________________ महुर 231 - अभिधानराजेन्द्रः - भाग 6 महुरा प्रधा. 1 दार्थाभिधानतः। रथा०७ टा० / मनोज्ञे, सूत्र०१ श्रु०३ अ०२ 10 / सूत्राथीभरो: अव्य, दश०२ अ०! आ०म० / 0 / आ०। मधुरा:कोमल'ब्दा, गम्भीरनहाध्वनयो, दुरखधार्यमप्यर श्रोतृन ग्राहयन्ति यस्ता राहिकाः, पदचतुष्टयस्य कर्मधारयः / "गधुरगंभीरगाहियाहि 'मगराधुगा भीरसरिसरीया' चिद दृश्यते / तत्र धमिताऽक्षरतो, मथुरा शटतो. गभीरा अर्थतो ध्वनितश्च सश्रीरात्मसम्पद यासा तास्तथा। H06 श०३१ उ० सुन्दरे, "ललिअवगं मंजु मंजुलयं कलं महुरं'' चाइ० न०८८ माथा। महुरणाम न० (मधुरनामन) रसनामभेदे, यदुदधाजन्तुशरीरभिष्टत्वादितन्मधुरं भवति त्द्म धरनाम। कर्म०१ कर्म० महुररसा स्त्री० (मधुररसा) अनन्तजीववनस्पतिविशेष, प्रज्ञा०१पदा महुरवयण पु० (मपुरवचन) मधुरं वचनं यस्यासी मधुरवचनः। रसवद्वचने, 010 उ०। दशा०। महुरवयणया स्त्री (मधुरवचनता) मधुर यथावदर्थतो विशिष्टार्थवत्तया दिर गोपेतल्तान श्रीतुराहाद जनयति तदवंविधं वचनं यस्य स तथा, रद्धावा मधुरवचनता: यचनसम्पदभेद, उन०१०।३या। महुरस्सर (मधुर र कला वनो, "मररररतीयसुम्ससई मधुर चरणी सुस्वरणि / प्रश्न०४ संव० द्वार। महु(धु)रा स्त्री (मथुरा) शूरसेनदेशराजधान्याम, "को महुरः आ दविखरा, उत्तराय" आव०४ अ० ! सूत्र० / आ०म०। प्रज्ञा० / 'वेशल: मथुरा गरी शूरसेना- यो देश: प्रथ०२७५ द्वार / आक०। विणा आमद० अ०० ! कृष्णजन्मस्थाने आव०१०। स्था० मथुराकल्पःसनसातवीसइम, नमिऊण जिणेसर जयसरण्णे। मपि जणमलकर, मधुराकप्य पवक्खामि।।१।। तित्यसु पारसनहस, वट्टमार्णमि दुन्नि मुणिसौहा: धम्मरुइधम्मघोसा, नामेण आराि निस्संगा // 2 // ते य मदसमदुवालसमवकरयोदयासमासियदोमासिअसिमा - लिअ भाषाई कुणता भव्ये पडियोहिंता कयावि महराउरि विहरिआ। दीहा नवा जो अगाई विरिया पाराहि अजउणाजलपक्खालिअपरपय विभूरिआ धवलहरदेउलवावीकूवावखरणीजिणभवणहट्टावसाहिला पर्वतावेविहयाउत्यिजवि मत्था हुत्या / तत्थ i मुणियरा अणेग नरुकुसुललयाइण भूअरमणानिहाण उववणं उग्गह अणुण्णविअ बीआवासारत्तं चउमार कओवज्ञासा / तसिं सज्झायतववरण राम इगुणेहिं आवजिया वाणसाभिगो कुवरदेवया / तआ सा रत्ति चयर्ड हाऊण भणइ-भराव ! तुम्ह गुणहिं अईवा हिट्टा, तो कि पि वर परेह से भणति- अम्हे निस्संगा, न कि पि मग्गामा। तओ धम्म सुणावित्ता आवेन्यसाविआ सा तहि कया। अन्नया कति अधवलमिरयणीए सिजायरि त्ति आउच्छिआ कुवेरा मुणिवरेहि, जहा-साविए ! दढसंमत्ताए जिणवंदणपूयणोवउत्ताए य होअव्वं, वट्टमाणजोगेण चउमासय काऊ अन्नगामे पारणत्थ विहरिस्सामो / तीए ससोगाए वृत्तं-भयवं ! इत्थव उपवण कीस न सव्वकाल विट्ठह। साधू भणति''सममाण सउगाणं, भमरकुलाणं च गोउलाणं च। अणियाओबसहीओ, सारइयाणं व मेहाणं' इति तीए विण्णते-जइ एवं ता साहेह धम्मकथं जहादस संपाडेमि अमोह देवदसणं ति। साधूहि वुत्त-जइ ते अनिबंधी ता संघसहिए अम्हे मेरुमि नऊ। चइयाइ वंदावेहि। तीए भणिय-तुम्हे दो जण अहं देवेतल्थ बदायाम ति। महुरासघे चालिए मिच्छादिट्टी देवा कयाऽवि विग्घं कुणंति / साधू भति-अम्हहिं आगमबलणं चेव सत्ती, महुरासघ नउंन तुह सत्ती तो अलाहि, अहे दुण्ह तत्थ गमणेणा तओ विलक्खीभूआए देवीए भाणेअ जइ एवं ता पडिमाहिं सोहिअ मेरुआगार काउंदावेमि, तन्थ संघसहिआ तुम्हे देव वदह। साधुहि पडिवन्नए कंचणघडिओ रयणाऽऽविचइओ अणेगसुरपरिचरिओ तोरणज्झयमालालछिओ सिहरोवरि छत्तित्तयसालिं रति थभा विम्हाविओ मेहलातिगमंडिओ, इक्किकाए मेहलाए चाउद्विसि 1वणारयणगयाई विदाई / तत्थ मूलपडिमा सिरिसुपाससामिणो महाविया महापाला आ विबुद्धा, तंथू पिच्छति, परुप्परं कलहति / अकई भागति-वासुइल छणो एस सयंभूदेवा, अन्ने भणंति-सेसजि-- 'आठिा नारायणा एस, एवं बभ-धरणिंद-सूर-खंदाइसु विभासा, बुद्धा भणति-नएसथूभो कि तु बुद्धिंडलत्ति, तओ मज्झत्थपुरिसेहिं भणिअंमा कलहेह / एस ताव देवनिम्मिओ ता सो देवो संसर्थ भजिस्सइ ति / अयणादेव पड़ सुलिहिता निअमुट्ठीसमेआ अस्थह, जस्स देवो भविस्सइ नरव पड़ी घडिस्सइ, अन्नेसिं पड़ा देवा नासहिइ / संघेणाडावे सुबारसाभिषला लिहिओ ! तत्थ लेहिअ२ देवपडा समुवट्ठाविआ पूअ कार नवभारतीए दरिसणिणो गायताविआ अद्धरत उदडपवणो ताणसमारपत्थरजुती वसरिओ, तेण सव्वेऽवि पड़ा तोडिता नीया पालिया गलिअरवेण नट्टा दिसा दिसिं जणा. इक्को चेव सुपासपडाविओ विम्हिआ लोआ, एस अरिहंतो देवा ति, सो पडो सयलपुरे भामिओ। यमजत्ता पनिआ, तणहवण पारद्धं, पढमण्हवणकए कलहतासावया। महल्लरिसेहि गोलएर नामगदभेसु जस्स नाम कुमारीहत्थ एइ सो दरिहो ईसरावा पदभावणं करेउ। एवं दसमरयणीएववत्था कया। तओएगारसीए दुपहियधयबुकुमचंदणाईहिं कलससहस्सेहिंसड्ढा पहावेसु पिच्छन्नडिआ सुरा महाविति / अन्ज वि तदेव जताए आविति। कमण सव्वेहिं ण्हवणे कए पुण्फववाथमहाधयआहारणार्हि आराविति / साधूण वत्थेघयगुलाईहिं तिवारसीए तीए मालावडाविआ, एवं ते मुणिवरा देवं वंदिय सयलसंघमाणादिला चउमास काउं अण्णत्थ धारणं काऊण तित्थं पयासिअ शुकमायण रिद्धि पत्ता तती सिद्धखिस जाय। तओ मुणिविउअदुरिआ देवी नियंजिणवयणरया अद्धपलिओवम आउअ जित्ता चविऊण माणुसत्त पाविऊण उत्तमपयं पत्ता / तीए टाणे जा जा उप्पज्जइ सा सा कुवेर