसो मुहत्तो जं च रायाएण उल्लवितं सातियकारो, तेण तं पत्तए लिहित, सो सारखेति, णवरह मासाण दारओ संजातो, तस्सदासचेडाणि तदिवस जाताणि, त जहा-अग्गियओ पव्वतओ बहुलियो सागरो य, ताणि य सहजातगाणि, तेण कलायरियस्स उवणीतो, तेण लेहाइताओ गणियप्पहाणाओ कलाओ गाहितो, जाहे ताओ गाहिति आयरिया ताधे साणितं कति वाउल्लेतिय, पुच्वपरिचएणं ताणि रोडति, तेण ताणिण चेव गणिताणि, गहिताओ कलाओ, ते य अण्णे बावीसं कुमारा गाहिजता आयरिय पिट्टति अवयणाणि य भणति, जति सो आयरिओ पिट्टति साहे गंतूण मातूण साहति, ताहे ताओ तं आयरियं खिसंति-कीस आहणसि ? कि सुलभाणि पुत्तजम्माणि ? अतो तेण सिक्खिता। इओय महुराए पव्वयओ राया, तस्स सुता णिव्वुती णाम दारिया, सा रण्णो अलंकिया उवणीता, राया भणतिजो तव रोयति भत्तारो, तो ताए भणितंजो सूरो वीरो विक्कतो सो मम भत्ता होउ, से पुण रज्ज दिला, ताधे सा तं बलवाहण गहाय गता इंदपुरं नगरं, तरस इंद दत्तस्स बहवे पुत्ता, इंददत्तोतुह्रो चिंतेइ-गुणं अहं अण्णेहितो राईहितो लट्ठो तो आगता, ततो तेण उस्सि१पारसकूलादिस्थानानि। १प्रवेशम्। 2 करभोजनम् / 3 आढम्बरेण।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy