SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ महुरा 232 - अभिधानराजेन्द्रः - भाग 6 महुरालिअ तिभाइ ! तोए परिविखज्जतो थूभो बहु कालं उग्घाडविओ जाव हट्टारिणा अट्ठसयछीसे-८२५ विकासंबच्छरेसिरिवीरबिंब मधुराए पारसभामी उप्पण्णा / इत्थंतरे मधुराए रण्णा लोभपरवसेण जणो ठावि। इत्थ सिरिवद्धमाणजावण विरसभूइणा अपरिमिअवलतणकए हकारिऊण भणिओ। एयं कणयमणिनिम्मिअंथूभं कहिअ मह भंडारे निदाणं कय, इत्थ जउणावंकजउणराएण हयस्स दंडअणगारस्स केवले खिवइ। तआ सारघडिअकुहाडेहिं जाव लाओ कट्टणत्थं घाए पदिण्णे उम्पन्ने महिमत्थं इंदो आगओ।इत्यजिअसत्तुनरिंदपुत्तो कालवेसिअमुणी ताव से कुहाडा नलग्गति। तेसिं चेव घायदायमाणं अंगसुधाया लगाता अरिसरोगद्दिओ भुग्गिलगिरिभि सदेहेचि निष्पहो उवसग्गे अहिआसिंसु / तओ राइणा अपतिअ, तेण रायं वि अधा दिगोकुहारण उछाल इत्थ संखरायरिसी तवप्पहावं दट्ट सोमदेवदिओ गयउरे। दिक्खं वेतूण णासीसं चितओदेवयाए कुद्धएपयडीहाऊण भणिआ-जाणयथा, सयं गतूण कासिए हरिए सवलरिसी देवपुज्जो जाओ / इत्थ उप्पन्ना पावा ! किमेय भाढत्त जहा राया तहा तुम्हें वि नरिस्सह / ते उदाहिं रायकन्ना निव्वुइनाम राहावेहिणो सुरिंदस्स सयंवरा जाया / इत्थ भीएहि धूवकडुन्छयहत्थेहि देक्या खामिया, देवीए मणि अं-जइ जिणहर कुबेरदिन्नाए कुबेरसेणाजणणी कुबेरदत्तो अ भाया ओहिनाणेण नाउ अचेह ता उपसगाओ मुचह / जो जिणपडिम सिद्धालयं वा पूइस्सइ अट्ठारसनत्तुएहि पडिबाहिया। इत्थ अजमंगू सुअसागरपारगोअलिइस घर थिही, अचहा पडिरसइअओ वेव मंगलचेझ्यपरूवमाए रससायगारवेहिं जक्खत्तमदागम्म जीहा य मारणेण साधूण अप्पमायकप्पो छयगंथ नहुराभवणाई निदसणीकयाई एइ. वरिसं जिणपडो पुरे करणत्थं पडिबोहमकासी। इत्थ कंबलसदलनामाणे वसहपोआ जिण - नावेथव्योति कुहाडयछट्ठी य कायव्वा / जो इथ राया भवइ तेण जिणप- दाससंसग्गीए पडिबुदा नागकमार हाऊण वीरवरस्स भगवओ नावाडिमा पइनाविनविस्सति अन्नहा नजीविहिति। तं सव्वं देवयादवर्ण रूढरस उवसगं निवारिंसु / इत्थ अनिआपुत्तो पुप्फघूल पव्वदि अ तहेर काउमा लोएहि, अन्नया पाससामी के वलिविहारेण विहरतो संसारसायरामा उतारित्था / इत्थ इददत्तो पुरोहिओ गवक्खडिआ मधुरं यती समोसरणे साहइ, दूसमाणुभावं च भाविणं पयासंइ मिच्छदिछी दचंतस्स साधुस्स भन्थयउपरि पाय कुणतो सडेण ओ भगः म बिहारए संघ हक्कारिअ भणियं-जाव राए, जहा गुरुभत्तीए पाराहीणोओ। इत्थ भूअधरे ठिआ निग्योहवत्तव्यं निया आसन्ना दूसरा परूविओ सामिणा लोओ राया य लोभघत्था होहि त्ति परिमाण च पुच्छिअ तुट्टचिनेण सकेण अज्जरक्खिअसूरी वंदिआ अहं च पमना / जयवि राओ सा उग्घाडए एयं थूभं राव्यकाल सकामि उदेस्सयस अन्नओ जुत्त दारं कय / इत्थ वत्थपूसमित्तो घयपूसमित्ता रक्खिता सचारसंण इट्टाहि ढकेमि, तुज्झेहि वि बाहरे पार सामी दुव्वलिआपूसमित्तो अलद्धिसंपन्ना विअरिआ / इत्थ दूसहदुभिक्ख गलमईओ पुद्धिजन्यो। जइ य अम्ह वइसमणए अन्ना वि देवी होही सा दुवालसवारिसिए नियत्ते सयलसंघमेलिअआगमाणुगो पवत्तिा अभिलारे यूअंकरिसराइ'तो बहुगुणं ति अणुमन्निसंधणदेवीए तहेव खंदिलायरिण। इत्थ देवनिम्मिअथूमे पक्खक्खमणेण देवयं आराहिता ज्यं / तमो वीरनाम सिद्धिं गए साहिएहिं तेरससएहिं वरिसाणं वाणही जिणभखभासमणेहि उद्देहिआ भविखयपुत्थयपत्तत्तणेण तुटूं भाग परी उप्पाणो, तेण वि एहि तित्थं उद्धरिअ / पासजिणो आविओ। महानिसीह राशि / इन्थ खवगरस तवेण तुट्ठा साररणदेवया रामय अकरणाथ काण्णकूवकुट्टा काराविआ। चउरासीइए तिण दो दि तव्यण्णिअपरिगहिअ इमं तित्थं संघवयणाओ आरहतया पत्त आउसघेण इट्टाओ खसंतीओ मुणिता पत्थरेहि वेढाविओ उक्खिल्ला- अछासीवीए अइलोभपरचसंजणं काउं सोवणिओ थूभं पच्छत्तं काउं विउमाढत्तो थूमो देवयाए सुमिणतरे वारिआ, न उग्घाडेयव्यो एसु त्ति, इटमय तओयपहट्टिवयणाओ अउमराएण उपरि सिलाकलावत्तिअं तो देवयावयण न उग्घाडिओ। सुघडिअपत्थरेहिं परिवढिओ अ। कारिअंथ संखराओ कलावई अपंचमजम्मे देवसीहकणयसुदरीअज व देवेहि रक्खिाइ। बहुपडिमसहस्सेहिं देउलेहिं आवाणि- भागाण सभणोवासया रजसिरि भुजित्था / एवं विहाणं अणेगेरि अपएसहिं मणहसा गंधउडीए चिल्लणिआ अंबाइअखित्तपालाईहि अ संविहाणाभेसा नयरी उप्पत्तिभूमी / इत्थ कुबेरा नरवाहणा, अंबिया य संजुत्त एवं जिणाभवण विरायति। इत्थ नयरीए कण्हवासुदेवस्स भविति- सीहवाहणा, खित्तवालो असारमेअवाहणो तित्थस्स रक्खं कुणंति। त्थंकरस्सजम्मा, अजमगू आधरिअस्स जक्खभूअस्रा हुडिअजक्खस्स "इय एस महरकप्पो, जिणपहसूरीहिं पण्णिओ के पि। य चोरजीवरस इत्थ दडलं चिढ़इ। इत्थ पंच थलाई। तं जहा-अमथल भविएहिं सइ पढिअइ, इहपरलोइयसुहत्थीहिं।।१।। धीरथल पउमथलं कुरुथलं महाथल दुवालस वणाई, तं जहा-लोहवर्ण भविआण पुण्णरिद्धी, जा जायइ महुरतित्थजत्ताए। भवण मधुवण छिल्लपणं तालवणं कुमुअवणं भडीरवणं खइरवणं अस्सि कप्पेति सुए, सा जाप अवहिअमणाणं / / 2 / / कामिअवणं कोलवण बहुलावणं महावणं / इत्थ पंच लाइअतित्थाई,तं इति श्रीमथुराकल्पः समाप्तः / ती०८ कल्प। जहा-विरसात अतित्थं अतिकुंडतित्थं वेकुंठतित्थं कालिंजरतित्थं महुरामिहाणा स्त्री० (मथुराभिधाना) मधुरं श्रुतिपेशलमभिधानमुचारण चक्कतित्थ / सत्तुज रिसह गिरिनारे नेमि भरुअच्छे भुणिसुब्वयं माढरए यस्याः सा / मथुराभिधानगाथायुक्तायाम, सूत्र०१ श्रु०१६ अ01 वीर मधुराए सुपास घडिअदुगब्भतरे नमित्ता सोरडे हुंढणं विहारेत्ता आ०म०। गोवालगिरिमिजा भुजेजइ तेण अमरसयसेविअकरकमलेण सिरियप्प- | महुरालिअ (देशी) परिचित, देना०६ वर्ग 125 गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy