________________ मारणतिय० 256 - अभिधानराजेन्द्रः - भाग 6 मालकम्म पवयस्स पुरच्छिमेणं अंगुलस्स असंखेजभागमेत्तं वा संखेज्ज- | मारा स्त्री० (मारा) मार्यन्ते प्राणिनां यस्यांशालाया सा मारा। शूनायान्, तिभागमेत्तं वा बालयं वा बालऽग्गपुहत्तं वा एवं लिक्खं जूयं ज्ञा०१ श्रु०१६ अ० / मणिलक्षणविशेषे, रा०। अंगुलं० जाव जोणकोडिं वा जोयणकोडाकोडिं वा संखेजेसु | माराभिसंकि (न्) त्रि० (माराभिशङ्किन) मरणं मारस्तदभिशङ्की। वा असंखेजेसु वा जोयणसहस्सेसु लोगंडते वा एगपदेसियं सेटिं भरणादुद्धिजे, आचा०। मोत्तूण असंखेजेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि मारामुक्त त्रि० (मारामुक्त) मार्यन्ते प्राणिनो यस्यां शालायां सा मारापुढविकाइयावासंसि पुढविकाइयत्ताए उववजेत्ता, तओ पच्छा शूना, तस्या मुक्तो यः स मारामुक्तः / मारणान्मारकपुरुषाद्वा मुक्तोआहारेज वा परिणामेज वा सरीरं बंधेजा, जहा पुरच्छिमेणं विच्छुटितः / माराद्विच्छुटिते, ज्ञा०१ श्रु०१६ अ०। मंदरस्स पव्वयस्स आलावओ भणिओ, एवं दाहिणेणं पञ्चच्छि मारि अव्य० (मारयित्वा) क्त्व इ-इउ-इवि-अवयः / / 8 / 4 / 4436 / / मेणं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा एगिदियाणं इति क्त्व इः। प्राणेभ्यो मोचयित्वेत्यर्थे , "हिअड़ा जइ वेरियघणा, त? सव्वेसिं, एकेक्कस्स छ अलावगा भाणियव्वा / जीव णं भंते ! किं अभिचडाहुँ / अम्हाहिँ बेहत्थडा, जइ पुण भारि मराहुँ।' प्रा० / मारणंतियसमुग्घाएणं समोहए 2 त्ता जे भविए असंखेज्जसु मारि स्त्री० अत्यन्तजनमारके रोगे, स०३४ सम०।नं०। जं०। आ०० वेइंदियावाससयसहस्सेसु अणयरंसि बेइंदियावासंति बेइंदि तं चेव चित्तगरं मरेइ अह न चिंतिज्ज इतो य भूयजणमारि करेइ। आ०म०१ यत्ताए उववज्जित्ताए से णं भंते ! तत्थ गए चेव जहा नेरइया, / अ०। व्य०। स्था। एवं० जाव अणुत्तरोववाझ्या। जीवे णं भंते ! मारणंतियसुग्घाएणं मारिअवि० (मारित) प्राणैर्विहीनीकृते, उत्त०१६ अ० / अपभ्रंशेऽप्रत्ययः / समोहए समोहणित्ता जे भविए एवं पञ्चसु अणुत्तरेसु महति ''जइ भग्गा पारकडा, तो सहि मज्झु पिएण। अह भग्गा अम्हह तणा, तो ते मारिअडेण।" प्रा०४ पाद। महालएसु महाविमाणेसु अण्णयरंसि अणुत्तरविमाणंसि अणुत्त मारिलग्गा (देशी) कुत्सितायाम्, दे० ना०६ वर्ग 131 गाथा। रोववाइयदेवत्ताए उववजित्तए, से णं भंते ! तत्थ गए चेव० जाव आहारेज वा परिणामेज वा सरीरं वा बंधेज / सेवं भंते ! भंते ? मारी स्त्री० (मारी) मरके, "तेसिं मारी विउव्विया लोगो, मरउमाइयो' / आ०म०१ अ०। त्ति। (सूत्र-२४५) मारुअपुं० (मारुत) "अणिलो गंधवहो मारुओ। समीरो पहजणोपवणो" (तत्थ गए चेव त्ति) तरकावासप्राप्त एव (आहारेज वा) पुद्गलानादद्यात्, पाइ० ना०२५ गाथा। (परिणामेज व ति) तेषामेव खलरसविभाग कुर्यात्. (सरीरं वा बंधेज मारुय पुं०(मारुत) वायौ, उत्त०२ अ०। ज्ञा०। कल्प०। प्रश्न०। दर्शा त्ति) तैरेव सरीर निष्पादयेत्। (अत्थेगइए ति) यस्तस्मिन्नेव भियते (ततो आव०॥ पडिनियत्त त्ति) ततो-नरकावासात्समुद्धाताद्वा, (इह सभागच्छइ त्ति) मारुयपक्क त्रि० (मारुतपक्व) वायुपके, विपा०१ श्रु०८ अ०। स्वशरीरे (केवइयं गच्छेज्ज त्ति) कियद् दूरं गच्छेत् ? गमनमाश्रित्य, माल पुं० (माल) उपरितनभागे, प्रव०५ द्वार। आव०। पञ्चा० / मञ्चादिके, (केवइयं पाउणेज त्ति) कियद् दूरं प्राप्नुयात् ? अवस्थानमाश्रित्य, पिं० / आचा० / श्वापदादिरक्षार्थेषु, तद्विशेषेष्वेव गन्धमालकाकारेषु (अंगुलस्स असंखेजइभागमेत्तं वेत्यादि) इह द्वितीया सप्तम्यर्थे द्रष्टव्या, पर्वतदेशेषु, इत्यन्ये / ज्ञा०१ श्रु०१ अ०। भ०। आराममजुमश्चेषु, दे० अङ्गुलम् इह यावत्करणादिद दृश्यम्- "विहत्थिं वा रयणि वा कुच्छि वा ना०६ वर्ग 146 गाथा। धणुं वा कोसं वा जोयणं वा जोयणसय वा जोयणसहस्सं वा जोयण- | मालई स्त्री० (मालती) स्वनामख्यातायां विजयसेनराजमहिष्या सयसहस्स वा इति'' 'लोगते वा' इत्यत्र गत्वेति शेषः, ततश्चायमर्थ:- पुरन्दरयशसो भातरि, ध०र०१ अधि०१२ गुण। लताविशेषे, 'मलई उत्पादस्थानानुसारेणाकुलासंख्येयभागमात्रादिके क्षेत्रे समुद्धाततो नाई' पाइ० ना०२७३ गाथा ! गत्वा, कथम ? इत्याह-'एगपएसियं सेढिं मोत्तूण त्ति' यद्यप्यसंख्येय | मालंकार पुं० (मालंकार) बलेरोचनेन्द्रस्य हस्त्यनीकाधिपती, प्रदेशावगाहस्वभावो जीवस्तथापि नैकप्रदेशश्रेणिवर्त्यसंख्यप्रदेशा- "मालंकारे हत्थिराया कुंजराणीयाहिवइ।' स्था०५ ठा०१ उ०। वगाहनेन गच्छति, तथा स्वभावत्वादित्यतस्ता मुक्त्वेत्युक्तमिति। भ०६ मालकच्छ पु० (मालकच्छ) स्वनामख्याते गोशालकतेजोपहतवीश०६ उ०। (मारणान्तिकसमुद्धातेन समवहतस्य किंप्रमाणा महत्त्वाव- ररुजादर्शनजखेदखिन्नस्य सिंहमुनेः रोदनस्थाने, स्था०१० ठा०। गाहनेति ओगाहणा' शब्द तृतीयभागे 81 पृष्ठे गतम्) मालकड त्रि० (कृतमाल) कृता माला येन सः कृममालः। प्राकृतत्वात मारणंऽतिया स्त्री० (मारणान्तिकी) मरणमेवान्तो मरणाऽन्तः तत्र भवा | मालकडेति। माला परिहिते, त०। मारणान्तिकी। आव०६ अ० स्था० / आ०५०। स०। मरणान्ते भवाया मालकम्मन० (मालकर्मन) मालनिष्पादनरूपे कर्मणि, आचा०१ श्रु०२ सलेखनायाम्, स्था०२ टा०१ उ01 चू०४ अ०।