SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ माणपिंड 241 - अभिधानराजेन्द्रः - भाग 6 माणपिंड जति वि य ता पज्जत्ता, अगुलघताहिं ण ताहि में कज्जं / जारिसियाओ इच्छह, ता आणेऽहं ति निक्खंतो / / 18 / / जइ वि तुम ता पजत्ताओ आणेहिसि तहाऽवि अम्हं ताहिं गुलघयदलियाहिं / कजं, एवमण्णो कोइ खुडो भणति-जारिशाओ भणः जारिसाओ आसेमि त्ति वोत्तुं भायाणे घेत्तुं उवओग काउंणिगता, परियट्टतण दिट्ठा एगम्मि घरे पभूता उपसेवइया तत्थ आगारी। गाहा - ओभासिय पडिसिद्धो, भणति अगारिं अवस्सिमा मज्झं। जति भणसि तो मे णा-साए कुणसु मोयं तु // 186 // टीए पडिसिद्धो, ताहे खुड्डो भणति-इमा इट्टगता अवरसं मा भविस्संति, आहत्ति य। अगारी पडिभणाति-जति एया लभस तो तुम लासाए-मयंकतं, भूत्रित इत्यर्थः / सो खुडो ततो घराओ णिग्गतो। इम गाहाकस्स घरं पुच्छिऊण, परिसाए कतरोऽमुगो य पुच्छंते। किं तो अम्हं जायसु, सो किविणो ण दाहिता तुज्झं / / 187|| मुच्छिए कहियं इंददत्तस्स, कत्थ सो? इमो परिसाए अच्छति / ताहे परिस गंतु पुच्छति-कयरो तुझं इंददत्तो ति। तत्थ अण्णे भणंति-कि तेण, सो किविणो इत्थिवसो यण तुज्झंदाहिति। जति तो अम्हे जाय दाहामा जाहेच्छिय। ताहे इंददत्तेणदाहंति णेण भणितं, जति ण भवसि छणिहमेसि पुरिसाणं। अण्णतरो तो तेहिं, परिसा मज्झमि जायामि // 188|| ताहे खुझो भणइ-जइ इमेसिं छह पुरिसाणं अण्णतरोण भवसि तो ते है इमाए परिसाए मज्झे किंचि पणएमि, ततो तेण अण्णतेहि य भणिय कथमेते छ पुरिसा इमे सुणसु। नि०५०१३ उ०। सम्प्रति मानपिण्डस्य संभवमाह - उच्छाहिओ परेण व, लद्धिपसंसाहिँ वा समुत्तइओ। अवमाणिओ परेण य, जो एसइ माणपिंडो सो॥४६५।। उत्साहितः-त्वभवास्य करणे समर्थ इत्येवमुत्कर्षितः, परेण-अपरेण माध्यादिना, (वा) विकल्पे, तथा लब्धिप्रशंसाभ्याम् (समुत्तइओ) गर्वितो, यथाऽहं यत्र कापि व्रजामि तत्र सर्वत्रापि लभे, तथैव च जनो मा प्रशंसतीत्येवमभिमानवान्, यद्वा-न किमपि त्वया सिद्ध्यतीत्येवमपमानितोऽपरेणाहकारवशाद्य एषयति पिण्ड स तस्य मानपिण्डः / अत्र च क्षुल्लकोदाहरणम् - गिरिपुष्पिते नगरे सिंहाभिधानाः सूरयः सपरिवाराः समाययुः, अन्यदा च तत्र सेवकिकाक्षणः समजनि, तस्मि श्च दिवसे सूत्रपौरुष्यनन्तरमेकत्र तरुणश्रमणानां समवायोऽभवत्, बभूव च परस्पर समुल्लापः, तत्र कोऽप्यवादीत-को नामैतेषां मध्ये यः प्रातरेव सेवकिका आनेष्यति ? तत्रगुणचन्द्राभिधः क्षुल्लकः प्रत्यवादीद्-अहमानेष्यामि। रातः सोऽभाणीत्- यदि ताः सर्वसाधूनां न परिपूर्णा घृतगुडरहिता वा ततो न ताभिः प्रयोजनम्, तस्माद्यद्यवश्यमानेतव्यास्तर्हि परिपूर्णाः घृतगुडसम्मिश्राश्चानेतव्याः, क्षुल्लक आह-यादृशी स्त्वमिच्छरि तादृशीरानेष्यामि, एवं च कृत्वा प्रतिज्ञा, नान्दीपात्रमादाय भिक्षार्थ निर्नाम। प्रविष्टश्च क्वापि कौटुम्बिकगृहे, दृष्टाश्च तत्र प्रचाः सेवाककाः घृतमुडादीनि च प्रभूतानि प्रगुणीकृतानि, ततोऽनेका वचनभडीभिः सुलोचनाभिधाना कोटुम्बिकगृहिणी याचिता, तया च गया प्रतिषिन्दोन किमपि तददामीति, ततः संजातामर्षण बभणे क्षुल्लम-नियमादिम सेवकिकाः सतगडा मया गृहीतव्याः, सुलोचनाऽपि सामर्थ शुलनामवरः श्रुत्वा संजातप्रकोपा प्रत्युवाच-यदि त्वमेतासां रोवक्किानां किमणि लभसे तलो मे नासापुटे त्वया प्रस्रवणं कृतमिति। ततः क्षुल्लकोऽचिन्त - यद्- अवश्यमेतन्मया विधातव्यम्, एवं च विचिन्त्य गृहानिर्ययौ : प्रचा च कस्यापि पार्श्वे कस्येदं गृहम् ? इति / सोऽवाटीत्- विष्णुभिवत्रा ततः पुनरपि क्षुल्लकः पृच्छति-स इदानीं व वर्तते ? लेनोक्तम- वर्षदि ततः पर्षदि गत्वा सहर्ष इव पर्षज्जनान् पृष्टवान -भो ! युष्माकं मध्ये जा विष्णुमित्रः? जना अवादिषु:-किं साधो ! तव तेन प्रयोजएम् ? साधुर. वोचत्-तं किमपि याचिष्ये, स च तेषां सर्वेषामपि प्रायो भगिनीपतिरिति सहासं तैरवाचि-कृपणोऽसौ न ते किमपि दास्यतीत्यस्मानेव याचस्व, ततो विष्णुमित्रो मा मेऽपभ्राजनाऽभूदिति तेषामग्रतः कृत्वा बभाण-भो ! भो ! विष्णुमित्रोऽहं याचस्व मां किमपि, मा केलिवचनममीषा कर्णेऽ . कार्षीः, ततोऽवादीत क्षुल्लकः-याचेऽहं यदि त्वं महेलाप्रधानानां षण्णा पुरुषाणामन्यतमो न भवति। ततः पर्षजना अवादिषुः-के ते षट् पुरुषा महे लाप्रधानाः ? येषामन्यतमोऽयमाशयते। ततः क्षुल्लक आहश्वेताङ्गुलिः, वकोड्डायकः, किङ्करः, स्नायकः, गृध्र इव रिती, हदज्ञ इति, एतेषां च षण्णामपि कथानकान्यमूनिवचिद्राने कोऽपि पुरुषो निजभार्याच्छन्दानुवर्ती , स च प्रातरेव जातबुभुक्षो निजभार्या भोजन याचते, सा च वदति-नाहमालस्येनोत्थातुमुत्सहे, ततस्त्वमेव समाकर्ष चुल्ल्या भस्म प्रक्षिप, तत्र प्रातिश्मिकगृहादानीय वह्नि प्रज्वालय तभिन्धनप्रक्षेपेण, समारोपय चुल्ल्याः शिरसि स्थालोम्, एवं यावत्पक्त्वा कथय, ततोऽहं परिवेषयामीति, स च तथैव प्रतिदिवसं कुरुते , ततो लोकेन प्रातरेवास्य चुल्ल्या भरमसमाकर्षणेन श्वेतीभूताऽङ्गुलिदर्शनात्सहासं श्वेताऽङ्गुलिरिति नाम कृतम्, एष श्वेताऽडलिः / तथाक्वचिद्रामे कोऽपि पुरुषो निजभार्यामुखदर्शनसुखलम्पटस्तदादेशवर्ती, अन्यथा तया भार्यया बभणे-यथाऽहमालस्येन युक्ता, ततस्त्वमेवोदक तडागादानय, स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमानः प्रतिवदतियदादिशसि प्रिये ! तदह करोमि। ततो दिवसे मा लोको मां द्राक्षीदिति रात्री पश्चिमयामेसमुत्थाय प्रतिदिवसंतडागादुदकमानयति / तस्य चतत्र गमनागमने कुर्चत्रः पदसञ्चारशब्दश्रवणतो घटभरणबुबुदशब्दश्रवणतश्च तडागपालीवृक्षेषु प्रसुप्ता वका उत्थायोडीयन्ते / एष च वृतान्तो लोकेन विदितः, ततोऽरयार्थरय सूचदार्थ हास्येनवकोडायकइति नामकृतम्। एषवकोडायकः / तथा-कृचिद् ग्रामे कोऽपि पुरुषो भार्यास्तनजघनादिस्पर्शलम्पटा भार्याच्छन्दानुवर्ती सचप्रातरेवोत्थाय कृताञ्चलिप्रग्रहो वदति-दयित: किंकरो -
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy