________________ महापउम 245 - अभिधानराजेन्द्रः - भाग 6 महापउम जान्यादिमदोपेते, चं०प्र०१० पाहु० / कच्छस्य यावत्पुष्कलावतीविजयस्य दीर्घवताठ्यपर्वतस्य स्वनामख्यातेषु कूटेषु, स्था०६ ठा० / पक्ष्मविजयस्य यावद् गन्धिलावतीविजयस्य स्वनामख्यालेषु पर्वतैषु, स्था०६ ठा। माणिअ वि० (मानित) अनुभूते, "अणुहूअं भाणिों'' पाइ० ना०२१३ गाथा / दे० ना०। माणिकी स्त्री० (माणिकी) रूतपूरितपट्टरूपायामाकुञ्चिकायाम्, जीत० / माणिक्क पुं० (माणिक्य) माणिभेदे, आचा०२ श्रु०३ चू०। कोलपाकपत्तने मन्दोदरीदेवताऽवसरे श्रीऋषभदेवे, ती०४३ कल्प / भगवतीवृत्तिकारप्रेरके दायिकसुते वणिजि, "अरयाः (भगवत्याः) करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् / दायिकसुतमाणिक्यः, प्रेरितवानस्मदादिजनान्" / भ०४१ श०। माणिकचंदसूरि पु० (माणिक्यचन्द्रसूरि) राजगच्छीये सागरचन्द्र सरिशिष्टये, अयमाचार्यः विक्रमसंवत् 1276 विद्यमान आसीत् / पार्श्वनाथचरितनानग्रन्थं व्यरीरचत्। जै०इ० / माणिक्कदंडगपुं० (माणिक्यदण्डक) मुनिसुव्रतस्वामितीर्थ, प्रतिष्ठानपुरे अयोध्यायां विन्ध्याचले माणिक्यदण्डके मुनिसुव्रतः। ती०४३ कल्प। माणिकदेव पुं० (माणिक्यदेव) कोलपाकपत्तने मन्दोदरीदेवतावसरे श्रीऋषभदेवे, ती०४२ कल्प। ''श्रीकोलपाकप्रासाद-भरणं शरणं सताम्। माणिक्यदेवनामान-मानमामि जिनर्षभम्।।१।।" श्रीमाणिक्यदेवनमस्कार:"श्रीकोलपाकपुरलक्ष्मिशिरोवतंसप्रासादमध्यमनिषेध्यमधिष्ठितस्य। माणिक्यदेव इति यः पृथितः पृथिव्यां, ... तस्याङ्घ्रियुग्ममभिनौमि जिनर्षभस्य।।१।। तीर्थशिनां समुदयो मुदितेन्द्रचन्द्रः, को टीरकाटितटघृष्टपदासनानाम्। मददुःखदारुणदुरुत्खनशालिलेखा, पषाय मत्तकरिणः करणं दधातु / / 2 / / हप्पपत्तिसुनिरूपितवस्तुतत्त्वं, स्याबादपद्धतिनिवेशितदुर्नयोधम्। रसिद्धवल्लिविपिनं भुवनैकपूजा. पात्रं जिनेन्द्रवचनं शरणं प्रपद्ये / / 3 / / आरुह्य खे चरति खेचरचक्रिणं या, नाभेयशासनरसालवनान्यपुष्टा। चक्रेश्वरी रुचिरचक्रविरोचिहस्ता, शस्ताय साऽस्तु नवविद्रुमकायकान्तिः // 4 // ' ती०४६ कल्प। सिरिकोल्लपाकपुरवर-मंडणमाणिक्कदेवरिसहस्स। लिहिमा जहासुअं किं-चि कप्पमप्पेण गव्वेण ||1|| पुयिं किर अट्ठावयनगवरे सिरिभरहेसरेण णिअ-णिअवण्णप्पमाणसंठाणजुत्ताओ सीढो चेव लोआणुग्गहणत्थं तेण वेकारिआ सच्छमर- | गयमणिमई। जहा-जुअलखंधेसु चिवुगे दिवायरो, भालयले चंदो, नाहीए सिवलिंग, अओ चेव माणिक्कदेवु त्ति विक्खाया। सायाकलंऽतरे जत्तागएहि खेअरे हि दिवा अपुब्वरूचि त्ति विम्हिअमणेहिं विमाणे ठाविऊण वेयड्डगिरि नीया दक्खिणसेढीए, तिहिं भत्तिभरभरिअ चित्तेहिं पूइजइ। अन्नया भमतेण नारयरिसिणा वेयवगएणं तं