________________ गाग दिय 238 - अभिधानराजेन्द्रः - भाग 6 माण बेहाल उव्वीढस्स समाणस्स एयति विणाणत्तं० जाव तं तं भावं सेतिया हाइ ! चरसेइओ उकुडओ चउकुडओ पत्थओनओ" ||१॥त्ति परिणमति विणाणत्तं ? हंता भगवं ! एयति वि णाणत्तं० जाव मगधदेशव्यवहृते प्ररथे, ज्ञा०१ श्रु०७ अ०1०। आ०। (मारधपरिणमति विणाणत्तं, से तेणऽटेणं मागदियपुत्ता ! एवं वुच्चइ० अस्थमानम पत्थग' शब्द पक्षमभागे 426 पृष्ठ गतम्) जाव तं तं भावं परिणमति विणाणत्तं, नेरइयाणं पावे कम्मे जे मागहभासा स्त्री० (मागधभाषा) मगधदेशप्रचलितभाषायाम् आ० चू० य कडे एवं चेव नवरं जाव वेमाणियाणं / (सूत्र-६२१) 10 // ('जीवाण' मित्यादि) (एयइ दि नाणत्तं ति) एजते कम्पते यदसाविषु- 1 मागहिया स्त्री० (मागधिका) मगधदेशीयगाथायाम, आ० / ज० ! स्तदपि नानात्वम् - भेदोऽनेजनावस्थापेक्षया, यावत्करणात 'वेयइ वि स०। कूलवालुकसहतगणिकायाम, आव०४ अ० ! जा० णाणत' इत्यादि द्रष्टव्यम्, अयमभिप्रायः- यथा वाणस्योवक्षिप्त - माघवई स्त्री० (माघवती) सप्तमनरकाथिव्याम स्था०७ ठा० / प्रगका स्यैजनादिकं नानात्वमस्तिएवं कार्गणः कृतत्वक्रियमाणत्वकरिष्यमाण न। जी०। त्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूप च नानात्वमव माडं विय पुं० (माण्डविक) छिन्नजाश्रयविशेषरूपं मण्डवमुच्यते / तर : धिपतिर्माण्डविकः / छिन्नजना श्ययदेशरवामिनि, अनुज्ञाo: No सेयमिति। अनन्तरं कर्म निरूपित तच पुद्गलरूपमिति पुगलानधिकृत्याह - स्था० / 0 / जी। कल्प० / माडिअं(देशी) गृहे. देवना०६ वर्ग 128 गाथा। नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेहंति तेसिणं भंते ! पोग्गलाणं से य कालंसि कति भागं आहारेंति कति भाग माढर पुल (माटर) माठरर्षिगोत्रापत्ये, अनु०। 'थेरे सभूयविजए मा हर सोन (1) गशयां नगर्या कस्यचिदाचार्यस्याष्टसु शिष्यष्वन्रतमे निजरेंति? मागंदियपुत्ता ! असंखेज्जइभागं आहारेंति अणंतभाग शिष्ये, ग०१२०। शकस्य देवेन्द्रस्य स्थानीकाधिपती, स्था०४ टा०। निजरेंति / चक्किया णं भंते ! केइ तेसु निजरापोग्गलेसु आसइ माढरी स्त्री (माठरी) अनेकजीवनस्थतिविशेष, प्रज्ञा०१ पद: त्तए वा० जाव तुयट्टित्तए वा ? णो तिणटे समटे अणाहरण-मेयं माठी स्त्री० (माठी) कवचे, "माढी कवयं उरत्थयं" पाइ० ना००२१ बुइयं समणाउसो ! एवं० जाव वेमाणियाणं / सेवं भंते ! भंते गाथा। त्ति / (सूत्र-६२२) माण न० (मान) गीयते परिच्छिद्यतेऽनेनेति मानम् / "नो णः" (नेरइए इत्यादि) (से पकालसि त्ति यति काले गहणानन्तरमित्यर्शः / / 8 / 1 / 228 / / इति नस्य णः। प्रा० / स्वलक्षणे मानोन्मान, आच०१ (असंखजइभागं आहारिति त्ति) गृहीतपुद्गलानामसंख्येयभागमाहारी 103 या उ० : "माणं ति वा परिच्छेद ति वा गहणप्पगारे ति वा कुर्वन्ति गृहीतानामेवानन्तभागं निर्जरयन्ति-मूत्रादिवत्त्यजन्ति, (यपि एगवा' आ०चु०१ अ० / यथार्थज्ञाने, "मानं ज्ञानं यथार्थ स्यात् / ' से) शयनुयात् (अणाहरणमेयं वुइयं ति) अध्रियतेऽनेनेल्याधरणम द्वा०११ द्वा० / प्रमाणे, आव०४ अ० / मीयतेऽनेनेति मानम्। कुडवपलआधारस्तन्निषेधोऽनाधरणम्- आधर्तुमक्षमम्, एतन्निर्जरापुद्गलजातमुक्तं हस्तादिके मापनप्रकारे, प्रव०६ द्वार / दुरभिनिवेशारोहे, युक्तोक्तग्रहणे जिनरिति / भ०१८ श०३ उ०। च। ध०१ अधि०। मागह त्रि० (मागध) मगधेषु भवं मागधम् / मगधदेशव्यवहृते, स्था०८ धान्यप्रमाणं रसप्रमाण चेति द्विविधं मानम् - ठा० / मगधदेशोद्भवे, व्य०१० उ० भ० / भट्टे, ज्ञा०१ श्रु०१ अ० / से किं तं माणे ? माणे दुविहे पण्णत्ते / तं जहा-धन्नमाणप्पमाणे भगलपाठके अनु०। दन्दीभूते, जी०३ प्रति०४ अधि०। सूत्रे, आचा०१ अ, रसमाणप्पमाणे अ / से किं तं धन्नमाणप्पमाणे ? धन्नमाणश्रु०१ अ०१ उ० / ('जोयण' शब्दे चतुर्थभागे 1657 पृष्ठे व्याख्या गता) प्पमाणे-दो असईओ पसई, दो पसईओ सेतिया, चत्तारि सेइचारणे, "मंगलपाढयमागह-चारणवेआलिआ वंदी' पाइ० ना०३२ गाथा। आओ कुडओ, चत्तारिकुडया पत्थो, चत्तारिपत्थया आढगं, चत्तारि मागहजोयण न० (मागधयोजन) मगधेषु भवं भागधं भगध देवव्यवहृतम. आढगाइ दोणो, सहि आढयाइं जहन्नए कुंभे, असीइ आढयाई तस्य योजनमध्वमानविशेषः-अष्टधनुःसहस्त्राणि / मगधदेशव्यवहते मज्झिमए कुंभे, आढयसयं उक्कोए कुंभे, अट्ठय आढयसइए वाहे, अध्वमानविशेषे, स्था०८ ठा०। ('मागहस्स०' 634 इत्यादिसूत्र राव्या- एएणं धण्णमाणपमाणेणं किंपओअणं? एएणं धण्णमाणपभाणेणंख्यानम्'जायण' शब्दे चतुर्थभागे 1657 पृष्ठे गतम्) मुत्तोली-मुह-इदुर-अलिंद-ओचारि-संसियणंधण्णाणं धण्णमामागहतित्थकुमार पुं० (मागधतीर्थकुमार) मगधदेशीयतीर्थङ्करपुत्रे, णप्पमाणनिव्यित्तिलक्खणं भवइ, से तं धण्णमाणप्पमाणे / से कि आ०भ०१० तंरसमाणप्पमाणे? रसमाणप्पमाणेधण्णमाणप्पमाणाओचउभागमागहपत्थय पुं०(मागधप्रस्थक) "दो असईओ पसई, दो पसईओ उ | विवड्डिए अभितरसिहाजुत्ते रसमाणप्पमाणे विहिज्जइ, तं जहा