________________ महोरग 234 - अमिधानराजेन्द्रः - भाग 6 माउच्छंद शरीरावगाहनया भवन्ति, अङ्गुलपृथक्त्वमानशरीरावगाहना अपि | माइं अव्य० माइं माऽर्थे ।पा।१९१|| माइमिति माऽर्थे प्रयोक्तव्यम्। भवन्तीति भावः, एवं शेषसूत्राण्यपि भावनीयानि। (तेणं, इत्यादि) ते- __'माई काहिअरोसं' मा कार्षी रोषम्। प्रा०। अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते, | माइंदा (देशी) आमलक्याम्, दे०ना०६ वर्ग 126 गा स्थलेच जाताः सन्तोजलेऽपिस्थल इवचरन्ति स्थलेऽपि चरन्ति तथा माइगण पुं० (मातृगण) मातुरिद् वा / / 8 / 1 / 135 / / इति ऋत इत्त्वम्। भवस्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते, इत्याशङ्कायामाह-(ते माइगणो। मातृसमूह, प्रा०। नऽथिइहं, इत्यादि) ते-यथोक्तस्वरूपा महोरगा इह-मानुषे क्षेत्रे (नत्थि मइहाण न० (मातृस्थान) मायायाम, मातरः स्त्रियोऽभिधीयन्ते, तासां त्ति) न सन्ति, किं तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च स्थानमाश्रयो मातृस्थानं माया। स्त्रियो हि प्रायो मायाश्रिता भवन्ति। पर्वतदेवनगर्यादिषु स्थलेषूत्पद्यन्तेन जलेषु, स्थूलतरतवात्। तत इह न स्त्रीत्वमपि प्रायो मायानिबन्धनम् / अथवा-मातृश्ब्देन माया उच्यते, दृश्न्ते। (जे यावन्ने तहप्पगारा इति) येऽपि चान्ये अङ्गुलदशकादिशरीरा ततश्च तस्याः स्थानं विषयो मातृस्थानम् / मायिनां वा स्थानमिति ऽवगाहनमानास्तथाप्रकाराः सन्तितेऽपिमहोरगा ज्ञातव्याः। उपसंहार मायिस्थानं भायैव प्रायो बाहुल्येन केषांचित्तन्न संभवत्येवेति। पञ्चा०१७ माह (सेत्तं, इत्यादि) ते समासओ, इत्यादि प्राग्वद् भावनीयम्। प्रज्ञा०१ विव० / आचा० / आव० दशा०॥ माइदेव पुं० (मातृदेव) मातुरिद्वा // 1135 / / इति ऋत इत्त्वम्। पद। महोरगकंठ न० (महोरगकण्ठ) रत्नविशेषे, जी०३ प्रति०४ अधि०। माइदेवो / मातरं देवत्वेन मन्यमाने, प्रा० आ०क०। माइय त्रि० (मात्रित) मात्रावति परिमिते, ज्ञा०१ श्रु०१ अ० : ऋक्षादिरा०। औ०। महोवगरण न० (महोपकरण) द्रव्यनिचये, आचा०१ श्रु०२ अ०३ उ०। बालयुक्तत्वात्। ज्ञा०१ श्रु०१८ अ० / मयूरिते, औ०। माइली (देशी) मृदुनि, दे० ना०६ वर्ग 126 गाथा। महोसहि स्त्री० (महौषधि) दूर्वायम्, लजालुक्षुपे, "सहदेवी तथा व्याघ्री, भाइल्ल पुं० (मायाविन्) परवञ्चनोपायविदि, उत्त०५ अ० / महाशठे, बला चातिबला तथा। शङ्खपुष्पी तथा सिंही, अष्टमीच सुवर्चला" ||1 // सूत्र०१ श्रु०४ अ०१ उ०। उत्त०। स्था०। . महौषध्यष्टकं प्रोक्तम्। वाचा औषधिविशेषे, ती०६ कल्प। माइल्लया स्त्री० (मायाविता) परवञ्चनबुद्धिमत्तायाम्, भ०८ श०६ उ०। महोसिण त्रि० (महोष्ण) अत्युष्णे, प्रश्न०१ आश्र० द्वार। मायिता स्त्री०१ परवञ्चनबुद्धिमत्तायाम, भ०८ श०६ उ०। मा अव्य० (मा) निषेधे, जी०१ प्रति०। उत्त०। ज्ञा०1 नि०च० / तं०। माइवाहय पुं० (मातृवाहक) विकलेन्द्वियजीवविशेषे, अनु०॥ औ०। दर्श०। प्रतिषेधे, आचा०१ श्रु०२ अ०५ उ० / व्य० / नि०चू०। माई (देशी) रोमशे, दे० ना०६ वर्ग 128 गाथा। पञ्चा० / सूत्र०। अनागतप्रत्युत्पन्नकालविषये प्रतिषेधे, बृ०१ उ०।''मा माउआ स्त्री० (मातृका) उदृत्वादौ / / 8 / 1 / 131 / / इति ऋत उत्त्वम्। यघडं भिंद मा य भिदिहिसि" माकारो वर्तमानाऽनागतकालप्रतिषेधको, प्रा० / सख्यान, "आली तह माउआ सही अत्ता' पाइ० ना०१०८ यथा-मा घटं भेत्स्यति, चकारौ समुच्चयार्थो / शरीरे, तं० / माः गाथा। सखी-दुईयोः, दे० ना०६ वर्ग 147 गाथा। चन्द्रमासयोः, पुं०। है। माउओय न० (मात्रोजस्) जनन्या आर्तवे शोणिते, तं०। साअलिआ(देशी) मातृष्वसरि, देवना०६ वर्ग 131 गाथा। माउछ न० (मृदुत्व) आत् कृशा-मृदुक-मृदुत्वे वा // 8 / 1 / 127 / / माइस्त्री० (मातृ) मातुरिद्वा।।८।१।१३।। इति ऋत इद्वा। माइहरं / इति आदेः ऋत आदा। माउकं / मउअं। प्रा०1शक्त-मुक्त-दष्टमाउहरम् / प्रा० / जनन्याम्, पञ्चा०१७ विव० / आचा०। रुग्ण-मृदुत्वे को वा बा२।। इति संयुक्तस्य विकल्पेन ककारः। मायिन् त्रि०। मायाप्रतिसेवनशीले, व्य०३ उ०। मायाविनि, व्य०१ उ०। माउदकं / माउत्तणं / मर्दने, कोमले, प्रा०। सूत्र०। उत्त० स्था०। परवञ्चनादिबुद्धौ, सूत्र०१ श्रु०१६ अ० / स्वशक्ति- माउगंत न० (मातृकान्त) इह वस्त्रं यतो व्ययते तदादिभूतत्वान्मातृकेव गृहनादिना मायावान् / बृ०१ उ०। मातृका / अन्तश्चेह दशान्त उच्यते / मातृका चान्तश्च मातृकान्तं माइअंग न० (मात्रङ्ग) मात्रङ्गे, भ०। (भाइअंग ति) आर्तवविकार- द्वन्द्वैकवद्भावः। मातृकायामन्ते च। बृ०३ उ०। बहुलानीत्यर्थः (मत्थुलुंग त्ति) मस्तकभेजकम्, अन्ये त्वाः-भेदः | माउग्गाम पुं० (मातृग्राम) समयपरिभाषया स्त्रीवर्गे, बृ०१ उ०। पं०व० फिप्फिसादि मस्तुलुङ्गमिति / भ०१ श०७ उ० / हे गणधर ! गौतम ! | "माउग्गामो मरहट्ठविसयभासाए वा इत्थ माउग्गामो भण्णति'' नि० त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः मांसम्- पललम, चू०६उ०। ('मेहुण' शब्दे व्याख्यास्यते) शोणितम्-रुधिरम, (मत्थुलुंगे त्ति) मस्तकभेजकम्, अन्येत्वाहुर्भेदः - माउच्छ (देशी) मृदुनि, दे०ना०६ वर्ग 126 गाथा। फिप्फिसादि मस्तुलिङ्गमिति। तं०। माउच्छंदपुं०(मातृच्छन्द) मात्रभिप्राये, व्य०४ उ०।