पडिम दलूण पुच्छिआ विजाहरा, कुओ एअ पत्तं / तओ तेहिं वुत्त-अट्ठावयाओ आणिअत्ति। जप्पभिइ एसा अम्हहिं पूइउ पकंता तप्पभिइ दिने दिने वड्डिया इड्डीए, तं सोऊण नारआ सग्गे इंदस्स तप्पडिभमाहप्पं कहेइ / इदेणाऽवि सग्गे आणाविता भत्तीए पूइउमादत्ता जाव मुणिसुव्वयनमिनाहाणं अंतराल / इत्थंऽतरे लंकाए तेलुक्ककंटओ रावणो उप्पण्णो, तस्स भन्जा मंदादरी, परमसम्मदिट्ठी। तीए तं रयणबिंबमाहप्प नारयाओ सोऊण तप्पआणगाढाभिग्गहो गहिओ. त बुत्तंतं मुणित्ता महारायरावणेण इंदो आराहिओ। तेणऽवि तुलण समप्पिआ सा पडिमा, महादेवीए तीए तुहाए तिकालं पूइज्जइ / अन्नया दसगीवेण सीआ देवी अवहरिया, मंदोदरीए अणुसिट्ठो चित्तंन मुंचति। तओ सुमिणे पडिमाअहिट्ठायगेण रावणविणासो लंकाभंगो अ अक्खिओ मंदोअरीए। तओतीए बिंब सायरे खिविअंतत्थ सुरेहि पूइज्जइ / इओ अ कन्नाणदेसे कल्लाणनयरे संकरो नाम राया जिणभत्तो हुत्था। तत्थ केणऽवि मिच्छादिट्टिणा वंतरेण कुविएण मारी विउव्विया। अद्दणो राया, तं दुक्खिअनाउं देवी पउमावई रत्तिं सुविणे भणइजइ महाराओ रयणायराओ माणिक्कदेव निअपुरे आणित्ता पूएसि तो हिय होइ। तओ राया सागरपासे गंतूण उववासं करेइ, लवणाहिबो संतुट्टो होऊण पयडो ड्याण भणइ-गिण्हह जहिच्छाए रयणाई, रन्ना विनत्त-न मे रयणाइएहिं कजं, मंदादरीठविअंबिंब देहि ति। तओ सुरेण बिंब कड्डिऊण अप्पिअं, रन्नो भणियं च-तुह देसे सुही लोओ होही पर पंथ गच्छतस्स जत्थ संसआ होही तत्थेव बिंब ठाहितिापच्छिवो पच्छियो ससिन्नो देवयापभावेण अन्नइ य, जुअलखंधट्टिअसगडारोविअं बिंब मग्गओं आगच्छइ।दुग्गं मग लधित्ता राया संसय मणे धरइ, किं आगच्छद न वित्ति / तओ सासणदेवीए तिलंगदेसे कोल्लपाकनयरे दक्खिण - वाणारसि त्ति पंडिएहिं वणिजमाणे पडिमा ठाविआ। पुट्विं अइणिम्मलमरगयमणिमयं आसि बिंब चिरकाल खारोआहिनीरसंगेण कठिणग जायं। एकारसलक्खा असीइसहस्सा नवसयाई पंचुत्तराई वरिसाई सग्गाओ आणी अरस भगवओ माणिकदेवस्स संबुद्धाई, तत्थ राया पवरंपासायं कारावेइ। किं च-दुवालस गामे देवपूअणटुं देइ, तम्मि भयवं अंतरिक्खे टिओ छ सयाई असीयाई 680 विकमवरिसाई, तओ मिच्छत्तप्पवेस नाउंसीहासणं ठिओ नियकतीए भविआणं लोअणेसु अमयरसं वरिसेइ। किमेसा पडिमा टंकेहि उक्किन्ना, खाणीओवा आणिआ, किं सक्कसिप्पिणा घडिआ, वजमई वा, नीलमणिमई वेति न निच्दिज्जइ, रंभाखभनिभेव दीसइ। अज वि किर भगवओण्हावणोदगे दीवो पजलइ, तित्थाणुभावओ चेइअमंडवाओझरता जलसीआ राजति अजणाणं वत्थाई अल्लि त्ति। एवं अणेगविहपभावा सुरस्स महातित्थस्स माणिक्कदेवस्स जत्ता महूसवं पूअच जे करेंति कारविंति, अणुमोअति अते इह लोए परलोए असुहसिरि पाविति। "माणिक्कदेवकप्पो, इअ एसो वन्निओ समासेणं!