SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ माणवग 243 - अभिधानराजेन्द्रः - भाग 6 माणविजय सुधर्मसभा मध्यावस्थितस्वाभिधाने स्तम्भे, ज्ञा०१ श्रु०८ अ०। सू०प्र०। रूपादिभिदूरमपभ्रष्टः सर्वजनावगीतोऽयमीति / अहं पुनर्विशिष्टजातिTo 1 जी / निधिभेदे, दर्श०१ तत्त्व / आ० चू० / नि। कुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति। साम्प्रतं मानात्कजोहाण य उप्पत्ती, आभरणाणं च पहरणाणं च / विपाकमाह-(देहधुए इत्यादि) तदेवं जात्यादिमदोन्मत्तः सन्निव सव्वा य जुद्धनीई, माणवगे दंडनीई य|८|| लोके गर्हितो भवति, अत्रच जात्यादिपदद्वयादिसयोगा द्रष्टव्याः, ते चैवं (सूत्र-६६)। ज०३ वक्ष०। (अस्याः व्याख्या 'भरह' शब्दे 5 भागे भवन्ति-जातिमदः कस्यचित्र कुलमदः, अपरस्य कुलमदो न जातिपदः, 2461 पृष्ठ गता) अष्टने निधों, प्रव०२१३ द्वार। द्वी०। जी० / कल्प। पररयोभयम, अपरस्यानुभयम् इत्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादि आ०म० / स्था० ज०। आव०। यावदष्टभिः पदैः षट्पञ्चाशदधिकशतद्वयमिति, सर्वत्र मदाभावरूपश्चरमाणवगण पुं०(मानवगण) वसिष्ठगोत्रस्य ऋषिगुप्तान्त्रिर्गत गणे, कल्प०२ मभङ्गः शुद्ध इति। परलोकेऽपि च मानीदुःखभाग् भवतीत्यनेन प्रदश्यतेअभिक्षण। स्वायुषः क्षय देहात च्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्ममागवचेइयखंभ पुं० (मानवचैत्यस्तम्भ) सौधर्मकल्पे स्वनामख्याते परायत्तत्वादवशः-परतन्त्रः प्रयाति, तद्यथा-गर्भाद्र्भ पञ्चेन्द्रियापेक्षग्य, चन्यस्तम्भ, सुधर्ममध्यभागे मणिपीटिकोपरि षष्टियोजमानो माणवको तथा-गभादगर्भ विकलेन्द्रियेषूत्पद्यमानः, पुनरगर्भाद्गर्भमेवमगर्भादगनाम चैत्यस्तम्भोऽस्ति / स०।। भम्, एतच्च नरककल्पगर्भदुः खापेक्षायामभिहितम्, उत्पद्यमानदुःखासोहकम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेट्ठा पेक्षया त्विद मभिधीयते जन्मन एकस्मादपर जन्मान्तरं द्रजति, तथा उवरिं च अद्धतेरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीसं मरण मारस्तस्मान्मारान्तर व्रजति, तथा नरकदेश्यात्-श्वपाकादिवाजोयणेसु वइरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ पण्ण- साद्रत्प्रभादिकं नरकान्तरं व्रजति। यदिवा-नाकात्सीमन्तकादिकादुद्ताओ। धृत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तर व्रजति / तदेवं सौधर्मकल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्चपञ्च सभा भवन्ति- नटवद्रगभूमी संसारचक्रवाले स्त्रीपुनपुंसकादीनि बहून्यवस्थान्तराणसुधर्मसभः 1 उपपातसभा २अभिषेकसभा 3 अलंकारसभा 4 व्यवसा- यनुभवति। तदेवं मानी परपरिभवे सति चण्डोरोद्रो भवति परस्यापसभा 5, तत्र सुधर्मसभामध्यमागे मणिपीठिकोपरि षष्टियोजनमाना करोति, तदभावे ह्यात्मानं व्यापादयति। तथा-स्तब्धश्चफ्लो यत्किञ्चमाणवको नाम चैत्यस्तम्भोऽस्ति।तत्र (वइरामएसुत्ति) वज्जमयेषु, तथा- नकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति। तदेवं तत्प्रत्ययिकम्गोल बद वृत्ता वर्तुला ये समुद्रका-भाजनविशेषास्तेषु (जिणसकहाओ माननिमित्तं सावद्यं कर्म आधीयते संबध्यते। सूत्र०२ श्रु०२ अ०। प्रव० / शि) जिनसक्थीनि तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनि आव० / आ० चू०। अस्थीनि-प्रज्ञप्तानीति / स०३६ सम०। माणवाइ(न्) त्रि० (मानवादिन) उचैर्गोत्रनिमित्तमानवादशीले, ''एणे माणवत्तियदंड पुं० (मानप्रत्ययिकदण्ड) जात्याद्यष्टमदस्था नोपहत- गीयावादी माणवादी कंसि वा एगे गिज्झे तम्हा पंडिए'' आचा०१ श्रु०२ मनसः पराभवदर्शिनी दण्डे, सूत्र०२ श्रु०२ अ०। अ०३ उ०। नवमं क्रियास्थान मानप्रत्ययिकमाख्यायते - माणविजय पुं० (मानविजय) श्रीविजयानन्दसूरिशिष्यपण्डितश्रीअहावरे णवमे किरियट्ठाणे माणवत्तिएत्ति आहिजइ, से जहाणा- | कान्तिविजयगणिचरणसे विनि धर्मसंग्रहवृत्तिकारके स्वनामख्याते मए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूव- महोपाध्याये, ध०२ अधि। भएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण श्रीमद्वीरजिनेन्द्रपट्टपदवीसीमन्तिनीमण्डनं, वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेति प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणीः। निंदेति खिंसति गरहति परिभवइ अवमण्णेति इत्तरिए अयं येनाऽकव्वरराट् प्रबोध्य विहितो दुष्कर्मकर्ताऽप्यहो, अहमंसि पुण विसिट्ठजाइकुलवलाइगुणोववेए एवं अप्पाणं धर्मोक्त्या त्रिदिवस्य केशिगणिनेवार्हः प्रदेशी नृपः।।१।। समुक्कस्से, देहधुए कम्मवित्तिए अवसे पयाइ, तं जहा-गम्भाओ अमलमलमकार्षीत्सद्गुरोस्तस्य पट्ट, गब्भ जम्माओ जम्म, माराओ मारं, णरगाओ णरगं, चंडे थद्धे विजयिविजयसेनः सूरिरुग्रप्रतापः। चवले माणियावि भवइ, एवं खलुं तस्स तप्पत्तियं सावज ति महति सदसि शाहेर्वादिनो निष्प्रतापान्, आहिजइ, णवमे किरियाठाणे माणवत्तिए त्ति आहिए। (सूत्र०२५) रविरिव निजगोभिस्तारकान यश्चकार / / 2 / / तद्यथानाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपः विजयतिलकसूरिभूरिसूरिप्रकृष्टो, श्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्य तरेण वा मत्तः परमवम- दिनमणिरुदयाद्रौ तस्य पट्टे बभूव। बुद्ध्या हीलयति, तथा-निन्दति जुगुप्सते, गर्हति परिभवति, एतानि कुमततिमिरमुग्रं प्रास्य शुद्धोपदेशचैकार्थकानि कथशिद्धेदं वोत्प्रेक्ष्य व्याख्येयानीति / यथा परिभवति प्रसृमरकिरणैर्यो भव्यपद्मांश्चकार / / 3 / / तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिकः, तथा-मत्तः कुलबल- तदीये पट्टेऽभूद्विजयिविजयानन्दसुगुरु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy