________________ महुलट्ठि 233 - अभिधानराजेन्द्रः - भाग 6 महो रग महुलट्ठि स्त्री (मधुयष्टि) यष्ट्यां लः / / 8 / 1 / 247 / / इति यस्य लः। महेसि पुं० (महर्षि) महाश्चासावृषिश्च महर्षिरत्यन्तांग्रतपश्चरणामुहलेठीतिख्याते औषधिभेदे, प्रा०१ पाद। नुष्ठायित्वादतुलपरीषहोपसर्गसहनाचेति / यती, सूत्र०१ श्रु०६ अ० : महुला स्त्री० (मधुला) पादगण्डे, ''पादे गड महुला भण्णति'' नि००२ तपोविशेषशोषितकल्मषे, सूत्र०१ श्रु०१३ अ०। सुसाधौ, दश०१ चू० उ० / उत्त। मोक्षैषिणि, दश०६ अ०१ उ०। महान्तश्च ते सर्वज्ञत्वात्तीर्थप्रवर्तनादमहुल्ल त्रि० (मम) मे मइ मम महं मज्झ मज्झं अम्ह अम्हं ङसा तिशय वाद्या ऋषयश्च मुनयो महर्षस्तैस्तीर्थकररित्यर्थः। तीर्थकृत्यु, // 8 / 3 / 113 / / इति ममस्थाने महादेशः / ततः / स्वार्थ कश्च वा प्रश्न०१ आश्र० द्वार / सूत्र० / अनुकूलप्रतिकूलोपसर्गसहिष्णुत्वा॥८।२।१६।। इति उल्लप्रत्ययः। स च डित्। मह पिउल्लओ। महुल्लं / न्महर्षिषु, महान् बृहत्स्वर्गादिफलापेक्षया मोक्षस्तमिच्छति अभिलप्रा०। षतीति महेषी महर्षिर्वा। सूत्र०२ अ०१ अ०। उत्त० / एकान्तोत्सवरूपमहुवण न० (मधुवन) मथुरायां स्वनामप्रसिद्ध वने, ती०८ कल्प। त्यान्मोक्षरतमिच्छत्येवं शीलो महेषी। उत्त०४ अ०। महामुनौ, आचा०१ महुवार पुं० (मधुवार) दारुणि, 'मइरे महुवारी सीहु सरओ महं श्रु०५ अ०५ उ०। सूत्र० / उत्त०। महागणधरादिषु, आतु०। अवारसा' पाइ० ना०६४ गाथा। महोक्ख पुं० (महोक्ष) युवगवे, जी०३ प्रति०१ अधि०२ उ०। महुसिंगीस्त्री० (मधुशृङ्गी) औषधिवनस्पतिभेदे, प्रज्ञा०१ पद। महोघ पुं० (महौघ) अपारसंसारसागरे, सूत्र०१ श्रु०२ अ०२ उ०। महुसित्थ न० (मधुसिक्थ) मधुयुक्तं सिक्यं मधुसिक्थम् / मधूपिछटे, महोदग पुं० (महोदक) महाजले, षो०८ विव० / नि० / 01 मदने, भ०८ श०६ उ० / स० / आ०म० / अलक्तकपथो येन / महोदय पु० (महोदय) पुण्यानुबन्धिपुण्यविभूतिलाभे, षो०८ विव० पदेनालक्तकः कामिन्या पात्यते तावन्मात्रया लिम्पति कर्दमः स / महोदर पुं० (महोदर) बहुमोजिनि, "महोदरो जो बहु भुजइ" / निक मधुसिक्थकोऽभिधीयते। ओघ० / चू०१ उ०। महुसित्थजलन० (मधुसिक्थजल) अलक्तकमार्गावगाहिकर्द-सस्योपरि | महोदहि पु० (महोदधि) स्वयंभूरमणसमुद्रे, सूत्र०१ श्रु०६ अ०। वहति जले, ओध०। महोरग पुं० (महोरग) व्यन्तराविशेषे, जं०१ वक्ष० / अनु० / स्था० / महुस्सव पुं० (महोत्सव) बहुजनजानपदादिमेलनपूर्वकमुत्स-वस्थाने, भ० / ''महोरगाणं अइकाया महाकाया'' प्रज्ञा०२ पद। उरःपरिसर्पभेदे, आचा०२ श्रु०२ चू०४ अ०। जी०१ प्रति०। महोरगास्तु मनुष्यक्षेत्रबहि विनो यच्छरीर योजनसहमहें द पुं० (महेन्द्र) ऐरावतवर्षे भविष्यति पञ्चदशे तीर्थकरे, प्रव०७ द्वार। स्त्रप्रमाणमुत्कर्षतः आख्यायत इति / प्रश्न०१ आश्रद्वार। महेड (देशी) पङ्के, देवना०६ वर्ग 116 गाथा। सम्प्रति महोरगानभिधित्सुराहमहेय(क्ख) पुं० (महेक्ष) ऊर्णाविशेषे, प्रज्ञा०१ पद! से किं तं महोरगा ? महोरगा अणेगविहा पण्णत्ता / तं जहामहेलापहाण पुं० (महिलाप्रधान) स्त्रीवशवर्तिषु पुरुषेषु, पि०। (ते च अत्थे गइया अंगुलं पि अंगुलपुहत्तिया वि वियत्थिं पि 'माणपिंड' शब्दे दर्शयिष्यन्ते) वियत्थिपुहत्तिया वि रयणिं पि रयणीपुहत्तिया वि कुञ्छि पि महेस पुं० (महेश) ईश्वरे, "महेशानुग्रहात्केचिद, योगसिद्धि प्रचक्षते / कुच्छिपुहत्तिया वि धणुं पि धणुपुहत्तिया वि गाउयं पि क्लेशाद्यैरपरामृष्टः, पुंविशेषः स चेष्यते॥१॥" द्वा०१६द्वा०ा यो०वि०। गाउयपुहत्तिया वि जोयणं पि जोयणपुहत्तिया वि जोयणसयं पि स्था। जोयणसयपुहत्तिया वि जोयणसहस्सं पि, ते णं थले जाता जले महेसक्ख पुं० (महेशाख्य) महेश्वर इत्याख्या यस्य सः / महेश्वरत्वेन वि चरंति, थले वि चरंति, ते णऽत्थि इहं बाहिरएसु दीवेसु ख्याते, स्था०८ ठा० / सू०प्र० / ज०। समुद्देसु हवंति, जे यावन्ने तहप्पगारा। सेत्तं महोरगा। महेसर पुं० (महेश्वर) औत्तराहाणां भूतवादिनामिन्द्रे, स्था०२ ठा०३ (से किंतं इत्यादि) सुगमम्, नवरं वितस्तिदिशाङ्गुलप्रमाणा, रत्निउ० / दर्श० / आव० / शिवे, आव०६ अ०। हस्तः, कुक्षिर्द्विहस्तमानः, धनुश्चतुर्हस्तम, गव्यूतं द्विधनुःसहस्त्रप्रमहेसरदत्त पुं० (महेश्वरदत्त) कौशाम्ब्यां बृहस्पतिदत्तनाम्नो ब्राह्मणस्य माणम्, चत्वारि गव्यूतानियोजनम्, इदं च वितस्त्यादि-उच्छ्याङ्गुलापूर्वभवजीवे, स्था०१० ठा०1 ('बहप्फइदत्त' शब्दे पञ्चमभागे 1265 पेक्षया द्रष्टव्यम्, शरीरप्रमाणस्य परिचिन्त्यमानत्वात्, तथा-अस्तीति पृष्ठे कथा गता) निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते, ततोऽयमर्थः-सन्त्येक महेसरसूरि पु० (महेश्वरसूरि) कालिकाचार्यकथासयममञ्जर्याख्य- केचन मरोरगा अङ्गुलमपिशरीरावगाहनया भवन्ति, तथा सन्त्येके केचन योग्रन्थयोः कर्तरि आचार्य मुनिचन्द्रसूरिकृताऽऽवश्यकसप्तत्युपरिकारके येऽङ्गुलपृथक्त्विका अपि, अङ्गुलपृथक्त्वं विद्यते येषां ते अङ्गलदेवसूरिशिष्ये, जै०३०॥ पृथक्त्विकाः "अतोऽनेकस्वरात्॥७।२।६।। इति इकप्रत्ययः, तेऽपि