SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ महुलट्ठि 233 - अभिधानराजेन्द्रः - भाग 6 महो रग महुलट्ठि स्त्री (मधुयष्टि) यष्ट्यां लः / / 8 / 1 / 247 / / इति यस्य लः। महेसि पुं० (महर्षि) महाश्चासावृषिश्च महर्षिरत्यन्तांग्रतपश्चरणामुहलेठीतिख्याते औषधिभेदे, प्रा०१ पाद। नुष्ठायित्वादतुलपरीषहोपसर्गसहनाचेति / यती, सूत्र०१ श्रु०६ अ० : महुला स्त्री० (मधुला) पादगण्डे, ''पादे गड महुला भण्णति'' नि००२ तपोविशेषशोषितकल्मषे, सूत्र०१ श्रु०१३ अ०। सुसाधौ, दश०१ चू० उ० / उत्त। मोक्षैषिणि, दश०६ अ०१ उ०। महान्तश्च ते सर्वज्ञत्वात्तीर्थप्रवर्तनादमहुल्ल त्रि० (मम) मे मइ मम महं मज्झ मज्झं अम्ह अम्हं ङसा तिशय वाद्या ऋषयश्च मुनयो महर्षस्तैस्तीर्थकररित्यर्थः। तीर्थकृत्यु, // 8 / 3 / 113 / / इति ममस्थाने महादेशः / ततः / स्वार्थ कश्च वा प्रश्न०१ आश्र० द्वार / सूत्र० / अनुकूलप्रतिकूलोपसर्गसहिष्णुत्वा॥८।२।१६।। इति उल्लप्रत्ययः। स च डित्। मह पिउल्लओ। महुल्लं / न्महर्षिषु, महान् बृहत्स्वर्गादिफलापेक्षया मोक्षस्तमिच्छति अभिलप्रा०। षतीति महेषी महर्षिर्वा। सूत्र०२ अ०१ अ०। उत्त० / एकान्तोत्सवरूपमहुवण न० (मधुवन) मथुरायां स्वनामप्रसिद्ध वने, ती०८ कल्प। त्यान्मोक्षरतमिच्छत्येवं शीलो महेषी। उत्त०४ अ०। महामुनौ, आचा०१ महुवार पुं० (मधुवार) दारुणि, 'मइरे महुवारी सीहु सरओ महं श्रु०५ अ०५ उ०। सूत्र० / उत्त०। महागणधरादिषु, आतु०। अवारसा' पाइ० ना०६४ गाथा। महोक्ख पुं० (महोक्ष) युवगवे, जी०३ प्रति०१ अधि०२ उ०। महुसिंगीस्त्री० (मधुशृङ्गी) औषधिवनस्पतिभेदे, प्रज्ञा०१ पद। महोघ पुं० (महौघ) अपारसंसारसागरे, सूत्र०१ श्रु०२ अ०२ उ०। महुसित्थ न० (मधुसिक्थ) मधुयुक्तं सिक्यं मधुसिक्थम् / मधूपिछटे, महोदग पुं० (महोदक) महाजले, षो०८ विव० / नि० / 01 मदने, भ०८ श०६ उ० / स० / आ०म० / अलक्तकपथो येन / महोदय पु० (महोदय) पुण्यानुबन्धिपुण्यविभूतिलाभे, षो०८ विव० पदेनालक्तकः कामिन्या पात्यते तावन्मात्रया लिम्पति कर्दमः स / महोदर पुं० (महोदर) बहुमोजिनि, "महोदरो जो बहु भुजइ" / निक मधुसिक्थकोऽभिधीयते। ओघ० / चू०१ उ०। महुसित्थजलन० (मधुसिक्थजल) अलक्तकमार्गावगाहिकर्द-सस्योपरि | महोदहि पु० (महोदधि) स्वयंभूरमणसमुद्रे, सूत्र०१ श्रु०६ अ०। वहति जले, ओध०। महोरग पुं० (महोरग) व्यन्तराविशेषे, जं०१ वक्ष० / अनु० / स्था० / महुस्सव पुं० (महोत्सव) बहुजनजानपदादिमेलनपूर्वकमुत्स-वस्थाने, भ० / ''महोरगाणं अइकाया महाकाया'' प्रज्ञा०२ पद। उरःपरिसर्पभेदे, आचा०२ श्रु०२ चू०४ अ०। जी०१ प्रति०। महोरगास्तु मनुष्यक्षेत्रबहि विनो यच्छरीर योजनसहमहें द पुं० (महेन्द्र) ऐरावतवर्षे भविष्यति पञ्चदशे तीर्थकरे, प्रव०७ द्वार। स्त्रप्रमाणमुत्कर्षतः आख्यायत इति / प्रश्न०१ आश्रद्वार। महेड (देशी) पङ्के, देवना०६ वर्ग 116 गाथा। सम्प्रति महोरगानभिधित्सुराहमहेय(क्ख) पुं० (महेक्ष) ऊर्णाविशेषे, प्रज्ञा०१ पद! से किं तं महोरगा ? महोरगा अणेगविहा पण्णत्ता / तं जहामहेलापहाण पुं० (महिलाप्रधान) स्त्रीवशवर्तिषु पुरुषेषु, पि०। (ते च अत्थे गइया अंगुलं पि अंगुलपुहत्तिया वि वियत्थिं पि 'माणपिंड' शब्दे दर्शयिष्यन्ते) वियत्थिपुहत्तिया वि रयणिं पि रयणीपुहत्तिया वि कुञ्छि पि महेस पुं० (महेश) ईश्वरे, "महेशानुग्रहात्केचिद, योगसिद्धि प्रचक्षते / कुच्छिपुहत्तिया वि धणुं पि धणुपुहत्तिया वि गाउयं पि क्लेशाद्यैरपरामृष्टः, पुंविशेषः स चेष्यते॥१॥" द्वा०१६द्वा०ा यो०वि०। गाउयपुहत्तिया वि जोयणं पि जोयणपुहत्तिया वि जोयणसयं पि स्था। जोयणसयपुहत्तिया वि जोयणसहस्सं पि, ते णं थले जाता जले महेसक्ख पुं० (महेशाख्य) महेश्वर इत्याख्या यस्य सः / महेश्वरत्वेन वि चरंति, थले वि चरंति, ते णऽत्थि इहं बाहिरएसु दीवेसु ख्याते, स्था०८ ठा० / सू०प्र० / ज०। समुद्देसु हवंति, जे यावन्ने तहप्पगारा। सेत्तं महोरगा। महेसर पुं० (महेश्वर) औत्तराहाणां भूतवादिनामिन्द्रे, स्था०२ ठा०३ (से किंतं इत्यादि) सुगमम्, नवरं वितस्तिदिशाङ्गुलप्रमाणा, रत्निउ० / दर्श० / आव० / शिवे, आव०६ अ०। हस्तः, कुक्षिर्द्विहस्तमानः, धनुश्चतुर्हस्तम, गव्यूतं द्विधनुःसहस्त्रप्रमहेसरदत्त पुं० (महेश्वरदत्त) कौशाम्ब्यां बृहस्पतिदत्तनाम्नो ब्राह्मणस्य माणम्, चत्वारि गव्यूतानियोजनम्, इदं च वितस्त्यादि-उच्छ्याङ्गुलापूर्वभवजीवे, स्था०१० ठा०1 ('बहप्फइदत्त' शब्दे पञ्चमभागे 1265 पेक्षया द्रष्टव्यम्, शरीरप्रमाणस्य परिचिन्त्यमानत्वात्, तथा-अस्तीति पृष्ठे कथा गता) निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते, ततोऽयमर्थः-सन्त्येक महेसरसूरि पु० (महेश्वरसूरि) कालिकाचार्यकथासयममञ्जर्याख्य- केचन मरोरगा अङ्गुलमपिशरीरावगाहनया भवन्ति, तथा सन्त्येके केचन योग्रन्थयोः कर्तरि आचार्य मुनिचन्द्रसूरिकृताऽऽवश्यकसप्तत्युपरिकारके येऽङ्गुलपृथक्त्विका अपि, अङ्गुलपृथक्त्वं विद्यते येषां ते अङ्गलदेवसूरिशिष्ये, जै०३०॥ पृथक्त्विकाः "अतोऽनेकस्वरात्॥७।२।६।। इति इकप्रत्ययः, तेऽपि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy