________________ मागं दिय 236 - अभिधानराजेन्द्रः - भाग 6 मागंदिय करेति ? हंता ! मागंदियपुत्ता ! काउलेस्से पुढविकाइए० जाव तेणेव उवागच्छइ उवागच्छित्ता मागंदियपुत्तं अणगारं वदंति अंतं करेति / से नूणं भंते ! काउलेस्से आउक्काइए काउले- नमसंति वंदित्ता नमंसित्ता एयमटुं सम्मं विणएणं भुजो भुजो स्से हिंतो आउकाइएहिंतो अणंतरं डव्वट्टित्ता माणुसं विग्गह खामें ति। (सूत्र-६१८) लभति, लभित्ता केवलं बोहिं बुज्झति० जाव अंतं करेति ? (ते णं काले णमित्यादि) (जहा मंडिलयपुत्ते त्ति) अनेनंद सूचितम् हंता ! मागंदियपुत्ता ! जाव अंतं करेति / से नूर्ण भंते ? (पगइउवसते पगइपयणुकोहमाणमायालोभे इत्यादि) इह च पृथिव्य - काउलेस्से वणस्सइकाइए एवं चेव० जाव अंतं करेति / सेवं ब्वनस्पतीनामनन्तरभवे मानुषत्व प्राप्तवाऽन्तक्रिया सम्भवति न भंते ! त्ति, मागंदियपुत्ते ! अणगारे समणं भगवं महावीरं जाव तेजोवायूनाम्, तेषामानन्तर्येण मानुषतवाप्राप्तेरतः पृथिव्यादित्रयस्यैवानमंसित्ता जेणेव समणे निग्गंथे तेणेव उवागच्छइ उवागच्छित्ता न्तकियामाश्रित्य ' से नूणं' इत्यादिना प्रश्नः कृतो न तेजावायूनामिति। समणे निग्गंथे एवं वयासी-एवं खलु अजओ ! काउलेस्से अनन्तरमन्तक्रियोक्ता। पुढविकाइए तहेव० जाव अंतं करेति, एवं खलु अज्जो ! काउ अथान्तक्रियाया ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाहलेस्से आउक्काइए० जाव अंतं करेति / एवं खलु अञ्जो ! तए णं से मागंदियपुत्ते अणगारे उट्ठाय उद्धेति जेणेव समणे काउलेस्से वणस्सइकाइए० जाव अंतं करेति। तए णं ते समणा भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणां निग्गंथा मागंदियपुत्तस्स अणगारस्स एवमाइक्खमाणस्स० जाव भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीएवं परूवेमाणस्स एयम8 नो सद्दहति नो पत्तियंति नो परति अणगारस्सणं भंते ! भावियप्पणो सव्वं कम्मं देदेमाणस्य सव्वं कम्मं निजरेमाणस्स सव्वं मारं भरमाणस्स सव्वं सरीरं विप्पजएयमढे असद्दहमाणा अप्पच्चयमाणा अप्पञ्चयमाणा अपरूवेमाणा हमाणस्स, चरिमं कम्मं वेदेमाणस्स चरिमं कम्मं निजरेमाणस्स जेणेवसमणे भगवं महावीरे तेणेव अवागच्छंति उवागच्छित्ता समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता एवं चरिमं मारं मरमाणस्स चरिमं सरीरं विप्पजहमाणस्स, मारणं तियकम्मं वेदेमाणस्स मारणंतियकम्मं निजरेमाणस्समारणंतिवयासी-एवं खलु भंते ! मागंदियपुत्ते अणगारे अम्हं एवमाइ यमारं मरमाणस्स मरणंतियसरीरं विप्पजहमाणस्स जे चरिमा खति० जाव परूवेति / एवं खलु अजो ! काउलेस्से पुढ निजरा पोग्गला सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो ! विकाइए० जाव अंतं करेति, एवं खलु अज्जो ! काउलेस्से आउ सव्वं लोग पिणं ते पोग्गला पण्णत्ता समणाउसा! सव्वं लोगं पि क्काइएक जाव अंतं करेति, एवं वणस्सइकाइए वि० जाव अंतं णं ते उग्गाहित्ताणं चिट्ठति ? हंता, मागंदियपुत्ता ! अणगारस्स करेति / से कहमेयं भंते ! एवं? अञ्जो त्ति समणे भगवं महावीरे णं भंते ! भावियप्पणो० जाव ओगाहित्ता णं चिट्ठति / छउमत्थे ते समणे निग्गंथे आमंतित्ता एवं वयासी-जं णं अज्जो ! णं भंते ! मणुस्से तिसिं निजरापोग्गलाणं किंचि आणत्तं वा मागंदियपुत्ते अणगारे तुज्झे एवं आइक्खति० जाव परूवेति णाणत्तं वा एवं जहा इंदियउद्देसए पढमे० जाव वेमाणिया० जाव एवं खलु अञ्जो ! काउलेस्से पुढविकाइए० जाव अंतं करेति, तत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारेंति, से तेणऽढेणं एवं खलु अज्जो ! काउलेस्से आउकाइए० जाव अंतं करेति, निक्खेवो भाणियव्वो त्ति-न पासंति आहारंति।नेरइया णं भंते ! एवं खलु अज्जो ! काउलेस्से वणस्सइकाइए वि०जाव अंतं निजरा पुग्गला न जाणंति न पासंति आहरंति, एवं० जाव करेति, सचेणं एसमढे, अहं पि णं अज्जो ! एवमाइक्खामि एवं पंचिदियतिरिक्खजोणियाणं / मणुस्सा णं भंते ! निजरा सदहामि एवं पच्चयामि एवं सद्दहामि एवं पचयामि एवं परूवयामि पोग्गले किं जाणंति पासंति आहारंति, उदाहु न जाणंति न एवं खलु अञ्जो ! कण्हलेस्से पुढविकाइए कण्हलेस्सेहितो पासंति आहारंति, अत्थेगइया न जाणंति न पासंति आहारंति, पुढविकाइएहितो० जाव अंतं करेति, एवं खलु अज्जो ! से केणऽढेणं भंते ! एवं वुच्चइ अत्थेगइया जाणंति पासंति नीललेस्से पुढविकाइए० जाव अंतं करेति, एवं काउलेस्से वि आहारंति, अत्थेगइया न जाणंति न पासंति आहारंति ? जहा पुढविकाइए० जाव अंतं करेइ, एवं आउकाइए वि, एवं गोयमा ! मणुस्सा दुविहा पण्णत्ता / तं जहा सन्नीभूया य, वणस्सइकाइए वि, सचे णं एसमढे सेवं भंते ! भंते ! त्ति ! असन्नीभूया य / तत्थ णं जे ते असन्नीभूया ते न जाणंति, न समणा निग्गंथा समर्ण भगवं महावीरं वंदंति नमसंति समणं पासंति, आहारंति। तत्थ णं जे ते सन्नीभूया ते दुविहा पण्णत्ता। भगवं महावीरं वंदित्ता नमंसित्ता जेणेव मागदियपुत्ते अणगारे / तं जहा-उवउत्ता, अणुवउत्ता य / तत्थ णं जे ते अणुवउत्ता ते