________________ मागंदिय 237 - अभिधानराजेन्द्रः - भाग 6 मागं दिय न जाणंति न पासंति, आहारंति / तत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारंति / से तेणऽटेणं गोयमा ! एवं वुचइ अत्थेगइया न जाणंति, न पासंति, आहारे ति, अत्थेगइया जाणंति पासंति आहारंति, बाणमंतरजोइसिया जहा नेरइया। वेमाणिया णं भंते ! ते निज्जरापोग्गले किं जाणंति, पासंति, आहारेंति, / उदाहुन जाणंति न पासति न आहारंति ? गोयमा ! जहा मणुस्सा नवरं वेमाणिया दुविहा पण्णत्ता, उ जहामाइमिच्छदिट्ठीउववन्नगाय, अमाइसम्मदिट्ठीउववन्नगा य। तत्थ हजे ते माथिमिचददिट्ठीउववन्नगा ते णं न जाणंति, न पासंति, आहारंति / तत्थ णं जे ते अमायिसम्मदिट्ठीउवन्नगा ते दुविहा पण्णत्ता, तं जहा-अणंतरोववन्नगा य, परंपरोववन्नगा य / तत्थ णजे ते अणंतरोववन्नगातेणं न जाणंति, न पासंति, आहारंति, तत्थ णं जे ते परंपरोववन्नगा ते दुविहा पण्णत्ता, तं जहा-पजत्तगा य, अपज्जत्तगा य / तत्थ णं जे ते अपञ्जत्तगा ते णं न जाणंति,न पासंति, आहारंति। तत्थ णं जे ते पञ्जत्तगा ते दुविहा पण्णत्ता। तं जहा-उवउत्ताय, अणुवउत्ताया तत्थ णं जे ते अणुवउत्ता ते ण जाणंति न पासंति, आहारंति। (सूत्र-६१६) (अणागारस्रोत्यादि) भावितात्मा-ज्ञानादिभिर्वासितात्मा, केवली चेह संग्राह्यः, तस्य सर्वं कर्मभवोपग्राहित्रयरूपमायुषो भेदेनाभिधास्यमानत्वात्, वेदयतः-अनुभवतः प्रदेशविपाकानुभवाभ्याम्, अत एव सर्व कर्म भवोपग्राहिरूपमेव, निर्जरयतः-आत्मप्रदेशेभ्यः शालयतः, तथा सर्वम्सर्वायुः पुद्गलापेक्षं, मार-मरणम् अन्तिममित्यर्थः भियमाणस्यगच्छतः, तथा सर्व-समस्त शरीरम- औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह-(चरमकम्ममित्यादि) चरमं कर्म आयुषश्चरमसमयवेद्यम्, वेदयतः एवं निर्जरयतः, तथा चरमं चरमायुःपुद्गलक्षयापेक्षम् मारंमरणम् भ्रियमाणस्य गच्छतः, तथाचरमं शरीरं यचरमावस्थायामस्ति तत्त्यजतः, एतदेव स्फुटतर माह-'मारणतिय कम्म' इत्यादि मरणस्य सर्वायुष्कक्षयलक्षणस्यान्तः-समीपं मरणान्तः आयुष्कचरमसमयसतत्र भयं मारणान्तिकम्, कर्मभवोपग्राहित्रयरूपं वेदयतः एवं निर्जस्यतः। तथा मारणान्तिकंमारणान्तिकायुर्दलिकापेक्षम् मारं-मरणं कुर्वतः, एवं शरीरं त्यजतः, ये चरमाः-सर्वान्तिमाः निर्जरापुद्गलाः-निर्जीर्णकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ताः भगवद्भि हे श्रमण आयुष्मन् ! इति भगवत आमन्त्रणम्, सर्वलोकमपि तेऽवनाह्यतत्खभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः, अत्रोत्तरम् - 'हंता मागंदियपुते' त्यादि(छउमत्थे णं ति) केवली हि जानात्येव तानिति न तद्गतं किञ्चित्प्रष्टव्यमस्तीति कृत्वा 'छउमत्थे' त्युत्कम् / छद्मस्थश्चेह निरतिशयो ग्राह्यः (आणत्तं व त्ति) अन्यत्वम्।अनगारद्वयसम्यन्धिनो ये पुद्गलास्तेषां भेदः (णाणत्तं वत्ति) | वर्णादिकृतं नानात्वम् (एवं जहा इंदियउद्देसए पढमे त्ति) एवं यथा प्रज्ञापनायाः पञ्चदशपदरय प्रथमोद्देशके तथा शेषं वाच्यम, अतिशिश्वारा तेन यत्रेह 'गोयमे' ति पदं तत्र 'मागंदियपुत्ते त्ति' द्रष्टव्यम्, स्येव प्रच्छकत्वात्, तबेदम्-"औमत्तं वा तुच्छत्तं वा गरुपत्तं वा लहुयत्त वा जाणति पासति? गोयमा ! नो इणढे सम8, से केणऽणं भंते ! एवं बुचइ छउमत्येण मणूसे तेसि निजरापुग्गलाणां णो किंचि आणत्तं वा०६ जाणलि पासति ? गोयमा ! देवेऽवि य णं अत्थेगइए जे णं तेसिं निचरा पोग्गलाण (नो) किंचि आणत्तं वा०६ न जाणति नपासति ? से तेणऽटेणं गोयगा / एवं बुबइ, छउमत्थे णं मणूसे तेसिं निजरापोग्गलाणं (नो) किंचि आणत्तं० वा 6 न जाणइ न पासइ, सुहुमा णं ते पुग्गला पन्नत्ता समणाउसो ! सव्वलोग पियणं ते ओगाहित्ता णं चिट्ठति एतच व्यक्तम्, (ओमत्त त्ति) अवमत्वम्-ऊनता (तुच्छतं ति) तुच्छत्वम्-निःसारता, निर्वचनसूत्रेतु (देवेऽवियण अत्थेगइए ति) मनुष्येभ्यः प्रायेण देवः पटुप्रझो भवतीति देवग्रहणम्, ततश्च देवोऽपि चास्त्ये ककः कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः / एकग्रहणाच विशिष्टावधिज्ञानयुक्तो देवो जानातीत्यवसीयते इति, "जाव वेमाणिए ति" अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्राग्व्याख्यातसूत्रानन्तरवर्ती चतुर्विशतिदण्डकः सूचितः, स च कियद् दूर वाच्यः ? इत्याह-"oजाव तत्थ णं जे ते उवउत्ता इत्यादि एवं चासौ दण्डक:-'नेरझ्या णं भंते ! निजरा पुम्गले, किं जाणंति पासंति आहारति, उदाहु-न जाणंति०" शेषं तु लिखितमेवास्ति इति, गतार्थ चैतत्, नवरमाहारयन्तीत्यत्र सर्वत्र ओज आहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य चाहारकत्वे सर्वत्र भावात, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात, यदाह सरि(री)रेणोयाहारो, तया य फासेण लोमआहारो। पक्खेवाहारो पुण, कावलिओ होइ नायव्वो।।१।। मनुष्यसूत्रे तु सज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, येषां ते निर्जरापुद्गलाः ज्ञानयिषयाः / वैमानिकसूत्रे तु वैमानिका-अमायिसम्यगदृष्टय उपयुक्तास्तान जानन्ति ये विशिष्टावधयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यादृष्टित्वादेवेति / भ०१८ श०३ उ०। कर्माधिकारादिदमाहजीवा णं भंते ! पावे कम्मे जे य कडे० जाव जे य कजिस्सइ अत्थि याइ तस्स केइणाणत्ते? हंता अत्थि, से केणऽटेणं भंते ! एवं वुच्चइ जीवा णं पावे कम्मे जे य कडे० जाव जे य कजिस्सति अत्थि याइ तस्स णाणत्ते ? मागंदियपुत्ता ! से जहानामएके इ पुरिसे धj परामुसइ 2 त्ता उसुं परामुसइ 2 ता ठाणं ठाइ २त्ता आययकन्नाययं उसुं करेंति आययकन्नाययं० त्ता उड्ढ वेहासं उदिवहइ, से नूणं मागंदियपुत्ता ! तस्स उसुस्स उड्डं