SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ गण 240 - अभिधानराजेन्द्रः - भाग 6 माणपिंड लो सातो परमत्तं जीयता माहणा तं परिहारं ओलग्गा मेघनादेण | माणदंसि(न) त्रि० (भानदर्शिन) मानस्य स्वरूपतो वेत्तरि, परिहतरि विजाहारण ताणि पहरणाणि तेसिं चेव उवरि पाडिजति / सो वासत्थो च / आचा०१ श्रु०३ अ०४ उ०। भुजइ। रामस्स परिकहियं संनद्धो आगतो परसुंमुयइ विजातो, इयरोय | माणदेवसूरि पुं० (मानदेवसूरि) चोलदेशे कल्याणकपुरे 1233 विक्रमत चेव थालं गहाय उट्टितो चक्करयणं जायं, तेण से रामस्स सीसं छिन्न। संवत्सरे वीरप्रतिमाप्रतिष्ठापके जिनपतिसूरिक्षुद्रपितरि, ती०२१ कल्प। पच्छा तेण सभूमेण माणेण एकवीस वारा निब्बंभणा पुढवी कया गडभा वि प्रद्युम्नसूरिशिष्यो मानदेवसूरिः / ग०३ अधि०। फालिया। आ०म०१ अ०। आ०चू०1 आ०क०। (माने-यमदग्निपर- | माणपडिसलीण त्रि० (मानप्रतिसलीन) निरुद्धमाने, स्था०४ ठा०२ उ०। शुरामकथा 'जमदग्गि' शब्दे चतुर्थभागे 1400 पृष्ठे उक्ता) मानफले, माणपत्त त्रि० (मानप्राप्त) मानमिते पुरुष, तत्र मानं जलद्रोणताप्रमाणम्, (अचङ्कारितभट्टोदाहरणम् 'अचंकारियभट्टा' शब्दे प्रथमभागे 181 पृष्ठे जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं उक्तम्)"न चासौ मानः क्रियमाणो गुणाय' सूत्र०१ श्रु०१३ अ०। भवति तदा पुरुषो मानप्राप्त उच्यते / ज्ञा०१ श्रु०१ अ०नि०। मानपरिणामजनके कर्मणि चाभ०१५ श०। भानपिण्डे, स्था०३ ठा०४ माणपव्वय पु० (मानपर्वत) पर्वतभेदे, यत्र बाहुबलिना तपः कृतम्। उ०। ऋषभदेवस्यैकसप्ततितमे पुत्रे, कल्प०१ अधि०७ क्षण। आ०म०१ अ०॥ माणइत्त त्रि० (मानवत्) आल्विल्लोल्लाल-वन्त-मन्तेत्तेरमणा मतोः | माणपिंड पुं० (मानपिण्ड) मानो-गर्वस्त तुकः पिण्डो मानपिण्डः, // 8/22156 / / माणइत्तो / मानवति, प्रा०1 प्रव०६७ द्वार / अष्टमे उत्पादनादोषे, यथासाधूनां समक्षं पणं कृत्वा माणंझाण न० (मानध्यान) बाहुबलिविश्वभूतिसुभूमपशुरामाग्निवेशा तदाऽहं लब्धिमान यदा भवतां सरसमाहारममुकगृहादानीय ददामीगतसङ्गमकादीनामिव दुर्ध्याने, श्रातु०। त्युक्त्वा गृहस्थं विडम्ब्या गृह्णाति तदाऽष्टमो मानपिण्डाऽऽख्यो दोषः / माणंसी (देशी) मायावि चन्द्रवध्वोः, दे० ना०६ वर्ग 147 गाथा। उत्त०२४ अ०। आचा०। पञ्चा०1 माणकर पुं० (मानकर) कथमहमभ्यर्थितः कथयिष्यामीत्यवलेप-सर्जित, जे भिक्खू माणपिंडं भुंजइ भुजंतं वा साइजइ / / 67 / / स्था०४ टा०३ उ०। अभिमाणतो पिंडग्गहणं करेति त्ति माणपिंडो आणादिया य (दोषाः) माणकसाइ पु० (मानकषायिन) मानेन कषायिताऽऽत्मनि, प्रज्ञा०१४ पद। पच्छित्तं च चउलहुँ। माणकसाय पुं० (मानकषाय) मानरूपे कषाये, प्रज्ञा०१४ पद / गाहा('पडिक्कमण' शब्दे पञ्चमभागे 266 पृष्ठे / 'कसाय' शब्दे तृतीयभागे जे भिक्खू माणपिंडं, मुंजेज सयं तु अहव सातिजे / 367 पृष्ठे विस्तरोऽस्य गतः) सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ।।१८।कंम्यम्। माणकिरिया स्त्री० (मानक्रिया) जात्यादिमदमत्तस्य परेषां हेलनादि इमं माणपिंडेलक्खणं - करणे, स्था०५ ठा०२ उ०। अभ्युत्थानविनयासनदानाञ्जलिप्रग्रहैर्मा उच्छाहितो परेण व, लद्धपसंसाहि वा समुत्तइओ। नकारापणे, आचा०१ श्रु०१ अ०१ उ०। सूत्र०। अवमाणिओ परेण व, जो एसति माणपिंडो सो॥१८३॥ माणण न० (मानन) पूजने, आचा०१ श्रु०३ अ०३ उ०। तव्वतिरित्तो परो, तेण महाकुलं पसूता तिएहि वयणेहिं उच्छाहितो, माणणऽट्ठ पुं० (माननार्थ) माननं पूजनं सत्कारः तेनार्थः-प्रयोजनम् ततो माणद्वितो जए सति सो माणपिंडो। तहा परेण चेव तुम लद्धीए माननार्थः। अभ्युत्थानविनयासनदानाञ्जलिप्रग्रहैनि निमित्ते, आचा० अणण्णसरिसो एवं पसंसितो समुत्तइओ ति माणाभिभूतो / अहवा१ श्रु०३ अ०३ उ०। विविधोपायं पक्खंद हुँ भणाति-देहि मे इतो भत्तं / भत्तसामिणा वुत्तंमाणणिस्सिय न० (माननिश्रित) माननिमित्ते मृषाभेदे, प्रज्ञा०१८ पद। देभि त्ति / पडिभणति साहू-अवस्सं दायव्वं ति। अतिमाणतो तल्लंभो मूच्छभिदे, स्था०२ ठा०४ उ०। उज्जम करेंतस्स माणपिंडो भवति। माणतुंगसूरि पुं० (मानतुङ्गसूरि) भक्तामरस्य कर्तरि, "श्रीमानतुङ्गसूरिः, एत्थ इमं उदाहरणं / गाहा। कर्ता भक्तमरस्य गणभर्ता।" ग०३ अधि०। एतदुत्पत्तिस्त्वेवम्- वाराणस्यां धनदेवपुत्रः मानतुङ्गनामा दिगम्बरजैनदीक्षां गृहीत्वा महाकीर्ति इट्टगछणमि परिपंडिताण उल्ला उ को णु हु पएति / नामाऽजनि। भगिन्युपदेशाद्दिगम्बरेष्वेषणाशुद्धिमदृष्ट्वा अजितसिंहसूरि आणज्ज इट्टगातो, खुड्डो पव्वाहऽहं आणे // 184 / / पायें श्वेताम्बरजैनत्वेन दीक्षित एतन्नामाऽभिदधे / तत्रत्येन हर्षदेवेन अस्थि गिरिफुलिगा णगरी, तत्थ य आयरिया बहुसिस्सराज्ञा मयूरभट्टादिषु ब्राह्मणेषु सूर्यस्तोत्रादि भाणत्वी इष्टमाप्तेषु जैनेष्व- परिवारी परिवसंति / अणणदा इट्टगच्छणे त्ति इट्टगा, सुत्ता। प्यस्ति चमत्कृतिर्नवेति जिज्ञास्यमानेन निगडबद्धोऽयं सूरिभक्तामर- उत्सवो तम्मि वटुंते साहू परोपरि पिंडिता उलाव करेंति / स्तोत्रं भणित्वा ततस्तुष्टया शासनदेव्या छिन्नेषु निगडेषु तेनैव राज्ञा को अम्हं अज्ज इट्टगछणे वट्टमाणे इट्टगा उप्पज्जत्तिया) परितोषित इति / जै० इ०। आणेज्जति / खुड्डगो भणति-अहं आणोमि त्ति / साधू भणंति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy