SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ महिंदज्झय 226 - अभिधानराजेन्द्रः - भाग 6 महिसी पुत्रे. ग०३ अधि० / मणिपीठिकामध्यगता महेन्द्रध्वजाः सिद्धायत- | सायं प्राता धूमिकापातो महिकेत्युच्यते। आचा०१ श्रु०१ अ०३ उ०। नवर्णकादववोद्धव्याः। जं०४ वक्ष०॥ आ०म० / जी०। आ०चू० / कल्प० / अनु०। प्रव० जी०। गर्भमोसषु महिंदप्पसूरि पु० (महेन्द्रप्रभसूरि) अञ्चलगच्छीये सिंहतिलकसूरिशिष्ये, सूक्ष्मवर्षे, प्रज्ञा०१ पद। दश। भ०। नि०चूला विशे० स्था०। आव०। अयनाचार्यः विक्रमसंवत् 1362 वर्षजातः विक्रमसंवत् 1444 वर्षे स्वर्ग आचा। गतः! जै० इ०। महिरुह पुं० (महीरुह) वृक्षे, दश०१ अ०। महिंदफल न० (महेन्द्रफल) इन्द्रयवे, उत्त०२ अ०। महिला स्त्री० (मिथिला) विदेहजनपदे स्वनामख्यातायां नगर्याम्, 'तेण महिंदसीह पुं० (महेन्द्रसिंह) सनत्कुमारस्य चक्रवर्तिनी मित्रे सृरिका- समएणं महिला णाम णयरी होत्था' चं०प्र०१ पाहु०। आव०। विशे। लिन्दीत्नये, उत्त०१८ अ०। स्था०। निहवानामुत्पत्तिस्थाने, उत्त० अ० आ०कo! आ०चू०। माहेंदसूरिपुं० (महेन्द्रसूरि) धर्मघोषसूरिशिष्ये आतुरप्रत्याख्यानवृत्ति- | महिला स्त्री० स्त्रियाम्, बृ०२ उ०। आ०चू०। को०। प्रव०। कृति, आतु। अयमाचार्यः विक्रमसंवत् 1228 वर्षे जातः 1306 ग्रन्थो नागाविहेहिं कम्मेहिं सिप्पयाईहिं पुरिसे मोहंति त्ति महिलाओ। रचितः महेन्द्रसिंहसूरिरित्यपरमस्य नाम / द्वितीयोऽपि महेन्द्रसूरि- (नाण०) नानाविधैः कर्मभिः ऋषिवाणिज्यादिभिः शिल्पकादिभिश्च ईमचन्द्राचार्थशिष्यः, तद्रचिताऽनेकार्थसङ्ग्रहग्रन्थे अनेकार्थकैटवाकर- कुम्भकार-लोहकार-चित्रकार-तन्तुवायनापित विज्ञानैः पुरुषान कौमुदीनाम टीकाऽस्ति। जै० इ०। (मोहन्तीति) मोह प्रापयन्तिधातूनामनेकार्थत्वात्, विडम्बयन्तीत्यर्थः, महिच्छ त्रि० (महेच्छ) महती राज्यविभवपरिवारादिका सर्वातिशायिनी इति महिलाः। यद्वा-नानाविधैः कर्मभिः मैथुनसेवादिभिः शिल्पादिभिश्च स्यान्तः करणप्रवृत्तिर्यस्य सः। सूत्र०२ श्रु०२ अादशा० / अधिकोप- मस्तकादौ कवर्यादिविज्ञानैः पुरुषान् बालनरान् मोहयन्तीति आत्मधियुक्ते. स्था०६ ठा०। प्रश्न०। सात्कुर्वन्तीति स्वस्वार्थपूरणायेति महिलाः, (पुरि त्ति) पुरुषान् मत्तान्महिट्ठ न० (महिष्ठ) तक्रसंसृष्ट, विपा०१ श्रु०१ अ०। उन्मत्तान मुक्तगुरुजनकजननीबान्धवगिनीमित्रा-विलज्जान् कुर्वन्ति महिड्डिय त्रि० (महर्द्धिक) महती ऋद्धिर्यस्य सः। दिव्यानुका रिलक्ष्मीके, प्रमदाः, महान्तं राटिं कलिं जनयन्ति उत्पादयन्तीति महिलाः / त० / उत्त०११ अ०। प्रज्ञा०। चं०प्र०। 'रामा रमणी सीमं-तिणी बहू वामलोअणा विलया। महिला जुवई महिमकिरिया स्त्री० (महिमक्रिया) शवदाहस्थाने मृतमाहारम्यकरणे, अबला, निअंबिणी अंगणा नारी" // 12 // पाइ० ना०१२ गाथा। "भरहो वि भगवतो यूपं काऊण चक्करयणस्स अड्डाहिया महिभकिरिया" महिलासभाव पुं०(महिलास्वभाव) स्त्रीस्वभावे, ध०३ अधिक। आ०म०१ अ०। महिलिया स्त्री० (महिलिका) महान्तं रार्टि कलिं जनयन्ति उत्पादमहिमा पु० (महिमन) महोत्सवे, प्रा०१ पाद। यन्तीति महिलिकाः। तं० / स्त्रियात्, अनु० / महिमा सी०।"वेमाञ्जल्याद्याः स्त्रियाम्" ||135|| महिमा- महिल्ल त्रि० (महत्) सर्वेभ्योऽपि बृद्धतरे,बृ०३ उ०। शब्दश्च स्त्रीलिङ्गोऽपि दृश्यते। महोत्सवे, प्रा०ा पञ्चा०१ विव०ा विशिष्ट | महिउद्वियाकमलसरिसोवम त्रि० (महोष्ट्रिकाकमलसदृशोपम) काले पूजायाम, आचा०२ शु०१ अ०२ उ० / आ०म० / महत्त्वप्राप्ती महाभाजनखण्डतुल्ये, उपा०२ अ०। अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यतायाम्, द्वा०२६ द्वा० / सूत्र० / महिवट्ठ न० (महीपृष्ठ) भूतले, उत्तरपदत्वात्। 'पृष्ठे वानुत्तरपदे" महिय त्रि० (महित) पूजिते, आ०चू०५१०। उत्त०। विशे०। न०। ज्ञा०। ||61 / 126 / / इति ऋत इत्त्व न। प्रा०। foHo! औ० / प्रज्ञा० / पुष्पादिभिः पूजिते, ध०२ अधि०। आव०॥ महिवाल पुं० (महीपाल)"पो वः" ||1 / 231 / / इति पकारस्य नि आ०म०। आ०चू०। स०। औ० / नमस्कृते, आ०चू०५ अ० / दन्योष्ठ्यो वः / महिवालो। राजनि, प्रा०१ पाद। सेव्यतया वाञ्छिते, उत्त०३ अ०।अभिष्टुत, अनु०। पूजने, न०। ज्ञा०१ महिस पु० (महिष) मह्या शेते इति महिषः / द्धिखुरजीवविशेषे, अनु०॥ श्रु०१ 0 प्रव० / आ०म० / प्रज्ञा०। मथित त्रि० / विलोड़िते, प्रश्न०३ आश्र० द्वार / स्त्रियाममथिता मान- महिसंदो (देशी) शिगुतरौ, देवना०६ वर्ग 120 गाथा। मन्थनार पिलोडितेत्यर्थः / ज्ञा०१श्रु०१६ अ०। भ० स०। आ०म०। महिसकरण न० (महिषकरण) महिषानुद्दिश्य किंचित्करणे तादृशे स्थाने, रा०प्रश्नः। दध्नि, प्रव०४ द्वार। आचा०२ श्रु०२ चू०३ अ०। महियडेय न० (महिकाद्रुक) घृतसम्बन्धिकिट्टे, बृ०१ उ०। महिसगाम पुं० (महिषग्राम) भरतक्षेत्रे वैताढ्यपर्वते उत्तरश्रेण्यां स्वनाममहियल न० (महितल) भूतले, प्रश्न०१आश्र० द्वार। ख्याते ग्रामे, ती०६ कल्प। नहियलपइट्ठिय त्रि० (महीतलप्रतिष्ठित) महीतलस्थिते, कल्प०१ | महिसाणिय न० (महिषानीक) महिषसैन्ये, स्था०७ ठा०। अधि०३ क्षण। महिसिक्कं (देशी) महिषीसमूहे, देना०६ वर्ग 125 गाथा। महिया स्त्री० (महिका) धूमिकारूपे अप्काये, ओघ० / गर्भमासादिषु / महिसी स्त्री० (महिषी) राजभायायाम, स्था० 4 ठा० 1
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy