________________ माणिक्कदेव 246 - अभिधानराजेन्द्रः - भाग 6 माणुसत्त सिरिजिणपहसूरीहिं, भमिआण कुणउकल्लाणं / / 1 / / " माणुस पुं० (मानुष) मनुष्याणामय मानुषः / स्था०३ ठा०३ उ० / इतिश्रीमाणिक्यदेवतीर्थकल्पः। ती०५० कल्प। मनुष्यभवसम्बन्धिनि, सू०प्र०२० पाहु० / प्रव० / आचा० 1 ग्था०1 माणिकपुत्त पुं० (माणिक्यपुत्र) नासिकपुरे ब्रहागिरिस्थिनिनना | सूत्र० / 'संसारजलधिविभ्रष्ट / मानुष्य खद्यातकतडिल्लताविलसितसादोद्धारके पल्लोपालवंशोद्भवे ईश्वरपुत्रे. ती०२० कल्प। प्रतिमम् / " आचा०१ श्रु०२ अ०१30। मनुष्यभवे, विश०। माणिक्कसुंदरसूरि पुं० (माणिक्यसुन्दरसूरि) अलगावनामा | माणुसत्त न० (मानुषत्व) मनसि शतं मानुषः / अथवा मनोरपन्यमिति आचार्ये, अनेन मलयसुन्दरीचरित्रं यशोधरचरित्रं पृथ्वीचन् चरित्र चा: / वाक्ये मनोर्जातावश्चतो पुक चेत्यजि प्रत्यये षुगागमे च मानुषत्वम् / ग्रन्था रचिताः। अयमाचार्यः विक्रमसंवत- 1461 सासीत्। जेल . ! भनुजभवे, उत्त०३ अ०। सूत्र! माणिभद्द पुं० (माणिभद्र) उत्तरयक्षनिकायन्द्रे, रमा : प्रका::! ये सत्त्वा मानुषत्वं न लभन्ते तानाहदक्षिणभरते दीयवेतादयस्य माणिभद्राभिधानदेवर यावास चतुर्थ कूट, सत्तममहिनेरइया, तेऊ वाऊ अणंतसंघट्टो। स्था० डा० / ऐरवत वर्षे दीर्घवताब्यस्य चतुर्थ कूट, स्था०६ ठा०1 न लहंति माणुसत्तं, तहा असंखाउआ सव्वे / / 1366 / / संधर्भ कल्पनामख्या विमाने, तवास्तव्य दवे या नि० / स्था०। सप्तमपृथिवीनैरयिकाः, तेजर कयिकाः वायुकायिकाः, तथा - मकापिं०। जा०५०। आ००। शत्रुजरातीयोद्धारकारके स्वनामख्याते असंख्यातवर्षायुषः सर्वे सिड-मनुध्याश्चानन्तरमुवृत्ता मनुष्यं न लभन्तिमृत्वाऽनन्तरमन मधुनः पान्। इत्यर्थः / शेषास्तु सुरनरदिसूरिरथाश्चर्य-श्रीप्रभो माणिभद्रकः। तिर्यनारका: .... ।महा। धनमिचो यशामित्र-स्तथा विकटधर्मिकः / / 1 / / गोयम ! अनज भणसिप तुब्भ कहेमहं / रसुगडल: रसेन, इत्यस्योद्धारकारकाः। एत्थं जम्मेनल कोई, कसिणुग संजमे तवं / / बी० : प्रा० / स्था० / मिथिलायां नगा स्वनामख्याते जइ णो सकई काउं, जे तहा वि सुगइपिवासिओ नियमं / बत्ये, 01 या ति०। पक्खिक्खीरस्स एगवाल उप्पडग रयहरणस्स गिहं दंसियं माणिम त्रि० (भानित सम्मानिते, अनु० ज्ञा०। पत्तियं तुपरि धारियं से कुणो पि एयं पिन जावजीवं पालेउं ता माणी ग्त्री० (भा) ऊर्द्धलोकवास्तव्यायां दिकुमार्याम्, ति०। इमस्स वि। माणीपुरन (मापार) नागदत्तगृहपत्यावासनगरे, विपा०२ 207 अ०। "गोयमा ! तुज्झ बुद्धीए, सिद्धिखित्तस्स उप्परं। माणुम्माणप्पमाणसुजायसव्वंगसुंदरंग त्रि० (मानोन्मानप्रमाण- | मंडवियाए भवेयव्वं, दुक्करकारि तवे तु (ए) णं ||1||" सुजातसर्वाङ्गसुन्दराङ्ग, मानोन्गनप्रमाणैःसुन्दराण्यङ्गानि शिरः | णवरं एयारिसं भवियं किमटुं,गोयमा! एयं पुणो तं पुच्छामि। प्रमुखाणि यत्र एवविध सुन्दरमहं यस्य स तथा / मानोन्मानन प्रमागेन महा०६ अ०। परिपूर्णसुन्दराङ्ग कल्प०१ अधि०१क्षण। स्था। स० विणाका प्रश्न मनामिकामगुर्लभताख्यापनायाऽह नियुक्तिकारःस। (माणुम्माणपमाणपडिपुन्नसुजातसव्वंग-सुंदरंगी इति) तर मा. माणुस्सखेत्तजाई, कुलरूवाऽऽरोग्गमाउयं बुद्धी। जागणापमाता : कथमिति चेत् ? उच्यते-जलस्वातिभृत कुण्डे पुरुष समणोग्गहसद्धासं-जमो य लोगम्मि दुलहाई॥६३१।। वायशिरायां गाल निरन्तरति तद्यदि द्रोणप्रमाणं भवति तथा पुरु. इंदियलद्धी निव्व-तणा य पजत्ति निरुवहयखेयं / गनप्रास उच्यते। तथा उन्मानम्-अर्द्धभारप्रमाणता, सावा. धायारोग्गं सद्धा, गाहगउवओगअट्ठो य। (अन्यदीया) तुलायामारोपितः पुरुषः स्त्री वा यद्यर्द्धभारं तुलति तदा स उन्मान- चोल्लग पासग धणे, जूए रयणे य सुमिण चक्के य। प्राप्तो भिधीयते / प्रमाणस्वादुलेनाटो नरशतोच्छूयिता, ततो मानान्मा - चम्म जुगे परमाणू, दस दिटुंता मणुयलंभे // 832 / / नप्रमाण प्रतिमान्यनूनानि सुजातानि जन्मदोषरहिता नि सर्वाणि मानुष्यम्- मनुजत्वम. क्षेत्रम्- आर्यम्. जातिः-मातृसमुत्था. कुलम्अड़ानि शिरः प्रतीनि यानि तैः सुन्दराड़ी। रा०। पितृसमुत्थम्, रूपम् - अन्यूनाङ्गता, आरोग्यमरोगाभावः, अयुष्कममाणुम्माणियट्ठाण न० (मानोन्मानितस्थान) मान- प्रस्थकादि, जीवितम्, बुद्धिः- परलोक प्रवणा, श्रवणधर्मसम्बदम दगडःउन्मान-नाराचादि : यदिवा-मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तदवधारणम। अथवा श्रवणावग्रहोयत्यवग्रहः, श्रद्धा-कचः, स्यभश्चतत्स्यनानि / मानोन्गनवर्णनस्थाने, आचा०२ श्रु०२ चू०४ अ० / अनवद्यानुष्ठानलक्षणः, एला नि थाना ने लोके त भनि एतस्याप्ती एगस्स बलमा सन्ने अणुमीयत इति माणुम्माणियं, जहा- धन्न विशिष्टसामायिकलाभ इति गाथार्थः / 839 लानि दुभानि कंवलसयल। अगल-माणपेते यो माणुम्माणियं विज्जादिएहिं रुबखादीण इन्द्रियलब्धिः-एजेन्ट्रियलब्धिरित्यर्थ. निवर्त्तना च इन्द्रियाणामेव, मिजतीति णेमं / अथवा-णेभ वट्ट सिक्खावज तस्स अंगाणि मिजंती पर्याप्ति:- स्वविषयग्रहणसामर्थ्यलक्षणाः (निरुवहत ति) निरुपहगहिता कटवा / अथवा-वत्थपुप्फचमादी वा कप्पं रुक्खादिभंगा। तेन्द्रियता-क्षेममविषयस्य, ध्रातम्-सुभिक्षम, आरोग्यम्- नीरोगता, नि०चू०१२ उ०। श्रद्धा-भक्तिः, ग्राहकः-गुरुः, उपयोग:-श्रोतुस्तदभिमुखता, ( अट्ठोय