SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ माणपिंड 242 - अभिधानराजेन्द्रः - भाग 6 माणवग मि? सा च वदति-तडागादुदकगानय, ततो यत्प्रिया समादिशतीत्यु- निजवसताविति। दित्वा तडागादुदकमानयति, पुनरपि भणति-किं करोमि प्राणेश्वरि? एतदेव रूपकाष्टकेन दर्शयतिसा वदति-कुसूलादाकृष्य तण्डुलान् कण्डय एवं यावदोजनादूर्ध्वं मम इट्टछणमि परिपिं-डियाण उल्लावको हु हु पगेव। पादान प्रक्षाल्य घृतेन फाणयेति, सच सर्वतथैव करोति। तत एवं लोकेन आणिज्ज इट्टगाओ? खुड्डो पच्चाह आणेमि / / 466|| ज्ञात्वा तस्य किङ्कर इति नाम निवेशितम्, एष किङ्करः। तथा-क्वचिद् जइ वि य ता पज्जत्ता, अगुलघयाहिं न ताहि णो कजं / ग्रामे कोऽपि पुरुषो भार्याऽऽदेशवर्ती, स चान्यदा निजभार्यामवादीत्- जारिसियाओ इच्छह, ता आणे मि त्ति निक्खंतो।।४६७|| प्राणेश्वरि : स्नातुमहमिच्छामि, तयोक्तम्- यद्येवं तमिलकान् शिलायां ओहासिय पडिसिद्धो, भणइ अगारिं अवस्सिमा मज्झं। वर्त्तय, परिधेहि स्नानपोतिकाम्, अभ्यङ्गय तैलेनात्मानं, गृहाण च घट, जइ लहसि त्तो तं मे, नासाए कुणसु मोयं ति // 468|| ततस्तडागे स्नात्वा घटं च जलेन भृत्वा समागच्छेति / स च देवताऽऽ- कस्स घरं पुच्छिऊणं, परिसाएऽमुगो कयरो पुच्छित्तु / देशमिव भार्याऽऽदेशं शिरसि निधाय तथैव करोति, एवं च सर्वदैव ततो किं तेणऽम्हे जायसु, सो किविणो दाहिइ न तुज्झ // 466 // लोकेनास्यार्थस्य प्रकटनार्थ हासेनास्य स्नायक इति नाम कृतम्। एष दाहित्ति तेण भणिए, जइ न भवसि छण्हमेसि पुरिसाणं / स्नायकः। पिं०। (मानपिण्डे इव रिसीति दृष्टान्तः 'गिद्धइवरिखि' शब्दे अन्नयरो तो तेऽहं, परिसामज्झंमि पणयामि / / 470|| तृतीयभागे 875 पृष्ट गतः) तथा क्वचिद ग्रामे भार्यामुखप्रलोकनसुख- सेयंगुलि वगुड्डावे, किंकरे ण्हायए तहा। लम्पटरतदादेशकारी कोऽपि पुरुषः, तस्यान्यदा स्वभार्यया सह विषय- गिद्धा व रिंखि हदन्नए, एए पुरिसाहमा छओ।।४७१।। सुखमनुभवतः पुत्रो बभूव / स च पालनक एवं स्थितोऽतिबालत्वात जायसु न एरिसोऽहं, इट्टगा देहि पुव्वमइगंतुं / पुरीषमुत्सृजति, तेन च पुरीषण पालनक बालवस्त्राणि च खरण्ट्यन्ते, माला उत्तारि गुलं, भोएमि दिए त्ति आरूढा // 472 / / ततः सा भणति-बालस्य पुते प्रक्षालय; पालनकं बालवस्त्राणि च। ततो / सिइअवणण पडिलाभण, दिस्सियरी वोलमंगुली नासं। यत्प्रिया समादिशति तत्करोमीतिवदस्तथैव करोति, एवं सर्वदैव। ततो दुण्हेगयरपओसो, आयविवत्तीय उड्डाहो॥४७३।। लोकेनैतद् ज्ञात्वा हदनं प्रक्षालयितु बालस्य जानातीति कृत्वा हदज्ञ सुगमम् / नवरम् (इट्टगछणंति) सेवकिकाक्षणे (पगवेति) प्रभाते एव इति नाम तस्य कृतम् / एष हदज्ञः / तत एव मुक्त क्षुल्लकेन सर्वैरपि (मोयं ति) सूत्रणं, प्रणयामि इति याचे, (सिइअवणण ति) निःश्रेण्यपर्षजनैरेककालमट्टाहासेन हसद्भिरभाणि-क्षुल्लक ! ष षण्णामपि पनयनम्, इत्थम्भूतश्च मानपिण्डो न ग्राह्यः, यतो द्वयारपि दम्पत्योः पुरुषाणां गुणानाददाति तन्मैनं महेलाप्रधान याचिष्ट / विष्णुमित्रोऽ- प्रद्वेषो भवति, ततस्तद्रव्यान्यद्रव्यव्यवच्छेदः, कदाचिदेकतरस्य दीतनाहं षण्णां पुरुषाणां समानस्तरमाद्याचस्व मामिति, ततः क्षुल्ल- ततस्तत्रापि स एव दोषः / अपिच-सैवमपमानिता कदाचिदभिमानवशाकनोक्तम्- देहि में घृतगुडसंयुक्ताः पात्रभरणप्रमाणाः सेवकिकाः, दात्मविपत्तिं कुर्यात, तत उड्डाहः प्रवचनमालिन्यम्। उक्तो मान पिण्डविष्णुमित्रेणोक्तम्- ददामि / ततः क्षुल्लकं गृहीत्वा निजगृहाभिमुखं दृष्टान्तः। पि० / जीता नि०चू०। आचा०। चलितवान, समागतो निजगृहद्वारे, ततः क्षुल्लकेनामाणि-प्रथममपि माणमय पुं० (मानमंद) मानगर्वे, दश०६ अ०४ उ०। तव गृहे समागतोऽहमासं परं तव भार्यया प्रतिज्ञा व्यधायि यथा न किमपि माणमाण त्रि० (मानयत) तदनुभावमनुभवति, भ०१ श०४ उ०। ते दास्यामि, तत इदानीं यदुक्तं तत्समाचार, तत एवमुक्ते विष्णुमित्रोऽ- माणमुंड त्रि० (मानमुण्ड) मुण्डयत्यपनयतीति मुण्डः, मानेन मुण्डः वादीत्- यद्येवं तर्हि क्षणमात्रमेव गृहद्वारेऽवतिष्ठस्वपञ्चादाकारयिष्यामि, मानमुण्डः / मुण्डभेदे, स्था०१० ठा०। ततः प्रविष्टो गृहमध्ये मित्रः, पृष्टा च तेन निजभार्या-यथा राद्धाः सेवकिकाः / माणमूरण त्रि० (मानमूरण) मानमर्दने, आ०म०१ अ० / सर्वगोद्दलने, प्रगुणीकृतानि धृतगुडादीनि ? तयोक्तम्- कृतं सर्व परिपूर्णम्, ततो गुडं पा०॥ ध०। प्रलोक्य स्तोक एष गुडो नैतावता सरिष्यतीति मालादानय प्रभूतं गुड माणव पु०(मानव) मा निषेधे, नवः प्रत्यग्रो मानवः / भ०२० श०३ उ०। येन द्विजान भोजयामीति, ततः सा तद्वचनादारूढा मालम् अपनीता पुरुष, सूत्र०१ श्रु०१ अ०१ उ० / दश०। आचा०। मनुजे, आचा०१ तेन निःश्रेणिः / तत आकार्य क्षुल्लकं पात्रभरणप्रमाणा ददौ तस्मै श्रु०५ अ०४ उ० / मनुष्ये, आचा०१ श्रु०२ अ०१ उ०। दश० / आचा० / सेवकिकाः घृतगुडादीनि च दातुमारब्धानि, अत्रान्तरे गुडमादाय मनुजे, आचा०१ श्रु०५ अ०४ उ० / मनुष्ये, आचा०१ श्रु०२ अ०१७०। सुलोचना मालादुत्तरितु प्रवृत्तान पश्यति निःश्रेणिम, ततो विस्मितदृष्ट्या ''मणुआ नरा मणुस्सा, मचा तह माणवा पुरिसा' पाइ० ना०६० गाथा / प्रसरं यावदालोकते तावत्पश्यति क्षुल्लकाय घृतगुडसंयुक्ताः सेवकिका मनुप्रोक्ते, "पुराण मा नवो धर्मः, साङ्गो वेदश्चिकित्सितम् / आज्ञादीयमाना, ततोऽहमनेन क्षुल्लकेनाभिभूतेत्यभिमानपूरितहृदया माऽस्मै सिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः / / 1 / / " सूत्र०५ श्रु०३ अ०३ देहि मा स्मै देहीति महता शब्देन पूत्कुरुते, क्षुल्लकोऽपि तस्याः उ०। मनुष्ये, सूत्र०१ श्रु०६ अ०। आचा० सम्मुखभवलोक्य मया तव नासिकापुटे मूत्रितमिति निजनासापुटेऽगु- | माणवग पुं०(माणवक) षट्चत्वारिंशत्तमे महाग्रहे, स्था०। ज्यभिनयेन दर्शयति, दर्शयित्वा च भृतघृतगुडसेवकिकापात्रो जगाम | दो माणवगा। स्था० 2 टा० 3 उ०। कल्प० / चं० प्र० सू० प्र०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy